________________
(१९७१) गाण
प्रनिधानराजेन्द्रः। यनिरपेक्षम्, तदपोहात्तशिरासात् । अन्यज्ञानयसापेकं तु श्रुत- (४४) दानी त्रयाणां श्रुताऽऽदिकानानां किश्चिद्विनागमु. मयं न निरस्यत इति शेयम् । चिन्तामयभावनामये बदयमाण
पदर्शयतिस्वरूपे नयप्रमाणसूक्तायुक्तिचिन्तानिवृत्तं चिन्तामयं हेतुस्वरूपफ- कहाऽऽदिरहितमाद्यं, तद्युक्तं मध्यमं भवेद ज्ञानम् । लनदेन कालत्रयविषयं भावनामयं, ते भवतो जायते शाने परे चरमं हितकरणफझं, विपर्ययो मोहतोऽन्य इति ॥६॥ प्रधाने यथाईमौचित्येन गुरुजक्तिविधानं सच्चोभनं लिङ्गं ययो
कहो वितर्कः,ऊहापोहविज्ञानाऽऽदिरहितमा प्रथम श्रुतमयं, गुरुभक्तिविधानसल्लिले ॥१२॥
तद्युक्तमूहाऽऽदियुक्तं मध्यमं चिन्तामयं भवेदानं हितीयं, ज्ञानत्रयं सफलं दृष्टान्तद्वारेण प्रतिपिपादयिषुराह
चरम भावनामयं तृतीयं हितकरणफलं हिनकरण फलमस्येति नदकपयोऽमृतकल्पं, पुंसां सज्ज्ञानमेवमाख्यातम् । स्वहितनिर्वर्तनफलं, विपर्ययो विपर्यासो मिथ्याज्ञानं,मोहतो मो. विधियत्नवत्तु गुरुभि-विषयतृमपहारिनियमेन ॥१३॥ । हान्मिथ्यात्वमोहनीयोदय द्ज्ञानत्रयादन्योऽबोध इति ॥६॥ उदकपयोऽमृतकल्पमुदकरसाऽऽस्वादकल्पं पयोरसास्वा- . (४५) श्रुतमयज्ञानस्य लक्णमाहदकल्पम् अमृतरसाऽऽस्वाद कल्पं,पुंसां विद्वत्पुरुषाणाम् सज्ञानं वाक्यार्थमात्रविषयं, कोष्ठकगतवीजसन्निभं ज्ञानम् । सम्यग् ज्ञानम्,पवमाख्यातं स्वरूपतो,विधियत्नवत्तु विधौ यत्नः श्रुतमयमिह विझेयं, मिथ्याऽजिनिवेशरहितमलम् ॥७॥ सविद्यते यस्मिंस्तहिधियत्लवदेव,न विधियत्नशून्यं,गुरुजिराचा.
सकलशास्त्रगतवचनाविरोधिनिर्णीतार्थवचनं वाक्यं, तराख्यातं विषयतडपहारि विषयतृषमपहर्तुशालमस्योति,निय
स्वार्थमात्रं प्रमाणनयाधिगमरहितम्, तद्विषयं तद्गोचरम्-वामेन अवश्यतया,श्रुतज्ञानं स्वस्थस्वादुपथ्यसलिलाऽऽस्वादतुल्यं,
क्यार्थमात्रविषयं, न तु परस्परविजिन्न विषयशास्त्रावयवभून. चिन्ताज्ञानं तु कीररसाऽऽस्वादतुल्यं,भावनाज्ञानममृतरसाऽऽस्या
पदमात्रवाच्यार्थविषयम् । कोष्ठके लोहकोष्ठकाऽऽदौ गतं स्थित दतुध्यमितित्युक्तं भवति, विषयतृमपहारीत्युक्तम् ॥ १३ ॥
यद् बीजं धान्यं तत्सन्निभमविनष्टत्वात्-कोष्ठकगतबीजसन्निभं, यस्य तु विषयाभिलाषातिरेकः स ज्ञानत्रयवानेध, फला- कानं श्रुतमयमिह प्रक्रमे, विज्ञेयं वेदितव्यम्, मिथ्याऽभिनिवेशोऽ. नावाद् न भवतीत्ययोग्यत्वप्रतिप दनाय तस्येदमाह
सदभिनिवेशः, तेन रहितं विप्रमुक्तम्, अनमत्यर्थम् ॥ ७ ॥ शृण्वन्नपि सिकान्तं, विषयपिपासाऽतिरेकतः पापः ।
(४६) चिन्तामयज्ञानस्य लकणमाहमाप्नोति न संवेगं, तदाऽपि यःसोऽचिकित्स्य इति ।१।।
यत्तु महावाक्यार्थज-मतिमूदमसुयुक्तिचिन्तयोपेतम् । एवन्नपि तीर्थकरानिहितमर्थतः सिद्धान्तं प्रतिष्ठितपक्षरूपं
