________________
(१५६५) अभिधानराजेन्द्रः।
पाण
न्यानन्युपगमश्च निर्निबन्धनो भवेत् । ति न तस्य स्वरूपण | लभ्यते । तदन्यतमापायेऽप्यनुपजायमानं कस्य कार्योत्पादने प्रवृत्यादिविषयता, सन्तानरूपणाऽपि तस्य सवे सन्तानिन साधकतमत्वमावेदयतु। न च समस्तमामध्याः साधकत. एव तथाभूतानव्यतिरिक्तः सन्तानः प्रवृत्यादिविषयः, सन्ता- मत्वम, अपरस्यासाधकतमस्याभावे तदपेक्वया साधकतमत्वनिनां चोत्पत्त्यनन्तरध्वंसित्वाद् न तद्विषयस्य विज्ञानस्य स्यानुपपत्ते, असाधकतममपेक्ष्य साधकतमत्वष्यवस्थिते। प्रदर्शितार्थप्रापकत्वम, दृश्यप्राप्ययोः क्षणयोरत्यन्तनेदात् । यत्र न चानेककारकजन्यत्वेऽपि कार्यस्य "विनकातः कारकादि देशकालभेदेन प्रतीयमानस्यापि वस्तुनो भेदोऽभ्युपग- णि जवन्ति" इति न्यायातू साधकतमत्वं विक्तिमिति ब. म्यते, तत्र स्वरूपेण भिन्नयोः पूर्वोत्सरकणयोः कथमनेदः ?, तव्यम, पुरुषेचानिबन्धनत्वेन वस्तुव्यवस्थितेरयोगात् । अथ येन प्रदर्शितार्थप्रापकत्वं साधननिर्मासिज्ञानस्य युक्तिसंगतं कर्मकर्तविलक्षणस्याऽव्यभिचाराऽऽदिविशेषणविशिष्टोपसब्धि. भचेत् । अथ संवृत्या सन्तानस्य स्वरूपसिद्धिः पूर्वोक्तमदृषण- जनकस्य प्रमाणत्वान्न यथोक्तदोषानुषतः । असदेतत् । अनेतया च प्रतिपादितम् । सांव्यवहारिकस्य च प्रमाणस्यैतल्लक्ष- कसन्निधानात कार्यस्य स्वरूपालामे एकस्य तमुत्पत्ती - णम, न व लोकव्यवहारानुरोधेन यदि प्रदर्शितार्थ- लक्षण्यानाचे साधकतमत्वानुपपत्तेः । तत्र कर्मकर्तृवैलक्कप्रापकत्वं साधननिर्भासिज्ञानस्य युक्तिसङ्गतं भवेत् । अथ | एयमपि साधकतमत्वम् । अत्र चाऽनेकपक्कानुद्भाव्योद्योतकरोसंवृत्या प्रमाणस्याऽभ्युपगम्यते, तदा नित्यानित्यवस्तुप्रदर्श- त्तराध्ययनकारप्रन्नतिभिः साधकतमत्वं निरस्तम, ते च पक्षा कस्य तदन्युपगम्यताम्, लोकव्यवहारस्य तत्रैवोपपत्तेः । न च ग्रन्थगौरवजयाद् नेह प्रदश्यन्ते । सन्निपत्य जनकत्ये पूर्वोतथा नूतसम्राहकस्य युक्तिबाधितवाट निर्विषयम,सन्तानवि- दिदोघानावः। तथाहि-अनेकस्मिन् सन्निधी कार्यनिष्पत्तेः षयस्यैव पूर्वोक्तन्यायेन युक्तिबाधितत्वोपपत्तेः। तन्नाध्यासि- साधकतमत्वानुपपत्तिः, तस्मिस्तु सति यदा नियनेन कार्यतार्थप्रापकं प्रत्यक्ष परान्युपगमेन संजवति । तथाहि-यदेवा- मुपजायते तदा कथं न तस्य साधकतमत्वोपपत्तिः? । असदे ध्यकेणोपनब्धं तदेव तेनाध्यवसितम् । न च सन्तानस्तेन तत् । एवं प्रमाणत्वस्याव्यवस्थितिप्रमतो। तथाहि-दोपाss. पूर्वमुपलब्ध इति कथमसावध्यवसीयते ? । न हि क्षणमात्रन्ना
प्रामा सामठ्येक देशस्य कस्याञ्चिदवस्थायां प्रमाविनां सन्तानिनां दर्शनविषयत्वे तत्पृष्ठभाविनाऽध्यवसाये. ...ऽभिमतस्य सद्भावेपि प्रमेयानावात कार्यानिष्पना दृष्टस्यैव विषयीकरणम । न चाऽन्यथाभूतस्य वस्तुग्रहणे - तत्सद्भावे तु तनिष्पत्तीतस्यापि प्रदीपवरसन्निपायकारकत्वात न्यथाभूताऽध्यवसायिनः प्रदर्शितार्थप्रापकत्वं प्रामाण्य युक्तम्, प्रमाणताप्रसक्तिनवेत् । तथा प्रमातुरपि मगऽऽद्यवस्थातथाऽभ्युपगमे शुक्तिकायां रजताध्यवसायिनोऽपि तत् स्यात् । याम्, अनवधाने वाऽन्यकारकसन्निधानेऽपिकार्यानुपपत्ती तअथाऽत्र प्रवृत्ते रजतं न प्राप्यत इति न