________________
(१४७७)
अभिधानराजेन्द्रः। पंच नाणाई भयणाए । तस्स अलदियाणं मणपज्जवना- तेषां चत्वारि ज्ञानानि भजनया, केवसं तु नास्ति, ते एवज्जाइं नाणाई प्राणाणाई तिमि य जयणाए । बा
केवलिनामिन्छियोपयोगाभावात् । ये त्वज्ञानिनः, तेषाम
सानत्रयं भजनयैवेति । इन्छियासम्धिकाः पुनः केवसमियबीरियलद्धियाणं तिरिण नाणाई भयणाए । तस्स
लिन पवेत्येकमेव तेषां ज्ञानमिति । ( सोइंदिय इत्याअलछियाणं पंच णाणाई तिएिण भएणाणाई जयणाए। दि) श्रोत्रेझियसम्धय इन्धियलब्धिका व वाच्या, ते (दाणलजियाणमित्यादि) दानान्तरायकयक्कयोपशमाहामेदा- च ये शानिनः, ते अकेवलित्वादाक्षानचतुष्टयवन्तो भजतब्ये लब्धियेषां ते दामलब्धयः, ते च ज्ञानिनोकानिनश्च । नया भवन्ति, अशानिनस्तु भजनया यज्ञानाः, श्रोत्रेन्छियातत्र ये शानिनः तेषां पञ्च ज्ञानानि भजनया, केवलशानिनामपि लब्धिकास्तु ये ज्ञानिनः ते आद्यद्विशानिनः, तेच अपर्याप्तदानलन्धियुक्तत्वात् । ये तु अज्ञानिनः तेषां त्रीणि अज्ञानानि काः सासादनसम्यग्दर्शनिनो विकलेन्द्रिया एककानिनो वा भजनयैव, दानस्यालन्धिकास्तु सिकाः, तेच दानान्तरायक- केवलज्ञानिनः,ते दिधोत्रेन्द्रियाबधिका इन्कियोपयोगाभावात, येऽपि दातव्याजाचात् संप्रदानासत्वात् दानप्रयोजनाभावा- येत्वज्ञानिनः ते पुनराधाज्ञानद्वयवन्त इति । (चक्मिदिन च दानालन्धय उक्ताः, ते च नियमात् केवमहानिन इति, इत्यादि) अयमर्थः-यथा प्रोन्कियलब्धिमतां चत्वारिकानानि साभनोगोपभोगवीर्यसब्धिः सेतरा । प्रतिदिशमाह-(एवमि. भजनया, त्रीणि चाहानानि नजनयैव, तदलब्धिकानां चहे त्यादि ) इह चालन्धयः सिमानामेवोकन्यायादवसेयाः। ननु | झाने, द्वे चाहाने, एकंच ज्ञानमुक्तम् । एवं चचुरिन्छियनदानाऽऽद्यन्तरायक्कयाकैवलिनां दानाऽऽदयः सर्वप्रकारेण क- ब्धिकानां घ्राणेन्द्रियान्धिकानां तदलब्धिकानां च वाच्यम् , स्मान्न जवन्तीति !, उच्यते-प्रयोजनानावात् , कृतकृत्या हि ते तत्र चकुरिन्कियलब्धिका घाणेन्द्रियसम्धिकाश्च ये पञ्चेन्धिजगवन्त इति । (बालबीरियाफियाणमित्यादि ) बालवीर्यन- याः, तेषां केवलवर्जानि चत्वारि ज्ञानीनि, त्रीणि चाहानानि ब्धयोऽसंयताः, तेषां च ज्ञानिनां त्रीणि ज्ञानानि, अशानिनां च जजनया, ये तु विकलेन्द्रियाः चक्षुरिन्ज्यिनाणेन्द्रियझन्धिकाः, श्रीरायज्ञानानि भजनया भवन्ति, तदलाधकास्तु संयताः, संय- तेषां सासादनसम्यग्दर्शनजावे आद्यं ज्ञानद्वयं, तदभावे स्वातासंयताच, ते च ज्ञानिन एव; तेषां च पञ्च ज्ञानानि भजनया। चमेवाज्ञानद्वयम, चक्षुरिन्जियघ्राणम्झियालब्धिकास्तु यथा"पंमियबीरिय" इत्यादौ (तस्स अलछियाणं ति) असंयतानां योग विट्रोकेन्द्रियाः केवलिनश्च, तत्र विद्वान्छियाऽऽदीनां संयतासंयतानां सिद्धानां चेत्यर्थः,तत्रासंयतानामाद्यज्ञानत्रयम- सासादननावे आद्यज्ञानद्वयसंभवः, तदभावे