________________
(१९७६) णाणकिरियाणय अभिधानराजेन्सः ।
णाणकिरियाणय तत्वज्ञानत्वेनेव रएघारा मुक्तिहेतुत्वादन नियमारष्टकल्पना।। वप्रतियोगित्वरूपतदनुकूलताबोधने एव तात्पयोत् अत्यन्तर तत्र वैजायेनैव हेतुत्वे तदवच्छिन्ने प्रोकणहेतुत्वोक्तो कण्ड- सिद्धेऽन्यथासिकत्वे तदन्यथासिद्धताया बोधयितुमशक्यत्वाने प्रोकणवाधाऽऽपत्तेःन चावहन्तव्यप्रोक्षणत्वेनाप्यरष्टदेतुत्वात् त्तावतैव श्रुतेः कर्मप्रवृत्तिपरतानिर्वाहादित्याहुः । तत्राऽपि नियमारणं कल्पनीयम, रष्टार्थस्यैव नियमारष्टार्थस्य भत्र बयं वदामा-मोकस्ताबत पुरुषार्थत्वादयुःखसाधनकर्मध्वंस सिद्धान्तत्वादित्यन्यत्र बिस्तरः।।
एब,न तु दुःखावंसारपसानुत्पन्नविवेकिना तद्वंसस्याऽसा. उदयनानुसारिणस्तु-अनुत्पत्रतत्वज्ञानस्य कानार्थिनः तत्प्र
ध्यत्वात् । तत्र च ज्ञानकर्मणोईजात्येन मुमुविहितत्वादेव तिबन्धकदुरितनिवृत्तिद्वारा प्रायश्चित्तवत् पारादुपकारक हेतुत्वं तुल्यमेवेत्येकतरपकपातो न श्रेयान् । काने केवलकाकर्म, संनिपत्योपकारकं च तत्वज्ञानम, उत्पन्नतत्वज्ञानस्य त्व. नत्वरूपस्य, कर्मणि च यथास्यातचारित्रत्वरूपस्य वैजात्यस्य स्तरनन्धरष्टेः कारीरीसमाप्तिवदारब्धाग्रिमपालनं लोकसंग्रहा.
कल्पनायाः कायिकस्थले कायोपशमिकस्थले च तदनुकूलताथम्, यद्यपि सोकसंग्रहे न प्रयोजनं, सुखदुःखाभावतत्साधने
मात्रस्य द्वयोस्तुख्ययोगमत्वात् । पतेन कारणोच्छेदकतरत्वात,तथाऽप्यकरणे लोकानामनित्यत्वेन यत् शान तत्परि- मेण कार्योच्छेदाद् मुक्तिरिति ज्ञानकर्मसहकारित्वं मिथ्याशाहारार्थम, तत्तद्नुस्खयोगेन कर्मनाशार्थ वा तत् । इदमेव च
नोन्मूलने कर्मविनाशकृतस्यैव तस्य दिग्मोहाऽऽदौ देतुत्वावधाद्वारिद्वारयोः कर्मतत्वज्ञानयोः कारणत्वं,तुल्यककतया समुभयो रणाऽऽदि निरस्तम्, मिथ्याज्ञाननाशेऽपि विरोधिगुणमात्रस्य नेष्ट इत्यनेन विवक्ष्यते।यद्यपिच तीर्थविशेषस्नानाऽऽदीनां तस्व
हेतुत्वात् , मिथ्याज्ञानप्रभावासहवृत्तिमिथ्याज्ञानध्वंसे चहे. ज्ञानव्यापारकत्वं न शाब्द, तथाऽपि तीर्थविशेषस्नानाऽऽदीनित- तुताया लोकप्रमाणाविषयत्वेन ज्ञानकर्मणोयोरेव कल्पनास्वज्ञानधारकाणि,मोकजनककर्मत्वाद, यमाऽऽदिवदित्यनुमाना. चित्यात । वस्तुत आर्थसमाजसिकत्वात् तपावच्छिन्नेपि तथास्वसिकिः । न च योगत्वमुपाधिः, "कथयति भगवानि- न देतुता, किं तु