________________
मामप्पमाण भाभिधानराजेन्ः।
णायाज्जयधया जयाण वा पमाणे ति नाम कन्जइ, सेनं णामप्पमाणे || सामुदय-नामोदय-पुं० । कालोदारयादीनामन्यथिकानामअथ किं तन्नामप्रमाणम-नामैव वस्तपरिच्छेद हेतत्वात्प्रमाणं म्यतमेऽन्ययूथिके, भ. ७ श०१० उ०। नामप्रमाणम, तेन हेतुभूतेन किं नाम भवतीति प्रइनाभिप्रायः।। णामोकसिअ-देशी-कार्ये, दे० ना०४ बर्ग। पवमन्यत्रापि भावनीयम् । अत्रोत्तरमुच्यते-यस्य जीवस्य णाय-न्याय-पुं० । 'ण' गतौ निपूर्वः । नितरामीयते गम्यते वाऽजीवस्य वा जीवानां बाउजीवानां वा तदुभयस्य वा त- मोकोऽनेनेति न्यायः । व्यवहाराध्ययने, व्य० १३० । श्रुतोपपुनयानां चा यत्प्रमाणमिति नाम क्रियते तन्नामप्रमाणं न
देशे, व्य. ३ उ०। अभीष्टार्थसिद्धः सम्यगुपायत्वाद् न्यायः । तत् स्थापनाद्रव्य नावहेतुकम्, अपि तु नाममात्रविरचनमव अथवा-जीवकर्मसंबन्धापनयनाद् न्यायः । मावश्यके, यथा तत्र हेतुरिति तात्पर्यम् । अनु।
कारुणिकैटो न्यायो द्वयोरर्थिनोमिद्रव्याऽऽदिसंबन्धिविवाद णामनेय-नामभेद-पुं० । संझाविशेषे, द्वा० १६ द्वा० । चिरकालीनमध्यपनयति, एवं जीवकर्मणोरनादिकालीनमप्याणाममुद्दा-नाममुद्रा-स्त्री० । नामाङ्कितायां मुषायाम, उपा० १
श्रयाश्रयिजावसंबन्धमपनयतीत्यावश्यकमपि न्याय सच्यते । अ०।"अभयस्स कहियं नाममुहा ।" आव०६ अ० ।
भनु० । विशे० । “अच्चति लोगसंजोगं, एस जाए प. णामय-नामक-पुं० । विनयालङ्कृतो गुर्वादावादेशदानोद्यतेऽ.
बुध। " योऽयं लोकसंयोगातिक्रम एष न्यायः-एष स
मार्गो मुमुक्षूणामयमाचारःप्रोच्यतेऽभिधीयते । अथवा-परगदा वाऽऽत्मानं नामयतीति नामकः । सदा गुर्वादौ प्रहे सा.
मात्मानं मोकं नयतीति गन्दसत्वात् कर्तरि घ न्यायः । पा, सूत्र०१ भु. १६ उ० ।
योहि त्यक्तबोकसंयोग एष एव परात्मनो मोक्षस्य न्यायः । शामवग्ग-नामवर्ग-पुं० । नामप्रकृतिसमुदाये, जी०३ प्रतिः । प्राचा० १९०२ भ०६ उ०। नीयते संविति प्राप्यते वस्त्वक. प्र..
नेनेति न्यायः । प्रस्तुतार्थसाधके प्रमाणे, विशे• । द्विजक्षत्रिपाामकीर-नामवीर-पुं०। यस्य जीवस्याजीवस्य वाऽन्वर्थरहितं
यबिट्द्राणां स्ववृत्त्यनुष्ठाने, माव.६.। सपपत्ती, पक्षा. इति नाम क्रियते स नामवीरः । नामनामबतोरजेदाद ४ विव० । अविचलितरूपे मार्ग, षो० १६ विष० । अतिदेशे, त्तस्तौ वीरश्च नामवीरः । वीरभेदे, सू० प्र०२ पाहु ।
प्रति । न्यायनिर्णायके, औ0 । शा। नं० । ‘णात' शब्दार्थ । एमसत्य-ना नामानिधानं तत्सत्यं नामसत्यम्। ना.
