________________
(१९७९) अन्निधानराजेन्षः।
पागा
भासनं परिचोदो यत्र तद विषयप्रतिभाममैडिकाऽऽमुमिकेषु
तथाআত্মন্ধিয়ানাৰ অন্তু মাঝামান্ধিাযৗনথ
"सदसदविसेमणाश्रो, प्रबहेक जहिच्छिनोबलभायो । प्रतिनामशून्यमित्यर्थः । ज्ञानमा हुरिनि संबन्धः, वशद अस. पाणफनाभावाओ, मिच्छादिहिस्स अन्नाणं ५२१॥" (विशे०) रज्ञानविशेषापेकया समुच्चयार्थः । इदं च मिथ्यारशां भवत्री. तस्याज्ञानस्य मन्यज्ञानाऽदिक्कणभ्याऽऽवरणमावृत्तिकारणं कर्म ति । तथा आत्मनो जीवस्य परिणतिरनुष्ठानविशेषसंपाद्यः अज्ञानाऽऽधरणं तस्यापायोऽपगमःक्षयोपशमो यस्मिन् तदहानापरिणामविशेषः, सैव क्षेयतया यस्मिन्नस्तिकाने न पुनम्तदनु. वरणापायं. मन्यज्ञानाऽऽवरणाऽऽदिकर्मक्षयोपशमहेतुकमित्यरूपप्रवृत्तिनिवृत्ती अपि तदात्मपरिणतिमत्। तथेति समुच्चये। थैः। प्रथया-अविद्यमानो ज्ञानाचरणापायो यच तत्तथा। सथ इदं चाविरतसम्यग्दृष्टीनां भवति, तत्वं परमार्थः, तत् सम्यक किंफलमिदमित्याह-महान्तश्च ते गुरुका अपायाश्च स्वपरगतविद्यते ज्ञायते येन तत्तस्वसंवेदनं, हेयोपादेयार्थप्रवृत्तिनिवृ- दिकाऽऽमुष्मिकप्रत्यपायास्तेगं निवन्धनं हेतुर्महापापनिबन्धतिसंपादकमित्यर्थः। चशब्दः समुश्चये,एवकारोऽवधारणे। तस्य नम् । इदं च भावतोऽज्ञानमेव, भवति चाज्ञानं महापायनिचवं प्रयोगः-तत्वसंवेदनमेव च,नोक्तव्यतिरिक्तम, इदं च विशु. बन्धनम् । यत पाह-"प्रज्ञानं खनु कटं, क्रोधादिभ्योगपि स.
चारित्रिणां स्यात, झानं बोधम, पाहुबंबते, मयो महामु- पापेभ्यः। अथै हितमहितं वा, न वेत्ति येनाऽऽवृतो मोकः ॥१॥" मयः, पते व त्रयोऽपि ज्ञानभेदा मत्यादिविशेषा एवेति ॥१॥
अथ द्वितीयज्ञाननिरूपणायाहआद्यस्वरूपमाह
पाताऽऽदिपरतन्त्रस्य,तदोषाऽऽदावसंशयम् । विषकण्टकरत्नाऽऽदौ, बालाऽऽदिप्रतिनासवत् । अनाथाप्तियुक्तं चा-ऽऽस्पपरिणतिमन्मतम् ॥ ४॥ विषयपतिनासं स्यात्, तयित्वाऽऽद्यवेदकम् ॥१॥ पातोऽधःपतनम् प्रादियंस्य ऊर्द्धतिर्यगाकर्षणविपरीतशिकाs. विषं च निकादिकम् , कराटकाश्च बबूलाऽऽद्यवयव
श्वोद्वहनाऽऽदेःतत्पाताऽऽदि, तेन तस्य वापरतन्त्रः पराऽऽयत्तः, विशेषा इति हेयं वस्तु. रत्नानि च मरकताऽऽदानि तानि पाताऽऽदिपरतन्त्र इव पाताऽदिपरतन्त्रः,तस्य विषयकषायाss. चौपादेयं, विष,कण्टकरत्नानि तानि आदिर्यस्य तत्तथा, तत्र दिक्यीकृतस्य देहिनः तस्मिन् पाताऽऽदौयो दोषोऽङ्गभङ्गमरणा. विषकाटकरत्नाऽऽदौ एव्ये, हाऽऽदिशब्दाद् डेयोपादेयरूप. ऽऽदिनक्षणः स प्रादिर्घस्य रूतोत्करमृस्पर्शाऽऽदिगुणस्य स पस्वन्तरपरिग्रहः उपेकणीयपरिग्रहोया । बालः शिशुरादिषां
तथा,तत्र दोबाऽऽदी,दान्तिकेतु कर्मबन्धगत्यादिदोषे गुणेच से बालाऽऽदया, आदिशब्दादतिमुग्धपरिग्रहः । तेषां प्रति- अभ्युदयाऽऽदौ केयेऽसंशयम,उपनक्कणभेतत्-अविद्यमानसंदेहभासो वस्तुबोधो बालाऽऽदिप्रतिभासः, स इव बालाऽऽदि.
