________________
(१एएए) गाम अनिधानराजेन्द्रः ।
णामकम्म (ण) देवदत्त शति नाम। एवं पिएम इति वाऽऽवनीरूपमपि नाम चत्वारिंशद्विधम् । यद् वा-त्रिनवतिविधम् , यदि वा-युत्तरगौणाऽदिभेदाच्चतुर्दा। तत्र यदा बहनां सजातीयानां वि- शतविधम् ,अथवा-सप्तपष्टिविधम् । चशब्दः समुपये व्यवाहजातीयानां च कग्निरुव्याणामेकत्र पिएमने पिएक इति तसंबन्धश्च, स च तथैव योजितः ॥ २३ ॥ कर्म०१ कर्म । नाम प्रवर्तते, तद् गौणम, व्युत्पत्तिनिमित्तस्य वाच्ये विद्यमा
नामकम्मे वायालीसविहे पमत्ते । तं जहा-गइनामे, मत्वात् । यदा तु समयपरिभाषया पानीयेऽपि पिएक इति नाम प्रयुज्यते तदा समयजम, लोके दि कठिनकव्याणामेकत्र
जाइनामे, सरीरनामे, सरीरवंगनामे, सरीरोपंधणनामे,सरीसंश्लेषेपिएकति प्रतीतं,न तु द्रवद्रव्यसंघाते,ततश्च पिएमनं
रसंघायणनामे, संघयणनामे, संगणनामे, वचनामे, गंध. पिएक इति व्युत्पश्यघटनात् । पि० । नाम च यथार्थाऽऽदिने. नामे, रसनामे, फासनामे, अगुरुलहुयनामे, नवधायनामे, दात्त्रिविधम् । तद्यथा-यथार्थम् , अयथार्थम, अर्थशून्यं च ।
पराघायनामे, प्राणपुचीनामे, नस्सासनामे, भायवनामे, तत्र यथार्थम्-प्रदीपादि,अयथार्थम-पलाशाऽऽदि,मर्थशून्यम्। मित्थाऽऽदि । स्था.१ ग. विशनामस्थापनारून्यमित्येव
उजोयनामे, विहगगश्नामे, तसनामे, थावरनामे,मुहुमनामे, बन्याथिकस्य निक्केपः। सम्म०१कापक।
बायरनामे, पजतनामे, अपज्जत्तनामे, साहारणसरीरनामे, से किं तं पामे । णामे दसबिहे पएणसे । तं जहा- पत्तेयसरीरनामे,थिरनामे, अथिरनामे,मुभनामे, अमुभनामे, एगणामे, पुणामे, तिणामे, चउणामे, पंचणामे, ग्णामे, सुनगनामे, सुजगनामे, सुस्सरनामे, दुस्सरनामे, भाएज्जसत्तणामे, अट्टणामे, नवणामे, दसणामे ।
नामे, प्रणाएज्जनामे, जसोकित्तिनामे, अजसोकित्तिनामे, (णामे इत्यादि) इह जीवगतज्ञानाऽऽदिपर्यायेऽजीवगत
निम्माणनामे, तित्थगरनामे । स०४२ सम० । कपाऽऽदिपर्यायानुसारेण प्रतिवस्तु नेदं नमति तदभिधायक-1 अथ नामकर्मणो द्विचत्वारिंशतं दान् प्रचिकटयिषुराहरखेन प्रवर्तत इति नाम, वस्त्वभिधानमित्यर्थः । उक्तं च
गजाइताउवंगा, बंधण संघायणाणि संघयणा । "ज वत्पुणोभिहाणं, पज्जयनेयाप्रसारियं णामं । पश्भेमं जं नई, पहभेअंजाइयं भणिनं ॥१॥"अनु।(एकनामाऽऽदी
संगणवन्नगंधर-सफासअणुपुब्विविहगगई ॥२४॥ मां व्याख्या स्वस्वस्थाने) विचित्रपर्यायनमयति गत्यादिपर्या- इद नाम्नः प्रस्तावात सर्वत्र गत्यादिषु नामेत्युपस्कारः कार्यः। यानुभवनं प्रति प्रवणयति जीवमिति नाम । कर्म० ६ क. तथाहि-गतिनाम, जातिनाम, तनुनाम, उपाङ्गनाम, बन्धननाम, मं० । पं० सं० । स्था०। दशा। प्रव० । गत्यादिहेती कर्म- सकतननाम, संहनननाम, संस्थाननाम, वर्णनाम, गन्धनाम, णो मूलप्रकृतिदे, कम।