सामान्यावच्छिन्नध्वंसनये कर्मत्वाधचिन्नहान्तकाले, भवभयकातरतारकं प्रबोधम्" इत्यादिपुराणात् ध्वंसे, तत्समं यावत् कर्मवयसमनियतक्षायिकसुखत्वावच्छि"कस्तारकं ब्रह्म व्याचशे " इति श्रुतेश्च काशीप्रयागाऽऽदेत- ने चेति न कस्यापि न्यूनत्वम्, पराजिमतवारस्थान पव फ. घज्ञानव्यापारकत्वसिद्धौ तत्र साध्याध्यापकत्वादित्याहुः। लाभिषेकात् । एकपूरस्कारेणान्यनिराकरणवचनं च तत्तदस्वतन्त्रास्तु-तत्वज्ञानं प्रत्यङ्गत्वपके कर्मणामपूर्वद्वारा जनकत्वं,
वाद पवेति न कर्मकारणताबोधकवचनेनुकलत्वमात्रमर्थः। ऽरितवंसकल्पनातो लघुत्वात् । वस्तुतः कर्मणां निःश्रेयसहे
कारणता शक्तपदस्यानुकूलत्वम्, लकणायां गौरवान् । अन्यथा सुत्वे तज्जन्यनिःश्रेयसजनकतया तत्वज्ञानस्य कर्मव्यापारत्वं वा- सिकिचतुष्टयराहित्यगर्जत्वेन तत्र लाघवमिति दृष्टिदाने च विच्य,तदेव तुन युक्तम्।"न कर्मणा न प्रजया धनेन । नान्यः पन्धा धिप्रत्ययमात्रार्थाऽपीष्टानुकलत्वमात्रमेव स्यादिति यागाऽऽदेरविद्यतेऽयनाय। नास्त्यकृतः कृतेन"। "कर्मणा बध्यते जन्तु-वि- प्यपूर्वेणान्यथासिकिः कर्मणाम्, न तस्वज्ञाने। न च तद्वारा मुक्ती घया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति, यतयः पारद- हेतुत्वमित्युक्तम् । तदपि न युक्तम् । प्रतिबन्धकत्वस्य विशिशिनः॥१॥" इत्यादिश्रुतिस्मृतिशतेन निषेधातू, कर्मजन्यत्वाभा. ध्य विश्रामेण तदलावकार्यमानेऽनुगतहेतुताया अयोगात्, प्र. चाचा तपसा कल्मषं हित्येति । अविद्यया च मुत्यु तीर्वा । तिबन्धकविशेषनिवृत्तिहेतुतायाश्च कर्मकारणताग्रहोत्तरकल्पततस्तु तं पश्यति निष्कलं ध्यायमानः, कषायपक्तिः कर्मभ्यः" नीयत्वेन तदन्यथासिघ्यनापादकत्वात् । किं च-प्रतिबन्धइत्यादिभिस्तरवकानोत्पत्तिप्रतिबन्धकरितनिवृत्यचान्यास- कनिवृत्या ऽन्यथासिद्धत्वेन कर्मणोऽदेतुत्वोक्तो तत्वज्ञानस्य खेः प्रदर्शनात् । न च "विविदिषन्ति यज्ञेन" " सर्व कर्मानित सुतरां तथात्वं स्यात् । न हि तत्पन्नकेवलझाना अपि भवोपपार्थ !, शाने परिसमाप्यते " इत्यादिभिः कर्मजन्यताऽपि ग्राहिकर्मचतुष्टयं प्रतिबन्धकमनिवर्तयित्वा सद्य पव मुक्तिमासाप्रतीयत इति वाच्यम् । सा हि नापूर्वद्वारा प्रतिबन्धकदु- दयन्तीति मुक्तिप्रतिबन्धककर्मनिवर्तकत्वेन तत्वज्ञानस्य कुतोऽ. रितानुच्छेदेऽपूर्वसहस्रस्याप्यकिञ्चित्करत्वात , तदुच्चेदेन | नान्यथासिद्धिः। अथ कर्मणो नोगनाइयत्वेन ज्ञानस्व तदनाशतज्जनने तु प्रमाणान्तरावधृतकारणाभावेन प्रतिबन्धकाभाचे. कत्वाद् नान्यथासिद्धिः न हि नोगस्तत्वज्ञानव्यापार,तथाऽभ्र. नैवान्यथासिकेः । न चैव यागाऽऽदेरप्यपूर्वेणान्यथासिद्धिः बणात् , तेन विनाऽपि कर्मण एव तदुपपत्तेश्च । न च वासुदेस्यात, तस्य यागकारणताग्रदोत्तरकल्प्यत्वनोपजीव्या- वाऽऽदीनां कायव्यूहश्रवणात तत्वज्ञानेन कायव्यूहमुत्पाद्य भो. परिपन्थित्वात इह तु प्रतिवन्धकाभावस्य कार्यमात्रकारण- गवारा कर्मकयमित्यपि साम्प्रतम्,तपःप्रभावादेव तत्वज्ञानस्योतायाः प्रागेवावधारणमिति शेषात । अत एव मङ्गलकारीयोः । त्पादेऽपि कायव्यूहसंभवाद् भोगजननार्थ कर्मभिरवश्यं तप्रतिबन्धकदुरितनिवृत्तिमात्रफनकत्वं, वृष्टिसमाप्ती तु स्वकार- कार्यनिष्पादनमिति न तत्र तस्वज्ञानोपयोगः, योगपचंच का. णादेवेति सिमान्तःकिच-कर्मकारणताग्रहानुपजीवनेन लो. यानां सजनककर्मस्वभावात्तपःप्रभावाद्वेति । न च "ताचदेवास्य किकान्वयव्यतिरेकावधृतमिथ्याज्ञाननिवर्तनभावसंभावितस्य चिरं यावन्न विमोकोऽथ संपत्स्यते कैवल्येन" इति श्रुतौ मोतसाधनत्वस्य "शानादेव तु कैवल्यम्, तरति शोकमात्मवित्, ताबदेवास्योत्पन्नतत्वज्ञानस्य चिरं विनम्बो यावन्नोत्पन्नकब्रह्मविदाप्नोति परं, ब्रह्मविद् ब्रह्मव नवति," इत्यादिक्षातस्मृति. मणो विमोकः । 'भथ संपत्स्यते कैवल्येन' जोगेन कपयिरवेति शतेन तत्वज्ञानादिष्टतया ग्रहणात् तदेव मोक्कसाधनम् । कर्मा- शेष इति व्याख्यानाद् भोगस्य तत्त्वज्ञानव्यापारत्वं युक्तमेव । णि तु तत्रैवाम्यथासिद्धानीति युक्त, यथा च न तत्रापि व्या- न च शेषदाने मानानावः, सत्यपि ज्ञाने कर्मावस्थाने क्लप्तपारः तथोक्तमेव । अत स्वार्थावबोधपर्यन्तताऽध्ययनविधेः, न सामान्यभोगस्यैव नाशकत्वेनाऽऽकेपादिति वाच्यम्, तपसाने तु तेन त्वाद्यनुष्ठानेन स्वर्गाऽऽदिफलकत्वमिति संप्रदायः । सति तत्वज्ञानदशायां न मोका, किं तु तदपि प्रकण (?) इत्यन च तत्वज्ञानस्व कर्मणां निःश्रेयसप्रागभावव्याप्यप्रागना- थेनाप्युपपत्तेरिति चेत् । मैवम। कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य *नवीनानाम्।
कर्मनाशकत्वम्, नोगस्य तत्वज्ञानाब्यापारत्वात् । न च तस्वका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.