________________
(१२)
अभिधानराजेन्द्रः। न भवत्यसौ द्वितीये, चिन्तायोगाद कदाचिदपि ॥१०॥ दण्मीखण्डं प्रसिकं, निवसनं परिधानमस्येति दरामीखगमआये श्रुतझाने, श्ह प्रवचने, मनागीपत, पुंसः पुरुषस्य, तद्रा
निवसना, तं भस्माऽऽदिभिर्विभूषितं विच्छुरितं जस्माऽऽदिविनू. गात् श्रुतमयज्ञानानुरागात , दर्शनग्रहो भवति, दर्शनं मतं
पितं सत्पुरुषाणां शोच्यं शोचनीयं पश्यत्यवलोकयत्यात्मानश्रुतमिति एकोऽर्थः। तद्ग्रहः तदाग्रहो यथेदमत्रोक्तमिदमेव च
मलमत्यर्थ, गृही गृहवान्, नरेन्द्रादपि ह्यधिकं चक्रवर्तिनोऽप्य. प्रमाणं नान्यदित्येवरूपो, न नवत्यसौ दर्शनग्रहो ययेदम
धिकं यथेति गम्यते ॥ १३ ॥ मोहविकारसमेतो मनोविनमस्मदीयं दर्शनं शोभनमन्यदायमशोभनमित्येवंरूपो, द्वितीये चि.
दोषसमन्वितः पश्यत्यात्मानमेवमकृतार्थ सन्तं विपर्यायबोध. न्तायोगादतिसूक्ष्मसुयुक्तिचिन्तनसंबन्धात् कदाचिदपि काले
वान् कृतार्थमिति पश्यति, तस्य कृतार्थस्य व्यत्ययेन यानि नयप्रमाणाधिगमसमन्वितो हि विद्वान् प्रेक्तावत्सया स्वपर
लिङ्गानि तेषु रतस्तं तद्वयत्ययलिङ्गरतम् । अनेनाकृतार्थत्वमेव
वस्तुवृत्या दर्शयति । एवंविधोऽपि कृतार्थमिति कुतो मन्यते । तन्त्रोक्तं न्यायबलाऽऽयातमर्य सर्व प्रतिपद्यते, तेनास्य दर्शनग्रहो न भवति ॥ १०॥
तद्ग्रहादेव, स चासौ ग्रहश्च,तस्मादेव विवक्षितग्रहाऽऽवेशा
देव । एवं ग्रहगृहीतेन विपर्ययवत उपनयः कृतः ॥ १४ ॥ चारिचरकस जीव-न्यचरकचारणविधानतश्वरमे ।।
शानविपर्यययोः स्वाम्युपदर्शनार्थमिदं कारिकाद्वयमाहसर्वत्र हिता वृत्ति-र्गाम्नीर्याद समरसापत्त्या ॥ ११ ॥
सम्यग्दर्शनयोगाद,ज्ञानं तद् ग्रन्थिनेदतः परमम् । चारेश्चरको भवयिता संजीविन्या औषधेरेचरकोऽनुपभोक्ता, तस्य चारणमन्यवहारणं, तस्य विधानं संपादनं, सोऽपूर्वकरणतः स्याद्, झेयं लोकोत्तरं तच्च ॥ १५ ॥ तस्माचारिचरकसजीवन्यचरकचारणविधानतश्चरमे नाव- सम्यग्दर्शनयोगात्तवार्यश्रद्धानसंबन्धाद् ज्ञानं सम्यग्ज्ञानं, नामयकाने सति सर्वत्र सर्वेषु जीवेषु हिता वृत्तिः हितहेतुः तत् सम्यग्दर्शनं ग्रन्थिभेदतो ग्रन्धिभेदात्, परमं प्रधानं स्व. प्रवृत्तिनं कस्यचिदहिता । गाम्नीर्यादाशयविशेषात् स- रूपतो वर्तते, स ग्रन्थिमेदो नियमत एवापार्द्धपुशलपरावर्तामरसापत्या सर्वानुग्रहरूपया "कयाचित् स्त्रिया कस्य- धिकसंसारच्छेदी, अपूर्वकरणतः स्यादपूर्वपरिणामाद् भवेत, चित पुरुषस्य वशीकरणार्थ परिवाजिकोक्ता-यथेमं मम व. झेयं लोकोत्तरं तच्च, तचापूर्वकरणं लोकात् सर्वस्मादप्युत्तरं शवर्तिनं वृषनं कुरु, तया च किल कुतश्चित् सामर्थ्यात स प्रधानं झयम । अपूर्वकरणमपूर्वपरिणामः शुभोऽनादाववि वृषभः कृतः, ते चारयन्ती पाययन्ती चास्ते । अन्यदा च वट- संसारे तेषु तेषु धर्मस्थानेषु सूत्राऽर्थग्रहणाऽऽदिषु वर्तमानस्यावृत्तस्य अधस्तान्निषो तस्मिन् पुरुषगवे, विद्याधरीयुग्ममाका- प्यसंजातपूर्व इति कृत्वा ॥ १५ ॥ शमागमत, तत्रैकयोक्तम्-अयं स्वाभाविको न गौः, द्वितीययो- लोकोत्तरस्य तस्माद्, महानुनावस्य शान्तचित्तस्य । क्तम्-कथम स्वाभाधिको जवति। तत्राद्यपोक्तम्-अस्य व.
