________________
(1150)
पाण
कफलप्रदायकत्वं सहनुबन्धः सोऽस्यास्तीति सदनुबन्धि, शब्दो विशेषसमुच्चये। किंतुमिदमित्याह 55वरं मत्याद्यावारकं कर्म, तस्य ह्रासः क्योपशमः, तस्मात्तितत्पद्यते बताना रासोरथम कथमिदं सहनु बन्धीत्यत आह-प्रायो बाहुल्येन वैराग्यकारणं सद्भावनानिमियं यतो भवतीति गम्यते । यदाह" बालकांडातुल्यास्यां भाति धीमताम् । तमोग्रन्थिविमेदेनख़िलैव हि ॥ १ ॥ " प्रायोग्रहणं च कषायोदयविशेषे सति तद्वैराज्यकारणं न स्यादपि राज्यादिसाधनप्रवृचनरताऽऽदेरिवेति प्रतिपादनार्थमिति ॥ ५ ॥
तृतीयप्रतिपादनाय 35
स्वस्थवृत्तेः प्रशान्तस्य तकेयत्वाऽऽदिनिश्चयम् । तवसंवेदनं सम्प, यथाशक्ति फलमदम् ।। ६ ।।
अभिधान राजेन्द्रः ।
Jain Education International
1
स्वस्था अनाकुला वृत्तिर्वचनकायव्यापाररूपं वर्तनं यस्य स तथा तस्य स्वस्थवृत्तेः। एतदेव कुत इत्याह-- प्रशान्तस्य रागद्वेचाऽऽपामप्रकर्षवतः तच्चसंवेदनं भवतीति क्रिया किसूतमिति ग्रह तेषां शेषवस्तुतस्वानां देवत्वं त्यजनीय स्वम्, आदिशब्दादुपादेयत्वपक्कणीयत्वपरिग्रहः । तत्र निश्चयो निर्णयो यस्य तसेच नियमिति यथा वा यदिति शेषः । ततश्च स्वस्थवृत्तेः प्रशान्तस्य पुंसो यद् ज्ञानं तत्तवसंवेदनमिति योगः तस्य संवेदनमुकनिर्वचनं सम्यक समीची
या यथाशक्ति पुरुषस्य संहननादिसामर्थ्यानुसारतः फलप्र स्वप्रयोजनप्रसाधक ज्ञानस्य चानन्तरफलं विरति परम्पराफलं त्वपवर्ग इति ॥ ६ ॥
"
पतस्यादि प्रतिपादपम्यावाssदी शुद्धवृष्यादि गम्यमेतत् प्रकीर्तितम् । सम्झाना 33वरणापायें, महोदयनिबन्धनम् ॥ ७ ॥ म्यायो नीति-सम्पन्नरूप मोकमार्गः, स आदिर्यस्य न्यायस्य मिथ्यादर्शनाऽऽदिरूपस्य अयमार्गस्य सम्पादयादिः शुद्धवृतिर्निरतिचारप्रवृतिः, निसा तथा तथा गम्यमनुमेयं गुरुमृष्या दिगम्यम् । एतदनन्तरोदितस्वरूपं तत्वसंवेदनज्ञानं, प्रकीसिम ज्ञानस्वरूपविद्भिम्। किंतुकमिति, आह स योजनं प्रपद् नमाजिनियधिकाऽऽदितस्यपदाव रणं तस्यापायोऽपगमः कृपः थोपमलको पस्मिन् तद् कानाssवरणापायम् । अथवा-सन् विद्यमानो ज्ञानाऽऽवरणापायो यत्र तत्तया फलमस्य । आह-महोदयो महायुदयो निर्वाणं, तस्य निबन्धनमकेपेण कारणं महोदयनिबन्धनमिति ॥ ७ ॥ उपसंहरन्नुपदेशमादएतस्मिन् सततं यत्नः कुठाहत्यागतो नृशम् । मार्गश्रद्धाssदिनावेन, कार्य आगमतत्परैः ॥ ८ ॥ एतस्मिन्नन्तरोक्ते तस्वसंवेदनज्ञाने, सततमनवरतं यत्न आदरः, कार्य इति संबन्धः । कुतः ?, कुग्रहत्यागतः शास्त्रबाधिताभिनिवेशपरित्यागेन, रामत्यर्थ, केन करणभूतेन कार्यों बस्न इत्याह-मामीमा राष मात्र आत्मपरिणामो मार्गश्रद्धाऽऽदिनावः तेन तत्र का श्रद्धानम्, आदिशब्दाद झाममासेवनं चेति कार्यों विधेषः । कैशित है, आद-आगमतत्परै राप्तमवचनप्रधनिरिति ॥ ८ ॥ इति । हा०
