________________
पाण
( १९७२)
Jain Education International
अभिधानराजेन्रूः ।
पञ्चकनचासोऽपि कमायमासे सत्यपि तन एव प्रतिमाखानुपत्र इति सः सर्वः स्व ज्ञानप्रत्यक्षः प्रमेयत्वादिति सर्वसाधकप्रयोग दृष्टान्तस्य साध्यधिकलताप्रसक्तिः । तथा समस्त सदसद्वर्गप्राकेश सर्वविहानेन मामा गृह्यते, उत नेति । यदि न गृह्यते, तदा तस्य प्रमेयत्वे सति तेनैव प्रमेयत्वलकृष्णो हेतुनिचारी, अप्रमेयत्वे तस्य भागासिद्धो हेतुः । अथ स देवानेन सर्वार्थमादिना मात्माऽपि गृह्यत इति ना कान्तिकः । नचैवं सति यथा ईश्वरानं ये उपात्मानं स्वयं गृह्णाति न च तत्र स्वात्मनि क्रियाविरोधः, तथाऽस्मबादिज्ञानमप्येवं भविष्यतीति न कश्चिद विरोधः किल
मन्युपगमे ज्ञानं ज्ञानान्तरां प्रमेयस्याद् घटयदित्य प्रयोगे ईश्वरज्ञानस्य प्रमेयत्वे सत्यपि ज्ञानान्तरप्राह्यत्वाभावात् सेनैवानैकान्तिकः प्रमेयत्वादिति हेतुः । तस्मात् ज्ञानस्य ज्ञानान्तरोचसंवाद स्वसंविदितं ज्ञानमभ्युपगन्तव्यम् । ज्ञानस्वरूपचारमा । अन्यथा भिन्नज्ञान सद्भावादाकाशस्थेव सस्व झातृव्वं न स्यात् । न चाऽऽकाशव्यतिरेकेण ज्ञानमात्मन्येव समवेतमिति तस्यैवानृत्यं माकाशादेरिति वक्तुं युक्रम. समवायस्य निषेत्स्यमानत्वात् । ज्ञानस्य च स्वसंविदितत्वे सिद्धे मनोऽपि यतिरिकस्य तसिद्धमिति कथं न रूपसंवेदन प्रत्यक्षसि त्वमात्मनः ?; तन प्रथमपकस्य दुष्टत्वम् । द्वितीयपक्षेऽपि वक्कम न हि कश्चित्पदार्थः कर्तृरूपः, करणरूपो धा स्वाऽऽत्मनि कर्मणीय सव्यापारो दृष्ट इति । तदप्यसङ्गतम् । भिन्नव्यापारव्यतिरेकेणापि श्रात्मनः कर्तुः, प्रमाणस्य च ज्ञानस्य स्वसंविदितत्यप्रतिपादनात् । एकस्यैव सिङ्गा करणमयायथाभेदेन यथा प्रमातृत्वं प्रमेय विरुद्धाभ्युपगम्यते, तदाऽप्येकस्या 55मनो ऽनेकधर्मसद्भावात् प्रमातृत्वप्रमात्यप्रमेयत्वान्यविरुद्धानि कि नाज्यु पगम्यन्ते ? तत्तद्धर्भयोगात् तत्तत्स्वभावत्वस्य प्रमाणनिश्चि सत्येनाविरोधात् । यच्चकम् प्रमाणाविषयत्वे परो कृते व्यस्थ कोऽर्थ इत्यादि । तदप्यसारम् । ज्ञातृतया प्रमाणत्वेन च स्वरूपावभासनस्य प्रतिपादितत्वात् न च घटादेः स्वरूपस्य भिअज्ञानग्राह्यत्वात् प्रमातुः, प्रमाणस्य व स्वरूपं भिन्नज्ञानग्राह्यम् । सोनि पाउदेस्तु तद्विपर्ययेण स्वरूपस्यात् । मच प्रमाणप्रमातृस्वरूपग्राहकस्य प्रव्यकस्य तल्लक्षणेनासंप्रदः, तत्संग्राहकस्य लकणस्य प्रदर्शितत्वात् । यदपि घटमई चतुषा पहचामीत्यनेनापिनं कृतम् व्यसन दि बहुष स्वास्थसंविदिता मातृविपपोरस्वसंविदितत्वं युकम, अन्यस्वना धानुपपतेन्द्रियापारे सति शरीराद् ध्ययच्छिन्नस्य विषयस्यैव केवलस्याऽवभासनमिति । तदत्यन्तमलङ्गतम् । विषयस्येव तदवनाससंवेदनस्यापि व्यवस्थापि तत्वात् तदभावे विषयावभास एव न स्यादित्यस्य चातः प्रमात्रवनास उपपन्न एव । सम्म० १ का एक । स्था० । (२२) साय नित्यानयादिनां मीमांसकने महानाम्, कामसमाधिज्ञानान्तरवेधनादिनां च योगानां म विकुट्टयन्नाह -