रसनाम, स्पर्शनाम, भानुपूर्वीनाम, बिहायोगतिनामेति । कर्म. पामकम्मण-नामकर्मन-नाक स.। जीवानां विचित्र- १ कर्म। परिणामकर्मणामहेतौ कर्मभेदे, कर्म ।
उक्ता नामकर्मणो द्विचत्वारिंशद्भेदाः । अथ तस्यैव त्रिनवति. तद् द्विविधम्
नेदान् प्ररूपयितुकामो गत्यादिपदानां पिण्डप्रकृतिसंकानां
मध्ये येन पदेन यावन्तो नेदाः पिरिकता वर्तन्ते, तान् णामकम्मे दुविहे पएणत्ते । तं जहा-सुभणामे चेच,
भेदान् तेषामाहप्रमुजणामे चेव ।
गइयाईण न कमसो,चन पण पण ति पण पंच उच्छकं। विचित्रपयायैनमयति परिणमयति यज्जीचं तन्नाम । पतस्वरूपं च
पण दुग पण चउ दुग,इय नत्तरजेयपणसही ॥२॥ "जह चित्तयरो निठणो, भणेगम्बाई कुणा म्वाई।
गत्यादीनां पिएप्रकृतीनां पूर्वप्रदर्शितस्वरूपाणां पुनः क्रमशः सोहणमसोहणाई, चक्खुमचक्खहि वन्नेहिं ॥१॥
क्रमेण, यथासंख्यमिति यावत, चतुरादयो नेदा जवन्तीति वासह नाम पिदु कम्मं, अणेगरुवा कुणह जीवस्म ।
क्यार्थः। तथादि-गतिनाम चतुर्धा,जातिनाम पञ्चधा, तनुनासोहणमसोहणाई, इछाणिट्राणि लोयस्स"॥॥इति । म पाधा, उपाङ्गनाम त्रिधा, बन्धननाम पञ्चधा, सनातननाभं तीर्थकराऽऽदि, अशुभमनादेयत्वाऽऽदीति । स्था.
म पञ्चधा, संहनननाम पाढा, संस्थाननाम घोडा, वर्णनाम पग०४३.।
अधा, गन्धनाम द्वधा, रसनाम पञ्चधा, स्पर्शनाम अष्टधा, श्रानामकानिधित्सुराह
नुपूर्वीनाम चतुर्का, विहायोगतिनाम द्वेधा। एतेषां सर्वमील. ............","..."नामकम्म चित्तिसमं ।
ने भेदाप्रमाह-(श्य ति) इत्यमुना चतुरादिभेदमीझनप्रकारे
णोत्तरभेदानां पञ्चषष्टिरिति ॥ २६॥ पायालतिनवविहं, तिउत्तरसयं च सत्तह॥ २३ ॥ (नामकम्म चित्तिसमं इत्यादि) नामकर्म भवति चित्रि
अमवीसजुया तिनवर, संते वा पनरबंधणे तिसयं । सम, चित्रं कर्म, तत् कर्तव्यतया विद्यते यस्य स चित्री
बंधणसंघायगहो, तणमु सामन्नवनचऊ ॥ ३०॥ चित्रकरः, तेन समं सरशं चित्रिसमम् । यथा हि चित्री चित्रं एषा पूर्वोक्ता पञ्चषष्टिरष्टाविंशतियुता प्रत्येकप्रकृत्यष्टाविंशत्या चित्रप्रकारं विविधवर्णकैः करोति, तथा नामकर्मापि जीवम्- सह मीलने त्रिनिराधिका नवतिनिनवतिर्भवति । सा च को. नारकोऽयम, तिर्यग्योनिकोऽयम्, एकेन्द्रियोऽयम्, द्वान्ति पयुज्यत इत्याह-(संतेत्ति) प्राकृतत्वात् सत्तायां सत्कर्म प्रतीबोऽयमित्यादिव्यपदेशैरनेकधा करोतीति चित्रिसममिदमिति । त्य बोकव्येत्यर्थः। वाशब्दो विकल्पार्थो व्यवाहितसंबन्धश्च । पतानेकभेदम् । कथमित्याह-(बायानतिनवविहं तिउत्तर- स चैवं योज्यते-पादशबन्धनैस्त्रिशतं वा पञ्चदशसंख्यैर्वसयंसहिचि) भत्र विधाशदस्य प्रत्येकं योगादधि- । प्यमाणस्वरूपैर्वन्धनः प्रदर्शितत्रिनवतिमध्ये प्रतिनिभिरधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org