________________
अभिधानराजेन्सः । बस्था । तन्न ग्रहणक्रियाऽपराऽस्ति, तत्स्वरूपानवनासनात् ।
समाबलादानस्य देशकालाकारनियमो इष्ट इति जाग्रहशा. ततश्चान्तः संवेदनम्,बहिर्नीलादिकं च स्वप्रकाशमेवेति स्व. यामपि तत पचासौ युक्तः । अर्थस्य तु न सत्ता सिमा । सवित्तिमात्रवादः साधीयान् यदि, तन्तिनिझीनो बोधोनी. नापि तद्भवात् संवित्तिनियम इति तन्न ततः संविद्वैचित्र्यम् । साऽऽदे बोधकः, किंतु स्यप्रकाश पवाऽसौ । तथा सतिनी तस्मान्न कश्चिदपि नीलाऽऽदेप्राक सत्सासिकिः। अथ पू. लमहं बेग्रीति कर्मकर्तृनावाभिनिधेशी प्रत्ययो न भवेत, वि. सत्ताविरहे किं प्रमाणम् ? । नन्वनुपलब्धिरेव प्रमाणम् । षयस्य कर्मकर्तृभावस्यानावात् । ननु विषयमन्तरेणापि प्रत्ययो यदि नीलं पूर्वकालसंबन्धिस्वरूपं स्यात्तेनैव रूपेणोपलज्येत, रष्ट पय, यथा शुक्तिकायां रमतावगमः । अथ वाधकोदयात् पु.
न च तथा दर्शनकाल नुवः सर्वदाप्रतिभासनात् । यश्च येनैव कनर्धान्तिरसौनीलादौ तु कर्मताऽऽदेने वाधाऽस्तीति सत्यता ।
पेण प्रातभाति, तत्तेनैव रूपेणास्ति। यथा नीनं नालरूपतयाम्ब. मन्यत्रापि बोधनीलाऽध्देः स्वरूपासंसक्तस्य द्वयस्य स्वातन्यो नासमानं तथैव सद् न पीताऽऽदिरूपतया । सर्व चोपलभ्यमान पसम्मोऽस्ति बाधकः कर्मकर्तृभावो खस्य । अथ किमस्वा
रूपं वर्तमानकालतयैव प्रतिभाति, न पूर्वाऽऽदितया, तन्न पूर्व भ्रान्तेर्निबन्धनम्, न हि भ्रान्तिरपि निर्बीजा भवति । ननु पूर्व- सत्ताऽर्थस्य । भय नीसं, तद्दर्शनविरतावपि परराशि प्रतिभाम्रान्तिरेयोत्तरकर्मकर्तृभावावगतेर्निबन्धनम् । पूर्वजान्तिक- तीति साधारणतया ग्राह्यमविज्ञानं स्वसाधारणतया प्रकामताऽऽदेरप्यपरा पूर्वभ्रान्तिरित्यनादिनान्तिपरम्पराकर्मता- शकम् । नेतदपि युक्तम् । यतो नीलस्य न साधारणतया सि. ऽऽदिन तत्वम् । अथवा नीझमिति प्रतीतिस्तावन्मात्राध्यवसा- का प्रतिभासः, प्रत्यकोण स्वप्रतिभासिताया एवावगतः । म पिनी पृथम्, अहमित्यपि मतिरन्तरल्लेखमुबदन्ती जिन्ना; वे. हिनीसं परदृशि प्रतिन्नातीत्यत्र प्रमाणमस्ति, परदृशोऽ. प्रात्यपि प्रतीतिरपरैव । ततश्च परस्परासंसक्तप्रतीतित्रितयं नधिगमे नीलादेस्तवेद्यताऽनधिगतेः । प्रधानुमानेन कमवत्प्रतिभाति, न कर्मकर्तृभावः, तुल्यकालयोस्तस्यायो- नीलाऽऽदीनां साधारणता प्रतीयते । यथैव हि स्व. गात् । भिन्नकाबयोरप्पनवभासनाद् न