स्वार्थापोतम एवबोधः, प्रकाश नार्थथाऽन्यथा तु ।
याप
परे परेश्यो जयतस्तथाऽपि, प्रपेदिरे ज्ञानमनात्मानम् ||१२||
बोधो-कानं, स च स्वार्थावबोधक्रम पत्र प्रकाशते, स्वस्यात्मस्वरूपस्य, मर्यस्य च पदार्थं स्य, योऽवबेोधः परिच्छेदः, तत्र कम पवसमर्थ पत्र प्रतिभासते; इत्ययोगव्यवच्छेदः । प्रकाशत इति क्रि यथावबोधस्य प्रकाशरूपत्व सिद्धे - सर्वप्रकाशानां तु स्वा प्रकाशकत्वेन, बोधस्यापि सद्धिः विषयेये पाह दूषणमादनार्थकथा ऽन्यथा त्विति । अन्ययेति- अर्थकाराने वियाददानस्य स्वसंविदित्वा मन्युपगमेऽचैव न स्यात् । अकथा पदार्थसंयन्ति सदाम स्वरूपमिति या शब्दोऽपधारणे मिश्रक्रमश्च सार्थक सह योजित एव । यदि दिज्ञानं स्वसंविदितं नेष्यते, तदा तेनाss-मज्ञानाय ज्ञानान्तरमपेक्षणीयम, तेनाप्यपरमित्याद्यनवस्था ततो ज्ञानं तावत्स्वावबोध व्यग्रतामग्नम् ; अर्थस्तु – जडता स्वरूप पनासमर्थ इति को नामार्थस्य कथामपि कथयेत् है। तथाऽपि एवं ज्ञानस्य खसंविदितयुक्त्या घटमाने पतीथग्तरीयाः, ज्ञानं कर्मताऽऽपन्नम्, अनात्मनिष्ठं न विद्यत श्रात्मनः स्वस्य निष्ठा निश्चयो यस्य तदनात्मनिष्ठम, अस्वसंविदितमि त्यर्थः प्रपेदिरे - प्रपन्नाः । कुतः ?, इत्याह-परे ज्यो जयतः परेपूर्वपचादिनः यः सकाशादू ज्ञानस्य स्वसंविदितको पपद्यते स्पारमनि कियाविरोधादित्युपलम्भसंभावनासंभव
पं. सदाश्रित्येत्यर्थः इत्यमक्षरगमनिकां विधाय भा बाऽर्थः तेनास्तादिति-चिदितं न भवतस्त्मनि क्रियाविरोधात न हि सुशिक्षितो नटवदुः स्वस्कन्धमधिरोद्धुं पटु, न च सुतीक्ष्णाऽऽप्यसिधा स्वं नयापारा ततश्व परोक्षमेव ज्ञानमिति । तन्न स
यतः किमुत्पते। यदि - पसिनामानमुपादयतीति मन्यामहे । श्रथ शप्तिः - नेयमात्मनि विरुद्धा; तदाऽऽत्मनैव कानस्य स्वहेतुभ्य उत्पादात्. प्रकाशाऽऽत्मनेत्र प्रदीपाऽऽश्लोकस्य । श्रथ प्रकाशाऽऽत्मैव प्रदीपाऽऽलोक उत्पन्न इति परप्रकाशकोsस्तु. आम्मानमप्येतावन्मात्रेणैव प्रकाशयतीति कोऽयं न्याय?, इति चेत्; तत्किं तेन वराके प्रकाशितेनैव स्थातव्यम्, मालोकान्तराद्वास्य प्रकाशन भविश्यम् प्रथमेत्य वाचो, वनस्पति अथवा स्वमपेक मतया नास्तीत्यस्वप्रकाशकः स्वीक्रियते, आत्मानं न प्रका शयतीत्यर्थः ; प्रकाशरूपतया तूपन्नत्वात् स्वयं प्रकाशत एवेति बेच्चिरं जीवन हि वयमपि ज्ञानं कर्मतयैव प्रतिजासमानं स्वसंवेद्यं ब्रूमः ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् । यथा तु ज्ञानं स्वं जानामीति कर्मतयाऽपि तद्भाति तथा प्रदीपः स्वं प्रकाशयतीत्ययमपि कर्म प्रथित एव । यस्तु स्वात्मनि क्रियाविरोधो दोष उावितः सोऽयु अनुभव बिरोधासि घट मं जानामि' इत्यादौ कर्तृकर्मवद् इतेरप्यवभासमानत्वात् । स्या० १२ श्लोक | (अतीन्द्रियान् धर्मास्तिकायादीन् छो न जानातीति 'माय' शब्दे तृतीयभाग १३३६ पृष्ठे उम् (२३) अथ निमोनिनश्च निरूपयन्नादजीवा भंते! किं णाणी, किं अण्णाथी । गोयमा 1 जीवा णाली वि एणाणी वि । जे खाणी, ते अत्थे
1
For Private & Personal Use Only
www.jainelibrary.org