उदक इव तैलविन्दु-विसर्पि चिन्तामयं तत्स्यात् ।। गणधराऽऽहुपनियरूमागर्म विषयपिपासाऽतिरेकतो रूपरस- यत्तु यत्पुनमहावाक्यार्थजमाक्किप्तरसर्वधर्माऽऽत्मकत्ववस्तुप्रगन्धस्पर्शशब्दानिलाषातिरेकेण पापः संक्लिष्टाध्यवसायत्वा- तिपादकामेकान्तवादविषयार्थजन्यमतिसूक्ष्मा अतिशयसूक्ष्मबुद् न प्राप्नोति संवेग मोकानिला, तदाऽपि सिद्धान्तश्रवण- हिंगम्याः शोभना अविसंवादिन्यो या युक्तयः सर्वप्रमाणनयकालेऽपि, पास्तां तावदन्यदा, य एवंविधः, सोऽचिकित्स्य इ. गर्नाः, तच्चिन्तया तदालोचनयोपेतं युक्तम् । नदक इय सनिस्यचिकित्सनीयः, स वर्सते, शास्त्रविहितदोषचिकित्साया ल इव तेलबिन्ऽस्तैलबवो विसर्पणशीसं विसर्षि विस्तारयुअनहेत्वादिति ॥१४॥
कम, चिन्तया निवृतं चिन्तामयं, तज्ज्ञानं स्याद्भवत् ॥८॥ इत्थं कर्मदोषवतः किं कर्तव्यम् ?, इत्याह
(४७) भावनाझानलकणमाहनैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि ।
ऐदम्पर्यगतं यद्, विध्यादौ यत्नवत्तथैवोच्चैः । कुर्वनेतद् गुरुरापि, तदधिकदोषोऽवगन्तव्यः ॥१५॥ एतत्तु भावनामय-मशुद्धसघनदीप्तिसमम ॥णा न प्रतिषेधे. एवंविधस्य, पुरुषस्य शस्तं प्रशस्तमनुज्ञातमित्य
ऐदम्पर्य तात्पर्य सर्व यक्रियाविषये सर्वज्ञाझैव प्रधान कारथः । मएमव्युपवेशनप्रदानमपि अर्थमएमल्यां यदुपवेशनं श्र- समित्येवंरूपं ततं तहिषयं यद् ज्ञानं विध्यादौ विधिव्यदावणार्थ तत्पदानमपि कुर्वन् संपादयन्नेतत् पूर्वोक्तं गुरुरपि प्र- तृपात्राऽऽदौ,यत्नबत्परमाऽऽदरयुक्तं,तथैवोचैः-ऐदम्पर्यवत्वापेक्क. स्तुतोऑभिधायी तदधिकदोषोऽयोग्यपुरुषाधिकदोषोऽवगन्त
या यत्नवश्वस्य समुच्चयार्थ तयवेत्यस्य प्रहगाम । पतत्तु एतत्पुव्योऽवयोधव्यः; सिद्धान्तावाऽऽपादनादिति ॥ १५ ॥
नर्भावनया निर्वृत्तं जावनामयं ज्ञानम् । अशुरूस्य सत्नस्य पूर्वोक्तार्थ व्यतिरेकेसाऽऽह
जात्यरत्नस्य स्खजावत एव कारमृत्पुटपाकाऽऽधनावेऽपि जास्व
ररूपस्य या दीप्तिस्तया सममशुद्धसरूनदीप्तिसमम । यथा यः शृण्वन् संवेगं, गच्चति तस्याऽऽद्यमिह मतं ज्ञानम् । हि जात्यरलस्य स्वजावत एवान्यरत्नेच्योऽधिका दीप्तिगुरुभक्त्यादिविधानात्, कारणमेतद् द्वयस्येष्टम् ॥ १६ ॥ र्भवति, एवमिदमपि भावनाझानमशुद्धसजत्नकल्पस्य भव्ययः कश्चिद् योग्यः पवन सिकान्तमिति संबध्यते । संवेगं जीवस्य कर्ममसमलिनस्यापि शेषज्ञानेभ्योऽधिकप्रकाशकारि गच्छति भास्कन्दति । तस्य योग्यस्याऽऽद्यमिह प्रथममिह मतं
जवति । अनेन हि ज्ञान ज्ञातं नाम क्रियाऽप्येतत्पूर्विकैव झानं श्रुतज्ञानम् । गुरुजक्त्यादिपिधानाद् गुरुभक्तिविनयबहु
मोक्षायाऽऽपेण संपद्यत इति ॥६॥ मानाऽऽदिकरणात, कारणमेतद् द्वयस्येष्ट चिन्तामयभावनामय
साम्प्रतं त्रयाणां श्रुतीचन्ताभावनामयज्ञानानां विषयज्ञानवयस्य हेतुरेतत् श्रुतज्ञानमिष्टम् । तस्माज्ञानत्रयेऽपि र.
विभागाथै फलाभिधानाय प्रक्रमते कारिकानत्रयकस्पे परमाऽऽदरो विधेय इति ॥ १६ ॥षो०१०वि०।
द्वयन( सुस्स्सा 'शब्दे शुश्रूषाविवेचनम् )
आद्य इह मनाक् पुंसः, तागात दर्शनग्रहो भवति । ४६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org