________________
thi
(लस्स अल कियाणं ठि ) तस्य ज्ञानस्य अलब्धिका अलब्धिमन्तो हविरहिता इत्यर्थः (अनिमियोपहारा दि ) अभिनिबोधिकज्ञानलब्धिकानां चत्वारि ज्ञानानि भज नया, केवलिनो नास्त्याभिनिबोधिक ज्ञानमिति । मतिज्ञानतु येाविनि से शामि या नमस्तेऽनन्तोऽनन्तो पाप धुतेऽपि । ( भटिणाणलकीत्यादि ) अवधि नलब्धिकाः विज्ञानाः केवल मन पर्याय सद्भावे चतुर्ज्ञाना वा केवलाभावात्, अधिक नस्याधिकास्तु ये ज्ञानिनस्ते द्विज्ञाना मत्या या मतिमत्प ज्ञाना वा केवल भावात् । ये त्वज्ञानिनस्ते द्वधज्ञाना मत्यज्ञानश्रुताकानभावात् व्यज्ञाना या त्रयम्यापि भावात् । (मणपजत्रेत्यादि ) मन:पर्ययज्ञानधिकारित्रज्ञानाः, अवधि वाहनाचा केला मनःप वानस्याधिकास्तु ये ज्ञानिनस्ते विज्ञाना बातू, त्रिज्ञाना वा श्राद्यत्रयज्ञावात्, एकज्ञाना वा केवलस्यैव भावात, ये त्वज्ञानिनः ते द्वयज्ञाना प्राद्याज्ञानबभावात् त्र्यज्ञाना वा अज्ञानत्रयस्यापि भावात् । (केवनादियानि
•
>
(
जिन ण्य, केवलज्ञानस्यानब्धिकास्तु ये ज्ञानिनस्तेषामाद्यज्ञानइयं तत्रयं मतिनानि वा केनि चत्वारि वाहानानि भवन्ति ये मामामध्यं तत्त्रयं वा भवतीत्येचं भजनाऽवसेयेति । ( श्रालदिवाणमित्यादि) लब्धिका अानिनस्तेषां च श्री. एयज्ञानानि भजनया, मे अज्ञाने, त्रीणि वा श्रज्ञानानीत्यर्थः अज्ञानालब्धिकास्तु ज्ञानिनस्तेषां च पत्र ज्ञानानि भजनया पूर्वोपदर्शितया याच्यानि ( जहा असणेत्यादि ) नलधिकानां त्रीणि भइ नानि नजनयोक्तानि मत्यज्ञाननाज्ञानलब्धिकानामपि तानि तथैव तथा अज्ञानाग्धिकानां पत्र ज्ञानानि जनयोकानि मामलामा प ज्ञानानि नयनीति विनंत्यादि) विनङ्गान लग्धिकानां तु श्रीरायज्ञानानि नियमात तदग्धिकानां ज्ञा निनां पञ्च ज्ञानानि भजनया, कशा निमां च द्वे अशाने निय. मादिति । यदि ) दर्श मात्रलब्धिका इत्यर्थः ते च सम्यक् श्रद्धावन्तो ज्ञाननः सविरे त्वज्ञानिनः, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया, अ कामिनीना ने भगायेवेति । अ नरिथत्ति ) तस्य दर्शनस्य येषामलब्धिः, ते न सम्येव, सर्वजीवानां रुचिमावस्यास्तिस्वादिति । (सम्मदंसणनद्धियाणं ति ) सम्यग्टष्टीनाम् । (तस्म अलरियाणामित्यादि ) तस्यालब्धिकानां स्यालब्धिम मिथ्या हट्टीमनियापोनिम ज्ञानमे सोधात निष्ण लवाणं निमिष्यनाम तस्मादि) तपालकिन मिथ्याद नाम सम्पादन मि दीनां च क्रमेण पञ्च ज्ञानानि श्रीएयज्ञानानि च भजनयेति । भ० ० श० २ उ० । (निर्मन्थानां 'णिग्गंथ ' शब्दे तथा संयतानां 'संजय' शब्दे वक्तव्यता )