कर्मताऽऽदिगतिः क- संताने नोबदर्शनात्तदा दानार्था प्रवृत्तिस्तथाऽपरसन्ताने. पश्चित सभविनी । अथापि दर्शनात्प्राक् सनपि नीलाऽऽत्मा | पि प्रवृत्तिदर्शनात् , तद्विषयं दर्शनमनुमीयते । नैतदप्यस्ति । श्रन भाति, तदुदये च भातीति कर्मता तस्य । नैतदपि सा. नुमानेन स्थपरदर्शनभृतो नीझाऽऽदरेकताऽसिद्धेतद्विसहशव्यधीयः । यतः प्राग्भाचोज्यस्य न सिरः । दर्शनेन स्थकाला- बदारदर्शनामुपजायमानं स्वदृधसदृशतां परप्रस्थ प्रतिपादबधेरर्थस्य ग्रहणात् । दर्शनकाले हि नीसमानाति, न तु ततः येत् । यथाऽपरधूमदर्शनात् पूर्वसदृशं दहनमधिगन्तुमीशो, न प्राक, तत्क्रय पूर्वभावोऽर्थस्य सिध्येत् ?; तस्य दर्शनस्थ पूर्व- तु तमेव पूर्वदृष्टम, सामान्येनान्वयपरिच्छेदात् । नानुमानतोऽपि काले घिरदात् । न च तत्काले दर्शनं प्रागर्थ- प्रायाऽऽकारस्यैकता । ननु भेदोऽप्यस्य न सिर पर प्रतिसन्निधि व्यनक्ति, सर्वदा तत्प्रतिज्ञासप्रसगात्
भासनेदे सति कथमसिद्धः?, परप्रतिभासपरिहारेण स्वप्रतिभधान्येन दर्शनेन प्रागर्थः प्रतीयते । ननु तदर्शना
भासात्, स्वप्रतिभामपरिहारेण च परप्रतिनासात्, विवेकस्व. दपि प्राग् सद्भावोऽर्थस्थान्ये नावसेय इत्यनवस्था। तस्मात्स
भावान व्यतिरेचयति, अन्यथा तस्यायोगात् । ततः स्वपरर्यस्य नीलादेर्शनकाले प्रतिभासनाद् न तत्पूर्व सत्ता सि.
दृष्टस्य नीझाऽऽदेः प्रतिभासभेदाद् व्यवहारे तुल्येऽपि नेद एव । वति । अथापि पूर्वदृष्टं पश्यामीति व्यवसायात प्रागर्थः
इतरथा रोमाञ्चनिकरसदृशकार्यदर्शनात सुखाऽऽदेरपि स्वपरस. सिद्ध्यति, प्रागर्थसत्तां विना दृश्यमानस्य पूर्वरष्टेन एकत्य
ताननुवस्तवं भवेत् । अथापि सन्ताननेदात् सुखाऽऽदे:गतेरयोगात् । केन पुनरेकत्वं तयोर्गम्यते ?-किमिदानीन्तनदर्श
दः । नन सन्तानभेदोऽपि किमन्यनेदात् , तथा वेदनवस्था । नन, पूर्वदर्शनेन या न तावत्पूर्वदर्शनेन, तत्र तत्कालावधेरे
अथ तस्य स्वरूपजेदाझेदः, सुखाऽऽदेरपि तर्हि स एवास्तु, अ. पार्थस्य प्रतिभासनात् । न हि तेन स्वप्रतिभासिनोऽर्थस्य व.
न्यथा दासिद्धेः । न धन्यभेदादन्यद्भिन्नम, अतिप्रसङ्गात् । तमानकालदर्शनव्याप्तिरवसीयते,तत्काले साम्प्रतिकदर्शनाऽहे.
नीसाऽऽदेरपि स्वपरभासिनःप्रतितासभेदोऽस्तीति नैकता। अथ रभावात् । न चासत्प्रतिभाति, दर्शनस्य वितथत्वप्रसङ्गात् । ना.
