________________
(१९९५) पाणकिरियाणय भनिधानराजेन्दः ।
णाणकिरियाणय तत्र जास्करीयाणामयमाशयः-तीर्थविशेषनानमहादानयमनि- न तु वाक्यान्तरावधृतकारणताककर्मव्युदासपरम । समुच्चये. यमादिकर्मणां निःश्रेयसकारणत्वं तावच्चन्दबलादेवावग
उन्यान्यपि भूयांसि वचनानि सन्ति । तथा च गीतावचनमम्यते। तत्वज्ञामव्यापारकत्वं तु तेषां निःश्रेयसे जनयितब्येन ता.
"स्वे स्वे कर्मण्यभिरतः, संसिद्धि लभते नरः । स्वकर्मणा बच्चन्द एव बोधयति, तत्र तस्यौदासीन्यात् । न च साकात
तमभ्यर्पा, सिकि विन्दति मानवः"॥१॥ विष्णुपुराणेऽप्युक्त. साधनताव्याप्तेः साधनताप्रतीतेः परम्पराघटकव्यापारमाविष
म्-" तस्मात् तत्प्राप्तये यत्नः, कर्तव्यः पएिकतर्नरैः । तत्प्राप्तियीकृत्य न घटत इत्यपूर्ववाच्यतान्यायेन शब्द एव वस्तुतः
देतुर्विज्ञानं, कर्म चोक्त महामते !" ॥१॥ दारीत:-"-भा सरवज्ञानब्यापारकता बोधयितुं प्रगल्भते इति शङ्कापदंहदि
ज्यामपि पक्षाभ्यां, यथा ने पतिणां गतिः । तथैवानक. निधेयं, सामान्यशब्दोऽभ्यतमविशेषबाधे तं त्यजति, न तु
मज्यां प्राप्यते ब्रह्म शाश्वतम॥१॥" श्रुतिश्व-" सत्येन विशेषान्तरमुपादिसितमपि विशिष्य बोधयतीति स्वजावादू
लभ्यः तपसा होष प्रात्मा सम्बग्ज्ञानेन ब्रह्मचर्येण च " रष्टान्तस्यैवासंप्रतिपत्तेः । न च कर्मणामाशुतराविनाशित्वेन
इति । एतन्मलकमेव परिज्ञानाद नवे प्रमिति: "मोकव्यापारोऽवश्व स्वीकरणीयः, तत्र दृष्टेन तत्वज्ञानेनैवोपपत्ता
पको विगः प्रयाति " इत्यादि । न च काम्यनिषिद्धनैमि
त्तिकाज्यां कर्मन्यां न समुच्चयः, तयोस्त्यागात् , न नैमित्ति. बष्टकल्पनाया अन्याय्यत्वाद लाघवसहकृतानुपपत्तिरेव त.
कनित्यनैकैकशो व्यभिचारातू संकल्पनासंभवात् । नाऽपि चमानव्यापारकत्वे मानमिति वाच्यम, तस्वज्ञानस्याऽपि व्यब. हितत्वेन तत्रापि कर्मणोऽदृष्टद्वाराऽऽवश्यकत्वान्निःश्रेयसे द्वारः
यत्याधमविहितेन-"न्यायागतधनस्तरव-ज्ञाननिष्ठोऽतिथिद्वयकलपने गौरवाद निःश्रेयसे कमेणामद्वारा देतुत्वे तप
प्रियः। श्रारुकृत सत्यवादी च, गृहस्थोऽपि विमुच्यते ॥१॥"
इत्यागमेन गृहस्थस्यापि मोकश्रवणादित्युपपसिविरोधादेव न कानोत्पत्यनन्तरमपि यमनियमाऽऽद्यनुष्ठानं स्यादिति चेत,स्या.
समुच्चय इति वाच्यमा यत्राऽऽश्रमे यानि मोकहेतुतया वि. देवा तदानीमपि ममकाया अधिकारस्याकतेः । न च तरव
हितानि, तैरेव तदाश्रमे तत्वज्ञानस्य समुच्चयोपपत्तेः । न च ज्ञानत्वेनैव मोक्तजनकत्वात् प्राथमिकतावानादेष मोक्को
कर्मणां परस्परव्य निचारान्निःश्रेयसे च स्वर्गवद् वैचित्र्याभात्पत्तौ क्व कर्मानुष्ठानमिति शङ्कनीयम् ।
धान्न तत् प्रति कारणत्वमिति वाच्यम्, स्वानाविकविशेषविरहे" नित्यनैमित्तिकैरेच, कुर्वाणो दुरितक्यम् ।
ऽपि प्रतियोगिनेदेन विशेषस्य निःश्रेयसेऽप्यविरोधात् । तत्पुकानं च विमलीकुर्व-नभ्यासेन तु पाचयेत् ॥१॥
रुषीयमुमुक्षुविहितकर्मत्वेन तन्पुरुषीयविजातीयदुःसाध्वंसे हे. भन्यासात् पक्वविज्ञानः, कैवल्यं लनते नरः"।
तुत्वसंभवात् , अवश्यं चानावरूपे कार्य प्रतियोगिभेदेन इत्यादि पुराणेषु सदभ्यासश्रवणात्।
विशेषोऽभ्युपेयः, कथमन्यथा आश्रयनाशपाकयोः रूपनाश. भुतिरप्यत्र विपकबाधकतया प्रमाणमस्ति। तथाहि-"अन्धंतमः
कारणत्वमिति । न च ज्ञानस्य विदितत्वादरष्टजनकत्वेप्रविशन्ति ये विद्यामुपासते। ततोभ्यश्च ते तमो य उ विद्यायां
नारष्टस्यैव प्राधान्यम्, न च रागाऽऽद्यभावाद योगिरताः।" अस्या अर्थः अविद्या कर्म,तपासते-ज्ञानत्यागेन तत्रा.