1
रिचयाणं वे जीप किंवाथी, अएयापी ? |
Jain Education International
(१००६) अभिधानराजेन्द्रः ।
1
गाण
गोगमा ! पंच नाणारं भगणार, तस्स अफिम मणलाई बचारि नाणारं, तिरिख अाई नया सामाइकरितायाणं मंते जीवा किं पाणी, अण्णाणी १ । गोयमा ! चत्तारि याणाई जयाए, तस्स नकियाणं पंच नाणारं, तिहिण व अत्याचा भयणाए एवं जहा सावाइयचरिचलजिया अलफिया मणिया एवं जाव हक्खायच रित्तलदिया अलडिया प माहिया नवरं अक्वाय चरिसकिया पंचनालाई भयशाए । चरित्ताच स्तिल दियाणं जंते ! जीवा किं पाणी प्रणाली । गोषमा नाथी, नो अडाणी, प्रत्येगइया बुनाशी, अत्येषा तिपणाशी, जे बुनाशी, ते निणिवोहियाणी, सुगणाली य । जे तिलपाटी, वे आज बिहियाजीय, मुगणीय, ओहिणाणी य । तस्स असद्धिया पंच नाएाई, तिरिए अण्णाणाई भयलाए । यदि पत्रिका शामिन ए
तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि वारिश्री, चरित्रलब्धिकास्तु ये ज्ञानिनस्तेषां मनःपयंत्र जांनि चत्वारि ज्ञानानि भजनया नवन्ति, कथमसंयतत्वे आद्यं ज्ञानद्वयं सत्त्रयं या सिद्ध केवलज्ञानं विद्यानामपि शून्यत्वात् यतस्ते नो चरित्रो नोऽनरित्रिण इति । ये स्वझानिनस्तेषां श्रीएयज्ञानानि नजनया । ( सामाइथेत्यादि ) सामायिक नरित्रलब्धिका ज्ञानिन एव तेषां न केवलज्ञानवर्जीनि चत्वारि ज्ञानानि भजनवा, सामायिकवविशालाग्धकास्तु ये ज्ञानिनः तेषां पञ्च ज्ञानानि भजनया छेदोपस्थापनदिनासिकभावेन वा ज्ञानी घयज्ञानानि नजनया, एवं बेदोपस्थापनीयाऽऽदिध्वति वाच्यम् । एक्वा33 (मित्यादि स्थापना वरि त्रत्रयधयो ज्ञानिन एव तेषां वाऽऽद्यानि चत्वारि ज्ञानानि भ जनया, तलव्यो यथास्यातचरित्रालब्धयश्च ये ज्ञानिनःशेषां पच हावानि भजन नियंजनदेव यथाSSख्यात चरित्रलब्धिकानां तु विशेषोऽन्ति, अतः तद्दर्शनाथाऽऽ (नरमाद) सामाथिका दिवाश्रय तुष्टय लब्धमतां द्यस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाकानांस्तरभावेनाभिजा भवन्तीति तेषां तथैव ठानि उक्तानीति । " चरितावरि"इत्यादी अलदिप सि) चरित्राचरित्रस्याि काः श्राकादन्ये ते च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया येषां निभजगदेव ।
दाल या पंचाना जाए | तस्स चलाया पुच्छा है। गोयमा ! नाही, नो अ नाणी जिपमा पगणाणी केवलणाथी एवं जात्र वीरियसद्धिया, अलदिया जाणियन्ना | दालचीरियल चियाणं तिथि बाणाई, तिमि ब्रह्माणाई जयगाए । तस्स अ सदिया पंचनामाई जाए। पंडिपश्या
For Private & Personal Use Only
www.jainelibrary.org