देशकत्वादेकत्वम् । ननु देशस्यापि स्थपरदृष्टस्यानन्तरोक्तन्यायापीदानीन्तनदर्शनेन पूर्वदर्शनाऽऽदिव्याप्तिीलाऽऽदेवसीयते,त.
दुनैकतायुक्ता । तस्माद ग्राहकाऽऽकारवत् प्रतिपुरुषमुद्भासमानदर्शनकाले पूर्वकालस्यास्तमयात् । न चास्तमितपूर्वदर्शनाऽऽ. नीलाऽऽदिकमपि भिन्नमेव । तच्चैककालोपसम्भात् , ग्राहकवत् दिसंस्पर्शमवतरति प्रत्यक्षम, वितथत्वप्रसङ्गादेव। तस्मादपास्त.
स्वप्रकाशम्। अथ ग्राहकाऽऽकारश्चिद्पत्वाद वेदको,नीलाऽऽकातत्पूर्वगादियोग सर्व वस्तु दृशा गृह्यते, पूर्वदृष्टतां तु स्मृ. रस्तु जमत्वादू ग्राह्यः। अत्रोच्यते-किमिदं बोधस्य चिदूपत्वम। तिरुल्लिखति । तद पास्तम् । दृष्टतोल्लेखाभावात् । न च स ए. यदि अपरोकं स्वरूपं, नी झाऽऽदेरपि तर्हि तदस्तीति न जडता । वायमिति प्रतीतिरेका । स इति स्मृतिरूपम,अयमिति तु दृशः
अथ मीनाऽऽदेरपरोक्षस्वरूपमन्यस्माद्भवतीति ग्राह्यम् । ननु स्वरूप, तत्परोक्षापरोक्षाऽऽकारत्वाद् नैकस्वभावी प्रत्यया;
बोधस्याप स्वस्वरूपमिन्द्रियाऽऽदेर्भवतीति ग्राह्यं स्यात् । अथ तत्कुतस्तस्वसिद्धिः । अथानुमानात्प्राग्जावोऽर्थस्य सिद्ध्यति,
यदीकियाऽऽदिकार्य न तद्वद्य नीलाऽऽदिकमपि तर्हि नयनाऽऽदिप्राक सत्तां विना पश्चाद्दर्शनायोगादिति । तदप्यसत् । यतः
कार्यमस्तु न तु ग्राह्यम । अथापि बोधो बोधस्वरूपतया नित्यः, पश्चादर्शनस्य प्राक् सत्तायाः संबन्धो न सिद्धः, प्राक् सत्ता.
नीलाऽऽदिकस्तु प्रकाश्यरूपतया अनित्य इति ग्राह्यः। तदप्यसयाः कश्चिदप्यसिद्धेः। न चासिध्या सत्तया व्याप्त पश्चादर्शन सिद्धयति; येन ततस्तत्सिकिः । अथ यदि प्रागर्थम
त् । स्तम्भाऽऽदेनयनाऽऽदिबनादुदेति रूपमपरोक्षत्वम् । तदनित्यः स्तरेण दर्शनमुदयमासादयति; तथा सति नियामकाभावा- स्तम्भाऽऽदिर्भवतु, ग्राह्यस्तु कथम् ? । न हि यद् यस्मात्पद्यते सर्वत्र सर्वदा सर्वाऽऽकारं तद्भवेत् । नायमपि दोषः, नियत- तत्तस्य वेद्यम । अतिप्रसङ्गात् । तस्मादपरोक्कस्वरूपाः स्तम्नावासनाप्रबोधेन संवेदननियमात् । तथाहि-स्वप्नावस्थायां वा. ऽदयः स्वप्रकाशाबोधस्तु नित्यो नित्यो वा तत्काले केवल
www.jainelibrary.org Jain Education Interational
For Private & Personal Use Only