औचित्यवतो ज्ञानं, शेषस्य विपर्ययो शेयः॥ १६ ॥ टस्याधस्तात् संजीवनी नामौषधिरस्ति । यदि तां चरति, तदाऽयं स्वाजाविकः पुरुषो जायते । तश्च विद्याधरीवचनं तया त्रि
सोकादुत्तरः प्रधानो ज्ञानवानिह गृह्यते, तस्य लोकोत्तरस्य या समाकर्णित, तया चौषधि विशेषसोऽजानानया सर्वामेव चा
तस्मादिति निगमने महानुभावस्याचिन्त्यशक्तो शान्तरिं तत्प्रदेशवर्तिनी सामान्येनैव चारितः, यावत्संजीवनीमु
चित्तस्योपशान्तमनसः । औचित्यवत औचित्ययुक्तस्य ज्ञानमपभुक्तवान् । तदुपभोगानन्तरमेवासौ पुरुषः संवृत्तः ।" एव
नेन ज्ञानस्वामी निदर्शितः । शेषस्योक्तगुणविपरीतस्य विप. मिद लौकिकमाख्यानकं श्रूयते । यथा तस्याः स्त्रियाः तस्मिन्
ययो शेयो ज्ञानत्रयादन्यः पदमावाच्यार्थविषयः पूर्वोक्त इति
॥ १६ ॥ षो. ११ विव० । पुरुषगवे हिता प्रवृत्तिरेचं नावनाज्ञानसमन्वितस्यापि सर्वत्र
(४०) ज्ञानं किमिहभविकं परभावकं बाभव्यसमुदायेऽनुग्रहप्रवृत्तस्य हितैब प्रवृत्तिरिति ॥ ११ ॥
सहभविए भंते ! णाणे, परभविए णाणे, तदुभयभविए विपर्ययो मोहतोऽन्य इत्युक्तम, स पुनः कः ?, इत्याह
णाणे गोयमा।हनविए विणाणे, परजविएविणाणे, गुर्वादिविनयरहित-स्य यस्तु मिथ्यात्वदोषतो वचनात् । दीप इव मएमबगतो, बोधः स विपर्ययः पापः॥ १२ ॥
तदुनयभविए विणाणे य ।।
"इहभविए" इत्यादि व्यक्तम, नवरम इह च नवे वर्तमानजगुर्वादिविनयरहितस्य गुरूपाध्यायाऽऽदिविनयविकलस्य यस्तु
न्मनि यतते, न तु भवान्तरे तदेहभाविकम,काकुपावाच्नेह प्र. यः पुनर्मिथ्यात्वदोषतो मिथ्यात्वदोषात् तत्वाधिद्धान- |
इनताऽवसेया, तेन किमैहभविक ज्ञानमुत-(परजविए त्ति) रूपाद वचनादागमाद् दीप इव, मएमलगतो मामलाऽऽका
परनवे वर्तमानानन्तरभाविन्यनुगामितया यद्वर्तते तत्पारभरोबोधोऽवगमस्तैमिरिकस्येव स तथविधो, बोधो वचनाद
विकम, आहोस्वित-(तदुभयभविए ति) तदुभयरूपयोरहजवन्नप्यध्यारोपदोषतो विपर्ययो मिथ्याप्रत्ययरूपः पदमावा- परसवणयोर्भवयोर्यदनुगामितया वर्तते तत्तनयभविकम्. दं च्यार्थविषयः पापः स्वरूपेण वर्तते ॥ १२ ॥
चैवं न पारभविकाद्भिद्यत इति । परतरभवेऽपि यदनुयाति तदू विपर्यय एवं प्रस्तुते दृष्टान्तगर्भमुपनयमाद कारि- ग्राह्यम्, इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात्, काद्वयेन
हस्वतानिर्देशइचेह सर्वत्र प्राकृतत्वादिति, प्रश्ननिर्वचनमपि दएमीखएमनिवसनं, भस्माऽऽदिविजूषितं सतां शोच्यम् ।। सुगम, नवरम-( इहभविए वित्ति) पहनविकं यदिहाधीतं, पश्यत्यात्मानमलं, गृही नरेन्जादपि ह्यधिकम् ॥ १३ ॥
नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, त.
जयभविकं तु यदिहाधीत परजवे परतरजवे चानुवर्तत शति । मोहविकारसमेतः, पश्यत्यात्मानमेवमकृतार्थम् ।
ज० १ ० १ उ० । शास्त्राच्यासे, दर्श० ५ तव । झान • तव्यत्ययनिङ्गरतं, कृतार्थमिति तद्ग्रहादेव ॥ १४ ॥ । मागमितमित्येकोऽर्थः । व्य०१..। ज्ञायतेऽनेनति शेयप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org