________________
(१९७१) पाण
अनिधानराजेन्द्रः। मुद्भाति,न तु चेदकः, द्वयोरपि परस्परं प्राह्यग्राहकताऽऽपत्तेः।। पकत्वमिति पुनरपि तथाभूनाऽपरा प्रतीतिः प्रतीतिव्यवअथ नीलोन्मुखत्वाद् बोधो ग्राहकः । किमिदं तदुन्मुखत्वं नाम | स्थापिकाऽभ्युपगन्तव्यत्यनवस्था । अथ प्रतीतिव्यवस्थापिका बोधस्य । यदि नीलकाले सत्ता, सानालस्याऽपि तत्का-1 प्रतीतिः स्वसंविदितत्वेन स्वयमेव व्यवस्थितेति नायं दोषा, से समस्तीति नीलमपि बोधस्य वेदकं स्यात् । अथान्या- तीर्थव्यवस्थापिकाऽपि प्रतीतिः तथा किं नाभ्युपगम्यते', मुखत्वं तत, तर्हि स्वरूपनिमग्नं चकासत्तृतीयस्वरूपं भक्त । न्यायस्य समानत्वात् । अथ प्रतीतिरप्रतीताऽपि प्रतीत्यतथाहि-तस्य तदुन्मुखत्वं तद्व्यापारः । स च व्यापारो यदि | न्तरव्यवस्थापिका, तर्हि प्रथमप्रतीतिरप्यव्यवस्थिताऽप्यर्थनीले व्याप्रियते तदा तत्राप्यपरो व्यापार इत्यनवस्था । व्यवस्थापिका भविभ्यतीति · नागृहीतविशेषणा विशेम्ये अथ न व्याप्रियते, न तबलात् बोधस्य प्राहकत्वं, नीला55. बुद्धिः ' रति वचः कथं न परिसवेत प्रतीतोऽर्थ इति देस्तु ग्राह्यत्वम् । अथ व्यापारस्यापरव्यापारव्यतिरेकेणापि विशेष्यप्रतिपत्तौ प्रतीतिविशेषणानवगमेऽपि विशेष्यप्रतिमीलं प्रति व्यापृतिरूपता, तस्य सपत्वात् । ननु नौल.
पस्थन्युपगमात् । अपि च-यदि तदेकार्थसमवेतज्ञानान्त. स्थापि स्वं स्वरूपं विद्यत इति बोधं प्रति ग्रहणव्यापृतिः रग्राह्य मानमर्थग्राहकमन्युपगम्यते, तदा पूर्वपूर्वकानोपलस्यात् । किञ्च-बोधेन यदि नीनं प्रति ग्रहणक्रिया जन्यते म्भनस्वभावानामुत्तरोत्तरज्ञानानामनबरतमुत्पत्तविषयान्तरसंसा नीलाद्भिन्ना, अभिन्ना वा मिन्ना चेत्, न तया तस्य प्रा. चारो ज्ञानानां न स्यात् विषयान्तरसन्निधामेऽपि पूर्वअत्यम्, भिन्नत्वादेव । अथानिन्ना, तहिं नीलाऽऽदेनि- कानवकणस्य तदेकार्थसमवेतस्यान्तरकत्वेनातिसन्निहिततररूपता, ज्ञानजन्यत्वापुत्रज्ञानकणवत् । अथ ज्ञानस्य एवं स्य विषयस्य सद्भावात् । यस्त्वाह-विषयोपलम्भानिमित्तमात्र. भता शक्तियेन तस्य नील प्रति ग्राहकता, नीला देस्तु तं प्रति प्रतिपत्तो प्रतीतिषिशेषणस्यार्थस्य सिम्त्वाद् नानवस्था। तदे. प्राह्यता । ननु बोधस्य ग्राहकन्चे, नीलाऽऽस्तु ग्राह्यत्वे सिके तदेव न संगच्चते । स्वसंवेदनशानानन्युपगमात् । एतन्न शक्तिपरिकल्पना युक्ता, शक्तेः कार्यानुमेयत्वात् । तदसिका प्रतिपादितम् । अपि च-प्रमाणसंप्लबाऽऽदिना नैयायिकेन प्रत्यतु तत्परिकल्पनमयुक्तम्, इतरेतराऽऽयप्रसङ्गात् । तथाहि- कशाब्दज्ञानयोरेकविषयत्वमभ्युपगतम् , तथा चाध्यकज्ञानवत् बोधस्य शक्तिविशेषसिद्धेनीनं प्रति ग्राहकत्वसिकिः, तत्सि। शाब्देऽपि तस्यैवान्यूनातिरिक्तस्य विषयस्याधिगमेन प्रतिपकेश्च तच्छक्तिसिकिरिति व्यक्तमितरेतराऽऽश्रयत्वम् तन्न बो. त्तिमेद श्यध्यक्तवच्छाब्दमपि स्पष्टप्रतिनासं स्वत् । अयैधत्य नीलं प्रति ग्राहकत्वसिद्धिः। तस्माद् व्यतिरिक्तऽपि कविषयत्वे सत्यपि इन्द्रियसंबन्धाभावात् शब्दविषये प्रतिबोधेऽभ्युपगते सहोपलम्ननियमात् स्वसंवेदनमेध युक्तम् । पत्तिभेदः । नन्वकैरपि विषयस्वरूपमुद्भासनीयम् । तच्च परमार्थतन्तु सुखाऽऽदयो नीलाऽऽदयश्चापरोका इत्येतावदेव यदि शाब्देनापि प्रदय॑ते, तथा सतीन्द्रियसंबन्धाभावेऽपि भाति । निराकारस्तु बोधः स्वप्ने ऽपि नोपज्यत इति न त- किमिति न स्पष्टावन्नासः शाब्दस्य ? न हि विषय भेदमन्तरेण
सनाव इति कथं तस्यार्थग्राहकत्वम् । अत एव ते प्रमा- कानावभासनेदो युक्तः । अन्यथा कानावभासमेवाद् वि. नयन्ति-इह खलु यत् प्रतिनाति, देव सद् व्यवहतिपश्म
षयभेदव्यवस्था न स्यात् । नहि बहिरपि तदबभासभेदसंवेदनपतरति; यथा हृदि प्रकाशमानवपुः सुखं, न तत्काले पीमा ऽनु.
व्यतिरेकेणान्यद् भेदव्यवस्थानिवन्धनमुत्पश्यामः । अन्यच्च द्भासमाना समस्ति, विज्ञप्तिरेघ च नीलाऽऽदिरूपतया सकलत.
प्रत्यक्षेऽपि लावादिन्छियसंबधोऽस्तीति न स्वरूपेण ज्ञातुं शनुनतामाभातीति खनावहेतुः। तदेवमर्थग्राहकत्वस्याप्यसिद्धेः,
क्यः । तस्यातीन्छियत्वात, कि तु स्वरूपप्रतिभासात कार्यात् । जमस्य प्रकाशविरुकत्याच्च नार्थग्राहकत्वमपि बीमाया
तयाविकलं यदि शाब्देऽपि वस्तुस्वरूपं प्रतिभाति, तदा तत युक्तम् । अथ बहिर्देशसंबद्धस्य जमस्यापि नीलाऽऽदेरनुभवाद
पवेन्द्रियसंबन्धस्तत्रापि किं नाभ्युपगम्यते ।। अथ तत्र मनीलाऽऽदिप्रकाशस्य तद्ग्राहकत्वमसिद्धम् नाप्यनुभूयमाने |
स्पष्टप्रतिभासानावा नासावनुमीयते । ननु तदभावस्तदकस्तम्भाऽऽदिके जडे प्रकाशविषयत्वबिरोधोद्भावनं युक्तिसङ्ग