नोऽरष्टोत्पत्यसंभवः, मुक्तिविरोध्यपूर्वपित्तावेव रागाऽऽदे: सक्ता भवन्ति येतेऽन्धतमः प्रविशन्ति,संप्तारान्न मुच्यन्ते, तेन
सहकारित्वात् ताव मोक्षफलकविश्चनुपपत्तिपरिहारादिकेवलकोपासने न जन्माऽअदिविच्छेदः ये च विद्यायां रताः,विद्या
ति वाच्यम् , मुक्यादितवज्ञानसाध्यतया क्वृप्तेन मिथ्यातत्वज्ञानं, तन्मात्राऽऽसक्ताः, उ इत्यव्ययं चकारार्थम् । ते भूयोऽ.
ज्ञानविध्वंसेन स्टेनोवोपपत्तावष्टकल्पनायोगात् । अन्यतिशयेन अन्धन्तमः प्रविशन्ति,नित्याकरणे प्रत्यवायस्य बहुतर
थानेषजाऽऽदिध्वपि तत्कल्पनाऽऽपत्तेः। एवं च चिहितत्वं तत्रैव वात् । ननु "मोकाश्रमश्चतुर्थो वै,यो भिक्तोः परिकीर्तितः"
व्यभिचारादिति रुष्टव्यम् । न चावघातवन्नियमारकस्पना, इत्यागमाचतुर्थाऽऽश्रमिणामेव मोकेऽधिकारातत्र च "संन्यस्य
तत्र वैतुण्यस्याऽन्यथाऽपि संजवेन सा, अत्र त मिथ्याज्ञानस्य सर्वकमाणि" इति स्मृतेः कर्ममात्रत्यागात क्व समुचया, क्य
निवृत्तः, अन्यथाऽसंवा ति विशेषात् । नन्वपि विरोधि. वाऽकरणे प्रत्यवाय इति चेत् । न । यानि कर्माणि उपनौतमात्रकर्त
गुण्यन्तरोत्पत्तेरपि मिथ्याज्ञानध्वंसः संभवति । न च मिव्यत्वेन विहितानि,तत्परित्यागस्याशास्त्रीयत्वात् संकोचे मानाभावात्, निषिकानि काम्यानि च बन्धहेतुत्वानमूलानि च
ध्याकानपद तद्वासनापर, तत्वज्ञानात् तदध्वसस्यैवाङ्गीकारात,
तस्य चान्यथाऽसंभव एवेति वाच्यम, अचिकित्स्यरोगाऽऽदिना धनत्यागादेव त्यज्यन्त इत्येतावत एव संन्यासपदार्थत्वात् ।
तस्याऽपि संभवात् । न चेतरवासनानाशेऽपि न ततः संसार. तथा च गीतावचनम्
वासनाया अनाश शति वाच्यम्, सामान्यावच्छेदेन पाकिकरा"काम्यानां कर्मणां न्यासं, संन्यासं कवयो विपुः।"
सेरेव नियमम्लत्वात् । अन्यथाऽपूर्वाय व्रीहिविशेषे नख"नियतस्य तु संन्यासः, कर्मणो नोपपद्यते।
निर्भेदाप्राप्ते तत्राऽपि नियमादृष्टानुपपत्तिरिति चेत् ।न। शक्यमोहात्तस्य परित्यागः, तामसः परिकीर्तितः ॥ " इति।। परिवर्जनपातिकप्राप्तरेव नियममूलत्वात् । यया वीहीनवसाक्षात्समुचयप्रतिपादिकाऽपि श्रुतिः-" भविद्यां च हन्तीत्यत्र पके प्राप्तस्य नखनिजेदाऽऽः शक्येन परिवर्जनेनाविद्यां च यस्तद्वेदोभयं विद । अविद्यया मृत्यु तीवो वघातो नियम्यते-अवहन्तव्या एव, न नर्निभेसव्वा इति नै. विद्ययाऽमृतमश्नुते ।" अत्राविद्यां कर्म, विद्यां च तस्व. बमत्र तत्वज्ञानेनैव मिथ्याज्ञानं निवर्तयेत्,न विरोधिगुयारागाऽऽ. सानं तुल्यं चेह यो वेद प्राप्नोतीति पूर्वाार्यः । वेदेति दिना इति शक्यं प्रतिज्ञातुम् तस्यापुरुषतन्त्रत्वाताअत एव प्रो प्रयोगाद् विदृ 'साने इति धातोश्मन्दसत्वेन भास्करीयै- कितनीखवघातत्वेनेव श्रवणजन्यतस्वज्ञानत्वेन नियमारष्टहेतुदर्शितत्वात् । “समेव विदित्वा ऽतिमृत्युमेति नान्यः पन्था स्वधाव्यमिति निरस्तम, प्रोक्षणा प्रधानाङ्गत्वेन प्रधानापु. विद्यतेऽयनाय ।" ति वाक्यं त्वेवकारस्य विदित्वा श्त्यन- फलकारष्टजनकत्वात् । तत्र तयोक्तिसंभवेऽप्यत्र प्रधानस्यैव न्तरं योजनात तस्वज्ञानस्याप्यपवर्गसामग्रीनिवेशननियमपर, फलवेन तथा वक्तुमशक्यत्वाता किश-पत्र विजातीय.
४९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org