विपर्ययं विलीनमोहनधित्वेन यथावन्निश्चयस्य स्वरूपमित्यर्थः । प्रतिभासयत्, तत्तुलमित्यर्थः । विषयपतिनासमुक्तनिर्वचनं अनर्थोऽयोऽलादिरादिर्यस्य सुखस्पर्शाऽऽदेरर्थस्य तथा शाने, स्याद भवेत् । कथं बालाऽऽदिप्रतिभासतुल्यस्वमस्येत्या- तस्याऽऽप्तिः प्राप्तिः तया युक्तम् अन्चितम अनाऽऽद्याप्तियुक्तम्। ह-तेषां यविषयाणां, हेयत्वाऽऽदि-यत्वमुपादेयत्वमुपेक्वणी- इह च यद्यपि पुण्यस्वैवानर्थाऽऽद्याप्तियोगस्तथाऽपिकानाव्यति. यत्वं चेत्यर्थः। तस्यावेदकमनिइचायकं तद्धेयत्वाऽऽद्यवेदकं यथा
स्तित्वात् तस्याज्ञानभेयानर्थाऽद्याप्तियुक्तमुक्तम, दान्तिके बानादिनविभासो विपाऽऽदिविषयस्य रूपाऽऽदिमात्रमवाध्य.
स्वनर्धाऽऽद्याप्तिः कर्मबन्धदुर्गतिगमनपरम्परावर्गाऽऽगमनरूपाsघस्थति, न तु हेयरवाऽऽदिक तकर्मम् , एवं यद् ज्ञानं बहु
वगन्तव्या, चशब्दो विशेषणान्तरसमुच्चयार्थः । तदेवंविधं ज्ञानभुतानामप्यनिनग्रन्थीनां मोहमलमलीमममानसत्वेनातवा
मात्मपरिणतिमत् प्रतिपादितं निर्वचनं मतमभिमतमध्यात्मनां हेयनायास्तरवानां चोपादेयताया बिनाकम तवातश्व
तत्वविश्वामिति । इह च संवादगाथेयोः समताऽवभासकं विपर्ययावभासकं वा तद्विषयप्रतिज्ञास
"भिन्ने उ तर नाणं, जहऽक्वरयणेसु तम्गयं चेव । मिति भावना । उक्तं च-" विसयपम्भिासमितं. बालस्सेब
पमिबंधम्मि वि सका-भायो सम्मरूयं तु ॥१॥" ऽक्खरयणविसयं तिवयणा55इएसु नाणं, सब्यस्थानाणमो
निने तु, कस्मिन् ?, मोहग्रन्थावित्यर्थः। (तगयं चेव ति) यं"॥१॥ (वयणाश्पसुति) सूत्रार्थाऽऽदिश्चिति ।
अके अवगतमेघ, रत्ने रत्नगतमेव, प्रतिबन्धेऽपि सदनुष्ठानइदमेव लिङ्गाऽऽदिभिर्निरूपयन्नाह
व्याघातेऽभीत्यर्थः।
"जमिणं असप्पचित्ती-द दब्बो संगयं पि नियमेण । निरपेक्षप्रवृत्त्यादि-लिङ्गभेतउदाहृतम् ।
दोहफगं असुहा-णुबंधयोच्यभावाप्रो ॥२॥" इति। झानाऽऽवरणापाय, महापायनिबन्धनम् ॥३॥
एतदेव लिङ्गाऽऽदिभिनिरूपयमाहनिर्गता अपेता अपेका पहिका मुमिकापायशङ्का यस्याः सा |
तथाविधवृत्यादि-व्यङ्मयं सदनुवन्धि च। तथा निरपेक्का, प्रवृत्तिः प्रवर्तनमादिर्यस्य निवृत्यादेः तन्नि- झानाऽऽवरण हासोत्थं, पायो वैराग्यकारणम् ॥५॥ रपेकप्रवृत्त्यादि, निरपेक्स्य वा निराशङ्कस्य प्रवृत्यादि निरपेक
तथा तत्प्रकारा विधा स्वरूपं यस्याः सा तथाविधा-"हि. प्रवृत्यादि, तद्धि चित्रं यस्य तन्निरपेक्षवृत्यादिलिङ्गम् , पत. यए जिणाण प्राणा, चरियं मह परिसं अश्रोऽनस्स । बनन्तरोदितं विषयप्रतिभासं ज्ञानम् उदाहृतम् प्राप्तरुपदिएम्। एयं मालप्पालं, अब्बो!दूरं विसंवयह ॥ १ ॥" इत्याअथ कितुकमिदमित्यत आह-न ज्ञानमझानं मिथ्यास्यो- दिनावना असंक्लिष्टा चासौ प्रवृत्तिश्च हिंसाऽऽदिषु वदय इति, ते मतिश्रुते, अवधिश्च, नत्रः कुत्साधवाताभादच. तनं तथाविधप्रवृत्तिः, सादिस्य निवृत्तिप्राप्यादेः तत्तथा"अधिसेसिया मा बिय, सम्मदिहिस्स सा मइएणाणं।
विधप्रवृत्यादि, तेन व्यज्यते व्यक्तीक्रियते यत्तत्तथाविधप्र. माभएमाणं मिच्का-दिहिस्स सुयं पिपमेव ॥११४॥"
वृपादिया तथा सन् शोभनोऽनुबन्धः परम्परा मो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org