________________
(१९७४) णाण अनिधानराजेन्डः।
णाणकिरियाणय (३३) संझिद्वारे तेषां निरूपणम् ।
यथोक्तातीतमनोगतभावान् जानातीति न कश्चिद विरोध (३४) लधिद्वारमधिकृत्य तत्परामर्शः।
शति । १५० प्र० । सेम०२ उल्ला। (३५) उपयोगद्वारमुपन्यस्य तथुपदर्शनम् ।
णाणंतराय-कानान्तराय-पुं०।६ ताभुतस्य तद्ग्रहणाऽऽदौ (३६) योगद्वारे सयोग्ययोगिनां तविमर्शः। (३७) वेश्याद्वारे तथैव ससेश्यालेश्यानाम ।
विने, भ०८०६ उ.।। (३८) कायद्वारे सकायिकाकायिकानाम् ।
णाणकप्प-छानकरप-पुं० । भुतकानविषयके फरो, पं०भा०। (३६) वेदद्वारे सवेदकावेदकानाम ।
एत्तो उपाणकप्पं, वोच्छामि अहाणपुवीए । (४०) आहारकद्वारे माहारकानाहारकाणाम् ।
मुत्तुद्देसे वायरण-पमिच्छ पुच्छपरियअणुपेहा ॥ (४१) तत्वसंवेदनं ज्ञानमिति चिन्तनम् ।
प्रायरियनवज्जाया, अह होति तु मुत्तकप्पविही । (४२) प्रज्ञानं सम्यग् ज्ञानादन्यदू, ज्ञानं तु भगववचनम् । (४३) तत्रज्ञानयोजना।
प्रायारमादि काउं, सुयं तु जा होति दिट्टिवादो तु ।। (४४) त्रयाणां श्रुताऽऽदिशानानां स्वल्पविभागः ।
अंगाणंगपविडं, कालियमुकालियं वा वि । (४५) तत्र ध्रुतमयज्ञानस्य लकणम।
तं पुण सव्वं पि भवे, संवादसमुट्टितं च णिज्जूदं ।। (४६) चिन्तामयज्ञानस्य लकणम।
पत्तेयबुधनासिऍ, अह व समत्ती य होजाहि । (४७) नावनाझानलक्षणम्। (४८) भविकपरभविकज्ञानविमर्शः।
पं० भा० । पं० चू० । (४६) छनस्थजीवानधिकृत्य ज्ञानाऽऽदिपरामर्शः।
(श्रुतकल्पाऽऽदीनां व्यास्था स्वस्वखाने) णात-ज्ञात-न० । शायतेऽस्मिन् अति दाटन्तिकोऽर्थ इति
णाणकसायसील-झानकषायकुशील-पुं० । कानमाश्रित्यकझातम् । दृष्टान्ते, स्था।
पायकुशीले, भ• २५ ०० ६ उ०। ज्ञायतेऽस्मिन् सति दान्तिकोऽर्थ ति प्रधिकरणे क्तप्रणाणकिरियाणय-कानक्रियानय-पुं० । कानक्रियाद्वयं मोतहेत्ययोपादानादू कातं दृष्टान्ता-साधनसद्भावे साध्यस्या- तुरिति सिद्धान्तम्यवसिते नये, ( रत्ना०) किरियाणय' ऽवश्यंभावः, साध्याभावे वा साधनस्यावश्यमजाव इत्युपद- शब्दे तृतीयजागे ५५४ पृष्ठे क्रियाप्राधान्यमुक्तम) ('णाणणय' शेनलकणः। यदाह-"साध्येनानुगमो देतोः, साध्याभावेचना- शब्दे कानप्राधान्यं वदयते) स्तिता । ख्याप्यते यः स दृष्टान्तः, स साधम्यतरो द्विधा ॥१॥"
मत्र समुज्यवादी प्राह-ततः सम्यग्कानं सम्थक क्रियासनीचीइति । तत्र साधम्र्ये दृष्टान्तः-अग्निरत्र, धूमात् , यथा मदानस
नमेव फलसिद्धिनिबन्धनमित्यन्युपगन्तव्यम, न तु कानैकान्तः इति । वैधय॑रष्टान्तस्तु-अन्यजावे धमोन नवति, यथा जना- कान्तः। क्रियैकान्तोऽपि वान्त एव । “यतः खीजक्ष्यभोगशो, न ऽऽशय इति । अथवा-पाख्यानकरूपं जातं, तव चरितकल्पि