संगतिविरहात् , तदनावश्च म्फुटप्रतिभासाभावादिति सोऽय. सम् । प्रत्यक्षसिके स्वनावे च सति तद्विरुद्धस्वभावा 55वेद
मितरेतराऽऽश्रयदोषः । तस्माद् विषयनेदनिबन्धन एव ज्ञानप्र. कस्यानुमानस्य प्रत्यकबाधितकमेनिदेशामन्तरप्रयुक्तकाला
तिभासनेदाध्यवसायोऽन्युपगन्तव्यः। स च एकविषयत्वे शा. त्ययापदिष्टत्वदोषदुष्ट तुप्रभवत्वेनानुमानाऽऽनासत्यात् । न च
दाऽध्यकज्ञानयोर्न संगच्छते। अथ शब्दै वस्तुरूपावभासेऽपिन प्रत्यकास स्वनाचे विरोधः सिद्ध्यति, अन्यथा शानस्यापि
सकतातविशेषावभास इत्यस्पष्टप्रतिभासं तत् । नन्वेचं प्रत्यकानवविरोधप्राप्तिः। नन्येवं नीमाऽऽदिसंबेदनस्याऽपिदि स्व- कावभासिनो विशेषस्याक्रियाकमस्य तत्राप्रतिजासनात् तदेष संवेदनविषयतयाऽनुभवाद् न स्वसंयोदितत्वमसिद्धम, नापि
जिनविषयत्वं शाब्दाध्यकयोःप्रसक्तम्। अथोनयत्रापि व्यक्तिस्व. स्वाऽऽत्मनि क्रियाविरोधोद्भावनं युक्तियुक्तम्, अनुभूयमाने वि
रूपभेकमेघ नीलाऽऽदित्वं प्रतिभाति, विशदाविशदी वाऽऽकारी रोधासिके । अस्वसंवेदनशानसाधकत्वेनोपन्यस्यमानस्य च कानात्मभूतान-वैवमतसंबके विषये प्रतिभासमाने तत्काल हेतोः प्रत्यक्वनिराकृतपकविषयत्वेन न साध्यसाधकत्वमित्यपि स्पष्टत्वावभासो ज्ञानावजास शति प्राप्तम, विशिष्टसामग्रीजन्यस्य समानम् । किश्च-स्वसंविदितज्ञानानन्युपगमे प्रतीयतेऽयमों ज्ञानस्य विशदत्वात् । तदवभासव्यतिरेकेण त्वक्षसंबरूनीलप्रबहिर्देशसंबन्यितयेत्यत्र प्रतीतेव्यवस्थापिकाया अप्रतीतत्वेनाव्य- तिभासकासेऽन्यस्य भवदज्युपगमेन वैशद्यप्रतिभासनिमित्त. बस्थितीव्यवस्थाप्यस्यार्थस्य न व्यवस्थितिः स्यात् । नहि स्वयमव्य- स्यासंभवात् । अथ मवतु विशदज्ञानप्रतिन्नासनिमित्त एव तत्र चस्थितं खरविषाणाऽऽदि कस्यचिद् व्यवस्थापकमुपसब्धम् । अथ वैशद्यप्रतिभासव्यवहारः,तथाऽपि न स्वसंविदिततज्ज्ञानसिद्धिः, प्रतीतेरसंविदितत्वेऽपि एकार्थसमवेतानन्तरप्रतीतिव्यवस्थापित. तदेकार्थसमवेतज्ञानान्तरवेद्यत्वेऽपि तद्व्यवहारस्य संजवात । स्वेन नाव्यवस्थितत्वं, ताई तदेकार्यसमवेतानन्तरप्रतीतेरप्य- एककालावभासव्यवहारस्तु लघुवृत्तित्वाद् मनसः क्रमानुपलपरतथाभूतप्रतीत्यवस्थापितरवेनार्थव्यवस्थापनप्रतीतिव्यवस्था- कानिमित्तः, उत्पलपधशतम्यतिमेदवत् । नम्वेवं सत्यनि
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org