पाया
९ अष्ट० द्वा० । अत उक्तम" तज्ज्ञानमेव न भवति, य स्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिः, दिनकरकिरणाग्रतः स्थातुम ? ॥ १ ॥ " नं० । श्राचा० ॥ घ० । गुरुपारतंतनाणं [ सदस्य एवमंग चेव ] (७) गुरुपायं ज्ञानाधिकाचार्याऽऽय सस्यं यबोधो विशिष्टज्ञान विकलानामपि गुरुपारतन्त्र्यस्य ज्ञानफन्त्रसाधकत्वातू । यदाह
"यो निबन्धदोषात कमलोग जिनमः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः ॥ १ ॥ चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारीत प्राप्त ती युगपदेव ॥२॥ पञ्चा०११ विव "गाणादिओ वरचरण-हीणो वि हु पवयणं पन्नासंतो ।
यदुक्करं करतो, सुवि प्यागमो पुरिसो ॥१॥" तथा - "हीणस्स वि सुद्धपरू-वगस्स नागाहियस्स कायध्वं ।" व्या०१ अभ्या० । स्पा० (प्रत्यक्षाऽऽदीनां व्याख्या स्वस्वस्थाने) आगमपूर्वके बोधे, द्वा०२३ द्वा० । “अन्नाणं परियाणामि । (४२) अज्ञानं सम्यग्ज्ञानादन्यद्, ज्ञानं तु भगवद्वचनम् । ध० ३ अधि०
39
अत्र यशोविजयोपाध्यायकृतमष्टकम -
मज्जत्यः किलाझाने, विष्वामित्र शुकरः । ज्ञानी निमज्जति झाने, मराल इस मानसे ॥ १ ॥ निर्वाणपदमप्येकं, भाव्यते यन्मुहुर्मुहुः ।
तदेव ज्ञानमुत्कृष्टं निर्बन्धो नास्ति जूयसा ॥ २ ॥ स्वभावलाभसंस्कार-स्मरणं ज्ञानमिष्यते । ध्यान्ध्यमात्रमतस्त्वन्य-तथा चोक्तं महात्मना ॥ ३ ॥ वादाँच प्रतिवादश्च वदन्तोऽनिश्चितास्तथा । तचान्तं नैव गच्छन्ति, लिपीकफनी ॥ ४ ॥ स्वव्यगुण पर्याय चवर्या पराऽन्यथा । इति दवाऽऽश्मसन्तुष्टि-मुष्टिज्ञान स्थिनिर्मुनेः ॥ ५ ॥ अस्ति चेर ग्रन्थिजिद ज्ञानं किं चित्रस्तन्त्रयन्त्रः । प्रदीपाः कोपयुज्यन्ते, तमोघ्नी दृष्टिरेव चेत् १ ॥ ६ ॥ मिध्यात्वशैलप झानदम्नोसिशोजितः । निर्जयः शक्र योगी, नन्दस्यानन्दनन्दने ॥ ७ ॥ पीयूषमसमुषोत्वं, रसायनमनोषधम् । अनन्यापेक्षभैश्वर्य, ज्ञानमा दुर्मनीषिणः ||८|| १०५ टन " जो विणश्र तं नाएं, जं नाणं सो अ वुच्च विणओ । विषपण लहर नाणं, नाणेण वि जाणई विषयं" ॥६२॥ ६०१०| ( वचनानुष्ठानं चारित्रवतो नियोगेनेत्युक्तम् ' अनुठाण ' शब्दे प्रथमभागे ३७७ पृष्ठे )
( ४३ ) तत्र ज्ञान योजनामाहश्रुतमयमात्रापोद्धार, चिन्तामयज्ञावनामये भवतः । ज्ञाने परे थाहै, गुरुभक्तिविधानस ि।। १२ ।। निर्वृत्तं श्रुतमयं तदेव तन्मात्रमवधृतस्वरूपमन्यज्ञानद्व• हरिजामा, सुपपाद वि एणयं ।
For Private & Personal Use Only
www.jainelibrary.org