कानात् मुखितो भवत् ।" इति तु न युक्तम् । यतः सतन्नेदाद द्विधा-तत्र चरितं यथा-निदान दुःबाय ब्रह्मदत्त- म्यकानकारणैकान्तवादिनामयमुपालम्भो,न पुनरस्माकं,सम्ब. स्येव । कल्पितं यथा-प्रमादवतामनित्यं यौवनाऽऽदीनीति ।।
गजानक्रिययोरुभयोरपि परस्परापेक्षयोः कारणत्वस्वीकारा. निदर्शनीयं यथा-पापमुपत्रेण किसलयानां देशितम् ।
त् । न च नितम्बिनीमोदकाऽऽदिगोचरायां प्रवृत्तौ तद्विज्ञानं सतथादि
बंपा नास्त्येव, यतः-क्रियाया एव तत्कारणता कल्प्येत । तो"जह तुम्भे तह अम्हे, तुम्भे विव होइ हा! जहा अम्हे । नरविकानसनाथैव तत्र प्रवृत्तिः प्रीतिपरम्परोत्पादनप्रत्यला%B मप्पा हे पमंतं, पंमुयपत्तं किसलयाणं ॥१॥" इति। अन्यथा-उन्मत्तमूविताऽऽदेरपि प्रौढप्रेमपरायणप्रणयिनीनिवि. अथवा-उपमानमात्रं ज्ञातम्-सुकुमारः करः किसलय
माउलेषक्रियाऽपि तमुत्पादाब किं न स्यात् ? । अचासो मिवेत्यादिवत् । अथवा- ज्ञातमुपपत्तिमात्रं ज्ञानहेतुत्वात,
क्रियैव तवतो न भवति, सैव हि क्रिया ताविकी, या कम्मात् !, बवाः कीवम्ते, यस्मात् मुधा न लज्यन्ते, इत्यादि।
स्वकीयका व्यजिचारिणी; हन्त ! तहिं तदेव तात्विकं ज्ञानं वदित्यवमनेकधाऽपि साध्यप्रत्यायनरूपं ज्ञातमुपाधिनेदात्
यत् स्वकीयका व्यभिचारीति कथं "स्त्रीभयनोगशः" चतुर्विधं दर्शवति । स्था०४ ठा.३० । “चउविदेणाणे
इत्युपालम्भः शोनेत ? । ततः कार्यमर्जयन्ती यथा निश्चयनयेन पद्यते । तं जहा-माहरणे बाहरणतसे,आहारणतहोसे, उव
क्रिया क्रियोच्यते,तथा ज्ञानमपि इति कचिद् व्यभिचाराभावाद् बनासोवणए।" खा०४ ठा०३ उ०(प्राहरणाऽऽदीनां व्याख्या |
द्वयमेवैतत् फलोत्पत्तिकारणमनुगुणमिति । रत्ना०७ परि। स्वस्वस्थाने) मनुजकेचे व्यवलितानां मनोमात्रग्राहका ऋजुमतय
अत्र यशोविजयोपाध्यायकृतो चेदान्तिभङ्गचा समुच्चयवादः
अत्र यशोविजयापाध्याय इति कल्पसूत्रावचूर्ध्यादौ,तथा प्रज्ञापनावृत्तौ मनःपर्यायातम्, भत्र ज्ञानकर्मसमुच्चयवादे स्वपरसमयवि. इदं चारुतृतीयद्वीपद्विसमुशान्तर्बतिसंधिमनोगतरूव्यावसम्ब
चारः कश्चिद् विख्यतेनमिति व्यास्थानानुसारेण वर्तमानानामेवं संझिनां मनोगतपर्या. क्रियानयः क्रिया व्रते, ज्ञानं ज्ञाननयः पुनः । यावनासो जायत इति। तथा च सति यदुक्तं प्रज्ञापनाटीकायाम्मनःपर्यायकानमपि पव्योपमासंख्येयभागमतीतं जानातीति कथं
मोक्षस्य कारणं तत्र, जूयस्यो युक्तयो द्वयोः ॥ १८ ॥ संगच्छते, रति प्रश्ने उत्तरम्-वर्तिपदं मनुजकेत्राधिककेत्रव.
तत्र मुमककमध्यापारतन्वं तत्वज्ञानवृत्ति,न वा ?इति विप्रतिपतिसक्रिमनागतच्यावबोधनिषेधपरं, न तु वर्तमानसंबिमनोग
तिविधिकोटिरुदयनाचार्याणाम् निषेधकोटिर्भास्करीयाणाम । तव्यावबोधनियमपरम, वेनावधिज्ञानिवन्मनःपर्यायकान्यपि *"क्रियेव फलदा पुंसां,नशानं फलदं मतम्"। ति पूर्वाधम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org