स्वाद्याज्ञानद्वयझानत्रयं च नजनया, संयतासयतानां तु ज्ञानत्रयं भजनयैव भव- संजवः, केवलिनां वेकं केवल झानामति । “जिभिदिय". ति, सिकानां तु केवल ज्ञानमेव, मनःपर्यायानं तु पएिकतवीर्य- त्यादौ । तस्स अलछिय ति) जिह्वानब्धिवर्जिताः, तेच सब्धिवतामेवेति, नान्येषाम् । अत उक्तम्-( मणपज्जवेत्या- केवलिन एकेन्धियाश्चेत्यत आह-( नाणी वीत्यादि ) दि)सिकानां च परिमतवीर्यालब्धिकत्वं परिमतवीर्यवाच्ये ये झानिनस्ते नियमात केवलशानिनः, येऽज्ञानिनस्ते निप्रत्युपकणाऽऽधनुष्ठाने प्रवृत्यभावात् । “बालपंमिय" इत्यादी यमाद् द्वधज्ञानिनः, एकेन्द्रियाणां सासादननावतोऽपि स. (तस्स अलद्धियाणं ति) अश्रावकाणामित्यर्थः।
म्यग्दर्शनस्यानावात् , विभङ्गाभावाश्चेति । (फासिदिय इत्याइंदियलछियाणं भंते ! जीवा किं णाणी, प्रमाणी।।
दि) स्पर्शनेन्डियलब्धिकाः केवलज्ञानवर्जज्ञानचतुष्कवन्तो गोयमा ! चत्तारि नाणाई, तिहिण य अन्नाणाई जयणाए।
जजनया, तथैवाज्ञानत्रयवन्तो वा; स्पर्शनेभियालब्धिकास्तु
केवलिन एव । इन्द्रियलब्ध्यलब्धिमन्तोऽप्येवंविधा पवेतस्स अलाद्धियाणं पुच्छा ?। गोयमा! नाणी नो एणा
त्यत उक्तम्-(जहा इंदिय इत्यादि) णी नियमा एगनाणी केवझणाणी । सोइंदियनाद्धियाणं
(३५) उपयोगद्वारेजहा इंदियलद्धिया, तस्स अलद्धियाणं पुच्छा । गोयमा ! | सागारोवनत्ताणं भंते ! जीवा किं णाणी, अमाणी ?। नाणी वि, अप्माणी वि ।जे नाणी, ते अत्थेगड्या दुनाणी, पंच णाणाई, तिमि अप्लाणाई जयणाए । आभिणिबो. प्रत्येयश्या एगनाणी। जे दुनाणी,ते आभिणिबोहियनाणी, हियणाणसागारोवउत्ताणं भंते ! चत्तारि णाणाई भयसुयाणाणी। जे एगनाणी,ते केवलनाणी,जे अपाणी,ते निय- णाए । एवं. सुयणाणसागारोवत्ता वि। ओहिणाणमा दुप्माणी । तं जहा-मतिअण्णाणी,मयअण्णाणी।च- सागारोवनत्ता जहा अोहिणाणलछिया । मणपजबखिदियघाणिदियाफियाणं अलछियाण य जहेव सोई- णायसागारोव उत्ता जहा मणपज्जवणाणबछिया। केवलदियलछिया अलफिया । जिभिदियाम्यिाणं चत्तारि णाणसागारोव उत्ता जहा केवझणाणलकिया। मश्नमाणनाणाई, तिएिण अन्नाणाई जयणाए । तस्स अमहियाणं
सागारोवउत्ताणं तिलि अप्माणाई जयणाए । एवं सुयपुच्छा। गोयमा ! नाणी वि, अन्नाणी वि । जे नाणी, ते अमाणसागारोवउत्ता वि । विनंगणाणसागारोवत्ताणं नियमा एगनाणी केवलनाणी, जे अन्नाणी, ते णियमा तिमि अप्माणाई नियमा । अणागारोवनुत्ताणं भंते ! दुपाणाणी । तं जहा-मअन्नाणी य, सुयअन्नाणी य। जीवा किं पाणी, अालागी १। पंच नाणाई, तिप्लि फासिदियलीच्या य, असद्धिया य जहा इंदियलफिया अम्माणाई भयणाए । एवं चक्खुदंसणअचक्खुदंसण अअलद्धिया य ।
णागारोवत्ता वि, नवरं चत्तारि नाणाई, तिमि अमा(इंदियलद्धियाणमित्यादि ) शख्यिसब्धिका ये शानिनः पाई भयणाए । ओहिदसण प्रणागारोवउचाणं पुच्छा।
४६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org