________________
(२०..) यणामकम्म (ण) अभिधानराजेन्द्रः।
यामगुत्त कं शतं त्रिशतं वा, सत्तायामधिक्रियत इति शेषः। अथ त्रिनव. अन्तराये पश्चेत्येतद् विंशत्युत्तरं प्रकृतिशतं बन्धेऽधिक्रियते । तिमध्ये पञ्चदशानां प्रकृतीनां प्रक्केपेऽष्टोत्तरं शतं जवतीति चेत् । पतदेव सम्यक्त्वमिधसहितं द्वाविंशत्युत्तरप्रकृतिशतमुदये, सच्यते-या वक्ष्यमाणाः पञ्चदश बन्धननामप्रकृतयस्तासु मध्या
उदीरणायां च। सत्तायां पुनः शेषकर्मणां पञ्चपञ्चाशद् सामान्यत औदारिकाऽदिबन्धनपञ्चकस्य त्रिनतिमध्ये पूर्व नाम्नः त्रिनवतिरित्यष्टाचत्वारिंशं शतम् । यद्वा-शेषकर्मणां प्रकिप्तस्वाच्छेषाणां दशानां प्रक्षेपे त्रिशतमेव नवतीति न कश्चि- पञ्चपञ्चाशद् नाम्नरुयुत्तरशतमित्यष्टापञ्चाशं शतमधिक्रियते, दुविरोधः । सत्र च-पनरबंधणे" इत्यत्र विनक्तिवचनव्य- इत्येतदेव मनसिकृत्याऽऽह-(बंधदए सत्ताए इत्यादि)ह त्ययः प्राकृतत्वात् । इत्युक्ता नामकर्मणः त्रिनवतिम्ध्युत्तरशतं शतशब्दस्य प्रत्येकं योगाद् यथासंख्यं बन्धे विशं शतम्। च मेदानाम् । अथ सप्तपष्टिभेदानाद-(बंधणसंघायगहोतासु नदये उपलकणत्वादुदीरणायां च द्वाविंश शतं, सत्तायामपति) बन्धनानि च पञ्चदश सघाताच संघातनानि पञ्च ब
शाशं शतम, उपलकणत्वादष्टाचत्वारिंशं शतमिति नाचना ग्धनसंघानास्तेषां ग्रहण ग्रहो बन्धनसंघातग्रहः । तनुषु शरीरे
| सुकरैव ॥ ३१ ॥ कर्म०१ कर्म। उत्त। षु तनुग्रहणेनैव बन्धनसंघाता गृह्यन्ने, न पृथग विवक्ष्यन्त -
इदानीं वर्णाऽऽदिचतुष्कोत्तरविंशतिभेदानां शुभाशुनत्यर्थः । तथा-(सामनवन्नच उत्ति) सामान्य कृष्ण नीलाऽऽद्य
स्वयोरभिधित्सया प्राऽऽहविशेषितं वर्णनोपलक्षितं चतुष्कं सामान्यवर्णचतुष्कं, गृह्यत
नीलकसिणं सुगंध, तित्तं कम्यं गुरुं खरं रुक्खं । इति शेषः । अयमत्राऽऽशयः-इह सप्तष्टिमध्ये औदारिकाऽऽदि- सीयं च अमुहनवगं, इकारसगं सुजं सेमं ॥४१॥ तनुपञ्चकमेव गृह्यते, न तद्बन्धनानि तत्संघातनानि च, यत
नीलकृष्णं नीलकृष्णाऽऽस्ये कर्मणी अशुभे, दुर्गन्धनाम 'निचौदारिकतम्बा स्वजातीयत्वादौदारिकतनुसरशानि नद् ब
क्तकटुकमिति ' तिक्तकटुके रसनाम्नी, गुरु खरं रूकं ज्ञान म्धनानि नरसंघाताश्च गृहीताः। एवं वैक्रियाऽऽदितम्बाऽपि नि.
चेति चत्वारि स्पर्शनामानि । एतानि च सर्वाएपपि समुदिजनिजबन्धनसंघाता गृहीता इति न पृथगेते पञ्चदश बन्ध
तानि किमुच्यते ?, इत्याह-' अशुभनवकम् ' नव प्रकृतयः नानि पञ्च संघाना गएयन्ते । तथा-वर्णगन्धरसस्पशानां यथा
परिमाणमस्य प्रकृतिवृन्दस्य तन्नवकम, अशुभं च तनवकं संख्य पवद्विपश्चाएभदैनिपत्रां विशतिमपनीय तेषामेव मा
चाशुभनवकम् । 'एकादशकम' एकादशप्रकृतिसमहरूपम, मान्यं वर्णगन्धरसम्पर्शलक्षण चतुष्कं गृह्यते, ततश्चा
यथा-रक्तपीत श्वेतवर्णाः,सुरभिगन्धो, मधुराऽऽल कपायरमा नस्तरोदितव्युत्तरशनाद्वाऽऽदिषोमशकबन्धनपञ्चदशकसंघात
लधुमृस्निग्धोष्णस्पर्शा इति हामं शुजविपाकवेद्यत्वात् शुभपञ्चकलकणानां पत्रिंशत्प्रकृतीनामपसारणे सति सप्तरष्टिभ.
