________________
( १९६९ ) अभिधानराजेन्द्रः ।
पाण
परका नाहिनमुत्य साथ पश्यं भाविवाह्यानो विश्वस विधानं येनास्य संवारो भवेत् सविधाने ऽप्यन्य हिरोरन्तरस्यैव बलीयसाविषयपरिहारेण बा चित्रानोत्पत्तिर्भवेदिति कुटो नपस्थानिवृति शानयवानिवृत्तिः स्वसंविदितज्ञानाभ्युपगमेनाप्यनयस्यानिषु तेः संजवात् । अन्यथा कार्येऽनुपपद्यमानेऽदृष्टपरिकल्पनाया उपपत्तेः, स्वसंवेदनेऽपि चादृष्टस्य शक्तिप्रत्यकानावात । एतेन ईश्व देरिति प्रतिविदितम तथा प्रतिषिचतुर्थज्ञानाऽऽदेरनुत्पत्तेर नत्र स्थानिवृत्तिः, धर्मअस्यैवमनावाऽम्बिक द्यात्मनोभयतिरिका, दपि वा व्यतिरिक्त ज्ञानोत्पर्थक आत्मा जयेत् । न न सा तस्येति नास्माssनर्थक्यम. समवायाजावे तस्याप्य सिद्धेः । किञ्च यदि सिद्धिप्रकृपादनवस्थानिवृत्तबह्यविषयमपि ज्ञानं न जवेत्, शक्तिमहादेव चतुदान जननरेन विषयज्ञानशक्तेर्युगपदनेकशक्त्यजावात् । जात्रे वा युगपदनेकहानीरस नियति प्रति पादितक्रमेण शक्तिभावे कुतः स इति वक्तव्य है। आत्मन इति वेत् । न । श्रपरशक्तिवैव कव्यात् । ततस्तदजावाद पर शक्तिपरिकलपने तदभावे ऽप्यपरशक्तिपरिकल्पनमित्यनवस्था । तदेवं स्वसंविदितविज्ञानाभ्युपगमे कथञ्चिद् घटाऽऽदिज्ञानस्यासि रावस्थादिति हेतु स्वरूपासिद्धश्चेति ध्य वस्थिमेव स्वनिर्णीतिस्वभावं ज्ञानामिति । सम्म० २ काराम | युगपापानुभयो किरिषशब्दे निषेत्स्यते)
(२१) ज्ञानस्य स्वप्रकाशकत्वम्
1
प्रदोषादिन रातो ज्ञानस्य प्रकाश प्रति सजातीयपरापेले साच्चे तथाहि यथा प्रदीपाद्यलोको न स्वप्रतिपत्त या लोकान्तरमपेकते, तथा ज्ञानमपि स्व प्रति समानजातीयानापेकम् पतायमाना 35लोकस्य दृष्टान्तत्वम्, न पुनस्तस्यापि ज्ञानत्यमासाद्यते । येनेन्द्रियग्राह्यत्वाश्चष्मतामिवान्धानामपि तत्प्रतीव इति प्रेर्यते । न हि दृष्टान्ते साध्यधर्मिधर्माः सर्वेऽप्यासञ्जयितुं युक्ताः, अन्यथा घटेऽपि शब्दधर्माः शब्दत्वाऽऽदयः प्रसज्येरन्निति तस्याऽपि श्रोत्रग्राह्यत्वप्रसङ्गः । न च साधर्म्यहान्तमन्तरेण प्रमाणप्रतीत स्वाप्यर्थस्यातिशयं वक्तुम् । अन्यथा जीवच्छरीरस्यापि सात्मकत्वे साध्ये तत्प्रसि द्धदृष्टान्तस्याभावात् प्राणाऽऽदिमत्त्राऽऽदेतत् सिकिर्न स्यात् । अथ साधयेदशन्ता जावेऽपि वेदस्य पदा सद्भावात् केवलस्यतिरेकिवलापत्र तम्सिद त पत्र द प्रकाशक नास्तिकाशकत्वमपि नास्ति यथा घ
दाचित व्यतिरेक सद्भावादत्रकाशकरणकृपाकेतोः स्वप्रकाशकत्वं विज्ञानस्य किमिति न सिद्धिमासादयति ? | विश्व काचित्सामग्रीतेन प्रकाश प्रकाशात निरपेक] एस्पाणि ज्ञाने प्रतिमाति । तदयुकमेव । यथा हि स्वसामग्रीत उपज्ञायमानाः प्रदीपाऽऽलोकाऽऽदयो न समानजातीयमानोकान्तरं स्वयायि ने प्रतिभासमाना अपेक्षन्ते तथा स्व सामग्रीत उपजायमानं विज्ञानं स्वार्थत्रकाशस्यमायं स्वप्रतिपसीनानामते प्रतिनियतत्वात् स्वकारणाऽऽयत्तजन्मनां भावशक्तीनाम् । यचुभदीपाऽऽ लोकाऽऽ. दिकं सजातीया 55 लोकान्तरनिरपेकमपि स्व
Jain Education Internatio
याप