(इष्टान्त), नि.चू. १०००। मग सत्ये, यथा कुत्रमवर्धयन्नपि कुन्नवर्धन उच्यते, एवं
णायकारि(ण)-न्यायकारिन्-त्रि० । उपपत्तिकारिणि, "एवं धनवर्धन इति । स्था० १० ठा। ध०। प्रशा० ।
आलोइय पडिकंतस्स जो सामाश्यं देति सो णायकारी।" णामसम-नामसम-न० । नामानिधानं, तेन ममम् । ग. अ.
प्रा० चू०१० धिमा० म०। प्रा०चू० । स्वकीयेन नाम्ना समे, यथा ख.
णायकुमार-झातकुमार-पु० । 'पातकुमार'शब्दार्थे,शा० १४.
० म० । नाम शिक्षितं तथा तदप्यावश्यकम् । विशे० ।
णायकुलचंद-झातकुलचन्द्र-पुं०। 'णातकुलचंद ' शब्दायें, णामसमरण-नामस्मरण-न. । चतुर्विंशतिस्तवाऽऽदिनामानु
कल्प. ५ कण। चिन्तने, नाम्नः स्मरणेन नामिस्मरणे तद्गुणसमापण्या फलम् । प्रति।
णायखंग-हातखएक-न०। 'णातखंड' शब्दार्थे, स्था०१०म० णामसव्व-नाममर्च-न। नाम च तत्सर्वे च नामसर्वम् । सचेत. णायग-झातक-पुं। स्त्री० । पूर्वसंस्तुते, व्य.ए.मातानादेर्वा वस्तुनो यस्य सर्वमिति नाम तमामसर्वम, नाम्ना पिनादौ, सूत्र. १ ० ३ ०२ उ० । स्वजने, प्रज्ञायमाने, निo स, सर्वमिति वा नाम यस्येति विग्रहाद् नामशब्दस्य पूर्वनि- चू०८ उ० । सूत्र। पातः। स्था०४०२ उ०।
नायक-त्रि०। प्रभी, यथा राष्ट्रस्य राष्ट्रमहत्तरकः । स० ३० शाममुह-नामशुभ-न० । तीर्थकराऽऽदिसंबन्धिनि नामकर्मणि,
समादशाानगरकटकाऽऽदिप्रधाने, ०। अधिपती, स्था. दश०१०।
५ठा.१००। प्रणेतरि, सूत्र. १ श्रु. १५ ०। स्वामिनि, णामार्णतय-नामानन्तक-न० । अनन्तकमिति नामभूतायां व. स०१ सम । व्य. । कर्मणां नेतरि, भ. २००२ णानुपाम् , यस्य वा सचेतनाऽऽदेवेस्तुनोऽनन्तकमिति नाम
उ० । व्य० । चक्रवादी राजनि, औ० । प्रधाने, पाष०५ तस्मिन्, स्था० १००।
अ.शा.नियति वृद्धि प्रापयति यः स नायकः । प्रइन०५
सम्ब० द्वार मानाऽऽदीनां प्रापके, व्य. ३०। सूत्र। णामित्ता-नमयित्वा-स्त्री० । नतिं कारयित्वेत्यर्थे, " णामित्ता गहियाणि पच्चत्तगाणि ।" नि० चू०१ उ.।
णायज्जियधण-न्यायार्जितधन-न। असिमषीकृषिवाणिज्या. णामिय-नामिक-न । वाचके पदे, यथा ' अश्व' इत्यादि। अद्युचितकलया परवञ्चननिरपेक्वतयार्जितेकव्ये,कव्या०६५ प्रा० म०१ अ०२खएक । अनु ।
न्यायार्जितं धनं गृहिधर्म:णामिंद-नामेन्छ-पुं० । ययार्थसंझे इन्ने, अथवा-इन्धार्थशन्य- तत्र सामान्यतो गेहि-धर्मो न्यायार्जितं धनम् । (५) त्वाद् नाममात्रे इन्फे, वृ० । "केवलसन्ना उ नार्मिदा।" केवला (न्यायर्जितं धनमित्यादि) तत्र स्वामिलोहमित्रद्रोहविश्व
का संझा तदर्थनिरपेक्का, स नामेन्छः। वृ०१ उ० । स्था० ।। सितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायनूतः (विस्तरस्तु 'इंद' शब्दे द्वितीयभागे ५३२ पृष्ठे अष्टव्यः) । स्वस्ववर्णानुरूपः सदाचारो न्यायः, तेनाऽर्जितं संपादित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org