स्वरूपम् । कीटकं तदित्याह-'शेपम्,' कुवर्णनवकादवाशष्ट, पतीति ॥ ३०॥
कोऽर्थः १-कुवर्णनवकाच्या एकादश वर्णादिनेदाः शुभवर्णएतदेवाऽऽर
कादशकमुच्यत इति ॥४१॥ कर्म०१कर्म०। ननु च शरीरपयाइय मत्तही बंधो-दए य न य सम्ममीसया बंधे।
क्यैव शरीरं भविष्यति, किं प्रागनिहितेन शरीरनाम्ना ?। बंधुदए सत्ताए, वीसवीसऽहवन्नसयं ।। ३१॥ नैतदस्ति, साध्यभेदात् । तथाहि-शरीरनाम्नो जीवन गृहीता. इति पूर्वोक्तप्रकारेण सप्तपष्टिनामकर्मप्रकृतीनां भवति । सा |
नां पुलानामौदारिकाऽऽदिशरीरत्वेन परिणतिः साध्या, शरीकोपयुज्यते, इत्याह-(बंधोदए यत्ति) बन्धश्च उदयश्च बन्धो
रपयर्याप्तः पुनरारब्धशरीरम्य परिसमाप्तिरिति । अथ प्रागुक्तेना. दयं, नस्मिन् बन्धोदये, बन्धे चोदये च सप्तपष्टिनवति, च
वासनाम्नवोच्चूसनस्य सिम्त्वादिहोच्यासपर्याप्तिनिर्विषये. शब्दादुदीरणायां च सप्तष्टिः । अथ बन्धनमहातनवर्णाऽ5
ति। नैवम् , सतीमप्युच्चासनामोदयेन जनितामुच्चसननन्धि. दिविशेषाणां विवक्षावशादेव बन्धनाधिकार इत्युक्तम, संप्रति
मात्मशक्तिविशेषरूपामुच्वासपर्याप्तिमन्तरेण व्यापारयितुं न ययोः प्रकृत्योः सबथैव बन्धो न जवति, ते पाह-नि य
शक्नुयात् । यथाहि-शरीरनामोदयेन गृहीता अप्यौदारिकाss. सम्ममीसया बंधे त्ति)न च नैव सम्यक्त्वमिश्रके बन्धेधि
दिपुमलाः शक्तिविशेषरूपां शरीरपर्याप्तिं विना शरीररूपत. क्रियते । अयमभिप्रायः-सम्यक्त्वमिश्रयोर्बन्ध पवन भवति,
या परिणमयितुं न शक्यन्त इति शरीरनाम्नः पृथमिप्यते किंतु मिथ्यात्वपुजलानामेव । जीवः सम्यक्त्वगुणेन मिथ्यात्व.
शरीरपर्याप्तिः, एवमत्राप्युच्चासनाम्नः पृथगुच्यासपोहिरेष्टस्पतामपनीय केषाश्चिदत्यन्तविकमापादयति, अपरेषां स्वी
ग्या, तुल्ययुक्तित्वादिति ॥४८॥ कर्म०१ कर्म० । स० । श्रा० । पद विर्ति, केचित्पनर्मिथ्यात्वरूपा पवावतिष्ठन्ते, तत्र ये
भाचा० । पं० सं० ।( यत्र गुणस्थानके यावत्यः प्रकृतयः त्यन्तविशुद्धास्ते सम्यक्त्वव्यपदेशभाजः, पदविशुद्धा मि
संवेधमाश्रित्य भवन्ति, ताः ' कम्म 'शब्दे तृतीयभागे ३१३ भव्यपंदशभाजः, शेषा मिथ्यात्वमिति ।
पृष्ठे दर्शिताः) उक्तंच.
णामकरण-नामकरण-10। अभिधानमात्रकरणे, पा०म०१ "सम्यक्त्वगुणन ततो, विशोधयति कर्म तत्समिथ्यात्वम्।
म.२ खपड । “नाम्नान्वर्थेन कीर्तिः स्यात्।"नाम्नाऽन्वयन यवच्छगणप्रमुखः, शोध्यन्ते कोवा मदनाः॥१॥
गुणनिष्पनेन कीर्तिः स्यात् तत्कीर्तनमात्रादेव शम्दार्थप्रतिपयत्मवधाऽपि तत्र वि-कं तद्भवति कर्म सम्यक्त्वम् ।
तेर्विषां प्राकृतजनस्य च मनःप्रसादाद् यथा जवाहुसुमिथ तु दरविशुरूं, भवत्यशुद्ध तु मिथ्यात्वम् ॥२॥"
धर्मस्वामिप्रभृतीनाम्। द्वा०२८ द्वा० न०।। उदयादारणासत्तासु पुनः सम्यक्त्वमिश्र अधिक्रियते। णामगन-नामगोत्र-न । नाम्ना गोत्रमिति प्रसिर्फ याकर्म एवं च सति ज्ञानाऽऽवरणे पञ्च, दर्शनाऽऽवरणे नव, वेदनीय दे। गोत्राऽभिधानं कर्मत्यर्थः । कल्प०२ कण । अन्वर्थयुक्त नानि, मोदनाय सम्यकचमिश्रवाः पविदातिः, भायषि चनमः । टान्वधयक्तं नाम सिद्धान्तपरिभाषया नामगोत्रमित्युच्यत । नाम्नि भेदानरमंजवेऽपि प्रदर्शितयुक्त्या सप्तपष्टिः, गोत्रे वे स.प्र०१६ पाहु । रा०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org