________________
याप
गोमा ! नाली मांणी वि, जे नाणी, ते प्रत्येगइया विनाशी, प्रत्येगझ्या चडनाशी, जे तिनाणी, ते आजिबिहियाणी, सुयणाणी, ओढिपाणी । जे चउनाणी, से आभिणिबोद्दिपणाणी० जान मणनाणी । ने पाणी, ते नियमातिक्रमाणी । तं जहा - मइाणी, सुप अह्माणी, निजंगखाणी । केवलदंसण अण्णागारोच हत्ता नहा केरलणारानकिया ॥
(1495) अभिधानराजेन्द्रः ।
( सागारोवउत्ता इत्यादि) भकारो विशेषः तेन सह यो बोधः स साकारो, विशेषग्राहको बोध इत्यर्थः । तस्मिन्नुपयुक्त संवेदक ये ते साकारोयुकाः हानिनो उज्ञानिनब्ध तत्र ज्ञानिनां पञ्च धनानि भजनवा, स्वात् ब्रे, स्यात् त्रीणि स्यात् चत्वारि, स्यादेकं यच स्यात् द्वे इत्याद्युज्यते, तज्ञन्धिमात्रमङ्गीकृत्य, उपयोगापेक्क्या त्वेक देकमेत्र ज्ञानमज्ञानं चेति, अज्ञानिनां तु श्रीण्यज्ञानानि भजनयेयेति । अत्र साकारोपयोगभेदापेक्रमा - ( अभि त्यादि ) ( ओहिणाणला गारेत्यादि ) अवधिज्ञानसाकारोपका यथा मानधिकार प्रागुका स्वात् वि. शाजिनो मविषुवापवियोगात् स्वामिनो मतिता धिमनः पर्यवयोगात् तथा वाच्याः । ( मपज्जब इत्यादि ) मनः पर्यवज्ञान साकारोपयुक्ता यया मनःपर्यवज्ञानलन्धिकाः प्रा गुक्ताः स्यात् त्रिज्ञाभिमो मतिश्रुतमनः पर्यवयोगात स्याच्चकेवलज्ञानयोगात् तथा याच्या प्रति भ ( जागारोच ताणमित्यादि ) अविद्यमान श्राकारो यत्र तद नाकारं दर्शनं तत्रोपयुक्ताः तत्संवेदका ये ते तथा, ते च कानिनोकानिगम निकृपा पञ्च ज्ञानानि भजनया, अज्ञानिनां तु श्रीएयज्ञानानि नजनयैव । (एवमिस्यादि) यथा अनाकारोप का हानिमोनिया एवं कुर्दर्शनाद्युपयुक्ता अधि (नवरं ति) विशेषः पुनरथम्-चक्षुईथेने तपःकेलिन नाति तेषां चत्वारि ज्ञानानि भजन येति ।
1
(३६) योगद्वारे
सजोगीणं भंते ! जीवा किं नाणी, अएणाली १ । जहा सकाडया | एवं मा जोगी, वय जोगी वि, काय जोशी त्रि, अजोगी जहा सिका ।
( सजोगीणमित्यादि ) ( जहा सकाश्य ति) प्रागुके कायद्वारे यथा सकायिका नजनया पञ्च ज्ञानाः व्यज्ञानाश्वोताः, तथा सयोगा अपि वाच्याः । एवं मनोयोगाऽऽदयोऽपि, केलिन मनोयोगानां भाषायामम नोयोगssदिमतामज्ञानत्रयभावाच्च । (अजोगी जहा सिद्ध चि) योगिनः केवललकाननइत्यर्थः ।
(३७) -
Jain Education International
स्थाणं ते! नहा सकाइया कि एहलेस्सायं नं1, जहा सकाइ सदिया। एवं०] आय पटुलेस्सा, सुकस्सा, जहा सलेस्सा। अलेस्सा है, जहा सिया ।
( जा सका वि) सोश्याः सापि 'ज्ञाना विज्ञानाथ बापा, केवचिनोपि सम्भव
पाण
पहले पदी) (जस) लेश्याश्चतुर्ज्ञानिनः यज्ञानिनश्च जजनयत्यर्थः । ( सुकलेस्ला जहा सनेस्स त्ति ) पञ्च ज्ञानिनो प्रजनया ज्ञानिनचे स्वर्थः । (अलेस्सा जदा सिरु त्ति ) एकज्ञानिन इत्यर्थः । (३०) कषायद्वारे -
सकसाइयाणं चंते ! जहा सईदिया । एवं०जाव सोहकमाझ्याणं कसाइयाणं जंते! किं शाखी, असाथी ?