ते म्याज्ञामरूपत्वात् ज्ञानस्य च तद्विपर्ययस्वभावत्वाद् युक्तियुक्तमिति नैकत्र दृष्टः स्वभावोऽन्यत्राऽऽज्जयितुं युक्त इति पूर्वपदी निःसारया व्यवस्थिनम् । अथ लोकस्य तदन्तरनिरपेक्षा प्रतिपत्तिरुपलब्धेति न नदृदृशन्तबलादू झामस्यापि ज्ञानान्तरनिरपेक्षा प्रतिपाले महास्वाम क्रियाविरोधाच नवेवस्तुति यद्यत्वं विरोधादेरपि बाह्यस्य नाइके ज्ञानम् अदृष्टत्वात्, जडस्य प्रकाशायोगाचेत्यपि वदतः सौगतस्य न वक्त्रवक्रता समुपजायते । तथाहि असावप्येवं वक्तुं समर्थवतुन स्वतः प्रकाश विज्ञानषद्, जडत्वानिप्र लङ्गात् । नाऽपि परतः प्रकाशमानम्, नीसुखाऽऽदिव्यतिरिक्तस्य विज्ञानस्या संवेदनेनासत्वात् । अथ नीलस्य प्रकाश इति प्रका
माननीलादिष्यतिरिकस्तत्प्रकाशः अन्यथा देनास्याप्रतिपत्तौ संवेदनस्य तत्प्रतिभासो न स्यात् । ननु न नील तद्वेदनयोः पृथगपनासः पत्यसंभवी, प्रकाशविधिकस्य नीलादेरननुभवात् तदूविवेकेन च बोधस्याप्रतिभासनात् । न चाध्यक्कतो विवेकेन प्रतीयमानयोर्मोल तत्संविदोर्भेदो युक्तः, विवेकादर्शनस्य जैद विपर्ययाऽऽश्रयश्वाश्नील तत् स्वरूपवत् । अथापि कल्पना मील दोर्जेदखिति-नीलस्यानुभव इति । नन्यपिनेोलेो यथा शिलापुत्रकस्य च नीलस्य वा स्वरूपमिति । अथ तत्र प्रत्यक्काऽऽरूढो मेदो बाधक इति न भेदाः सत्यः तर्हि नील संविदोरपि प्रत्यारुढो मेदोस्तीति न भेदकल्पना सत्या । तदेवं नीलाऽऽदिकं सुखाऽऽदिकं वस्तुप्रकाशपुः प्रतिमातीति स्थितम्। तद्यतिरिकस्य प्रका शस्य प्रतिभासनेनानावात् । भवतु वा व्यतिरिक्तो बोधः, तथापि ना नीलादयो युधः तथाहि तुल्यकालो वा बोधस्तेषां प्रकाशकः भिन्नकालो वा । तुल्यकालोऽपि परोक्षः, स्वसंविदितो वा ? । न तावत्परोक्षः, यतोऽप्रत्यनोपलमनस्य नार्थदृष्टिः प्रसिध्यतीत्यादिना स्वसंविदितत्वं ज्ञानस्य प्रसाधयन्त पतत्पकं निराकरिष्यामः । नाऽपि ज्ञानान्तरचे द्यः, अनवस्थाऽऽद्विदूषणस्यात्र पक्के प्रदर्शयिष्यमाणत्वात् । स्वसंवेदनपके तु यथाऽन्तर्निलीनो बोधः स्वयं वदितः प्रतिभाति; तथा तत्काले प्रकाशपुषो मी सदयो बहिर्देश संबधित प्रतिभान्ति, इति समानकाल यो र्नील तत्संवेदनयोः स्वतन्त्रयोः प्र तिभासनात्सव्येतरगोविषाणयोरिव न बेद्यवेदक नायः । समानकानस्यापि बोधस्य नीलं प्रति ग्राहक सं
प्रांत ग्राताप्रसङ्गः समानाविशेषबुद्ध लादीनां ग्रहणमुपरत्रयतीति ग्राहिका, नीचाऽऽदयस्तु ग्राह्याः । नैतदपि युक्तम । यतो नीलोतरा न ग्रहणक्रिया प्र नाति तचादिबोधः खीभूतो हि फुटा समानतनुश्च नीलाऽऽदिराभाति, न स्वपरा ग्रहणक्रिया प्रतिभासविषया । तदनवभासे च न तया व्याप्यमानतया नीलाss: कर्मता युक्ता । भवतु वा नीलबोधयतिरिक्ता कि. या, तथाऽपि किं तस्या अपि स्वतः प्रतीतिः, यद्वा अन्यतः ? | तत्र यदि स्वतो ग्रहणक्रिया प्रतिनाति: तथा सति बोधो, नीलम, ग्रहणक्रिया चेति त्र्यं स्वरूपनिमग्नमेककालं प्रतिभातीति न कर्तृकर्मक्रियाव्यवहृतिः । अथान्यतो ग्रहणक्रिया प्रतिभाति, न तु तत्राप्यपरा ग्रहणक्रियोपेया, अन्यथा तस्क ब्राह्मतासि पुनस्तत्राप्यपरा कर्मतानिबन्धनं किमोन
● निराकरणं प्रन्थतोऽवसेयम् ।
For Private & Personal Use Only
www.jainelibrary.org