पंच नाणाई जगणाए ।
( सकसाइया जहा सदिय ति) भजनया, केवलवजयतुझानिनस्य ज्ञानिनश्चेत्यर्थः । ( अकसाइयाणमित्यादि ) - कानां पञ्चानानि भजनया, कथमुच्यते ! वीतरा गः केवली चाकषायः, तत्र उद्मस्थवीतरागस्याऽऽद्यज्ञानच तुष्कं भजनापति पनिस्तु पञ्चममिति ।
(३५) द्वारे सवेदगाणं ते! जहा सईदिया एवं इत्यिवेदगा बि, एवं पुरिसवेदगा षि, नपुंसगवेदगा वि ! एवं प्रवेदना, जहा अकसाइया ।
(जहा दिल ) सवेदकालेजनया केि वर्जतुनिनः, व्यज्ञानिनश्च वाच्याः । ( अवेदगा जहा अकसाइयति ) श्रवेदका श्रकवाचिद्भ जनया पञ्चज्ञाना वाच्याः, यतो निदियोवेटा भयन्ति तेषु व उपस्थानां चत्वारि ज्ञानानि भजनया, केवलिनां तु पञ्चममिति । (४०) श्राहारकद्वारे
आहारगाणं नंते ! जीना है जहा मकसाइया नवरं केवल नापि अशाहारगाव येते ! जीवा किं णाणी, गजवनाणवलाई नाथाई अन्नाणाई तिषिय जयवार |
( आहारत्यादि) सकपाया भजनया चतुरूपा नाइयो का आहारका अध्येयमेव नाहरका केवलमध्यस्तिकेवलिन बाहारकत्वादीति अाहारादमित्यादि) मनः पर्यवज्ञानमाहारकाणामेवाग्यं पुनर्ज्ञानत्रयमानत्रयं चवि प्रहे केवलं च केवलिनः समुद्धात तशैलेशी सिद्धावस्थास्वनाहारकाणामपि स्यात् । अत उक्तम्- (मणपज्जवेत्यादि) न० श०२ उ०प्र० कर्मगुणस्थानकमाश्रित्य ज्ञानविचारो 'गुण' शब्दे तृतीया २७ पृष्ठे कृतः "मागा तुपेयिव का अनुरोण उ पंचाला ना
39
खावहा ॥ १ ॥ व्य० १० उ० । ( आभिनिबोधिका ऽऽ दिज्ञानानां विषया: 'अभिशिवोदिया स्यादिशम्याः) (काय तिः 'काय' शब्दे तृतीयजागे ४५८ पृष्ठे उक्ता) ('पजब' शब्दे श्रभिनिबोधिकाऽऽदिज्ञानपर्यवा द्रष्टव्याः ) ( जीवाः प्रत्याख्यानं जानन्तीति परत्रकलाण' शब्दे वक्ष्यते )
4
(४१) संवेदन नम् विषषमता चाऽऽत्मपरिणतिमत्तथा ।
संवेदनं चैव ज्ञानमादः ॥ १ ॥ द्रवहान गोचरः शब्दादिन 'प्रवृतौ तज्जन्यस्याऽऽत्मनोऽर्थानर्थ सद्भावस्य प्रतिभासः प्रति
विषयः
For Private & Personal Use Only
www.jainelibrary.org