प्रदर्शितार्थप्रापकत्वं, दवधानाऽऽदिसन्निधाने तज्जन्यकार्यनिष्पसेः। सन्निपत्य जनतर्हि सन्तानेऽध्यवसितेकणः प्राप्यत इति प्रकृतेऽपि न प्र. कत्वेन साधकतमत्वमसक्तिः । अत्र कारकसाकल्यस्य साध. दर्शितार्थप्रापकत्वम् । अथाऽत्र सन्तान एवं प्राप्यते, जहि स कतमत्वेनाऽभ्युपगमात् पूर्वोक्तदोषाभावं केचिन् मन्यन्ते । एवं वस्तु सन् भवेदिति न सामान्यधः स्वरूपेण सन्तो- तथादि-नैकस्य प्रदीपाऽऽद सामन्यैकदेशस्य फरणता, अपि भ्यपगन्तव्याः, अक्वणिकस्य च वस्तुनः सिके। यमुक्तं भवद्भिः- तु कारकसाकल्यस्य, तदभावे कारकसाकल्याननिमतका. दर्शनेन कणिकाक्षणिकत्वसाधारणस्यार्थस्य विषयाकरणात सम्वमिति प्रमातृप्रमेयसदभावे कारक साकल्यस्योत्पत्ती कुतश्विमनिमित्तादविवस्वारोपेऽपि न दर्शनमक्षणिकत्वे प्रमा- प्रमितिलकणस्य कार्यस्य भाव एव । अथ मुख्यममातृप्रमे. णम, किं तु प्रत्यक्काप्रमाणम्, विपरीताध्यवसायाऽऽक्रान्तत्वात्। यसद्भावेऽपि पूर्वोदितस्य नियमस्य तुल्यता, न कारकसाकणिकत्वेऽपि न तत् प्रमाणम्, अनुरूपाध्यवसायाजननात् । कल्य जावाजावनिमित्तत्वात् तन्मुख्या गौणभावस्य । तथाहिनील रूपे तु तथाविधनिश्चयकरणात प्रमाणमिति हि विरु- कथञ्चिन् कारककल्ये तयोः सत्वेऽपि गौणता । तत्साकल्ये भ्यते । किश्च-एवंवादिन एकस्यैव दर्शनस्य कणिकत्वा- कुतश्चिनिमित्तान्तरादू यथोक्तमितिलकणकार्यनिष्पत्तावकणिकन्वयोरप्रामाण्यम्, नीलाऽऽदौ तु प्रामाण्यं प्रसक्तमित्य- गौणता प्रमातृप्रमेययोः, तयोश्चानुपपत्तौ साकल्यस्यासचम्, नेकान्तवादान्युपगमो बसादापतति । न कणग्रहणे तद्विपरीत. अतः कारकलाकल्ये कार्यस्यावश्यं नाव इति तस्यैव साधकतसन्तानाध्यवसायोत्पत्ती दर्शनस्य प्रामाएयं युक्तम्, मरीचि- मत्वम् । अनेककारकसन्निधाने उपजायमानोऽतिशयः सन्निपत्य का स्वलकणग्रहणे जनाध्यवसायिन इव । यतो यदेव मायाव- जननं साधकतमत्वं ययुच्येत, तदा न कश्चिद् दोषः । तो हर्ष, तदेव प्राप्तमित्यध्यवसाये तस्य प्रामाण्यं व्यवस्था तथाहि-प्सामग्येकदेशकारकसहभावेऽपि प्रमितिकार्यस्याप्यते । न च दृष्टस्य कणिकसन्तानिस्वरूपेण सन्तानस्य प्राप्ति- ऽनुपपत्तेरेकदेशस्य न प्रमागता, सामग्रीसद्भावे स्ववश्यरिति प्राक् प्रतिपादितम,स्वरूपेण तु तस्यासखात् प्राप्त्यविष- तया विशिष्टप्रमितिस्वरूपोपपत्तेः । एकदेशापेकया तस्या एव यतैवेति न धर्मोत्तरमतपर्यालोचनया किश्चित् परमार्थतः प्रद- सन्निपत्य जनकत्वमेव साधकतमता। न चात्र किमपेक्षया र्शितार्थप्रापकं प्रमाणं संजबति; अतः संवादकत्वमपि तस्याः साधकतमत्वम् ?। अन्यस्मिन्नसाधकतमे साधके सातन्मतेन प्रमाणकणमयुक्तम।
धकतरे वा सति तदपेकया तस्याः साधकतमत्वमपपत्ति(१६) नैयायिकास्तु- "अव्यभिचारादिविशेषणविशिष्टा- मदिति प्रेरणीयम्; यतो न सामन्यन्तर्गतानामेकदेशानां जोपलब्धिजनिका सामग्री प्रमाणम्" इति प्रमाणसामान्यल- नकत्वव्याघातः, तेषामेव धर्ममात्रत्वात् सामन्यस्यति जकणं प्रतिपन्नाः, तज्जनकत्वमेव प्रामाण्यमिति च । श्रथ सामग्रया नकैकदेशापेत्तया तत्सामन्यस्य साधकतमत्वात् प्रमाणप्रमाणत्वे साधकतमत्वमनुपपन्नम्। सामग्री ह्यनेककारकस्वना. त्वमुपपन्नमेव । एतेन यत्परैः प्रेरित किल सामग्रीकारणं वा, तत्र चानेकसमुदाये कस्य स्वरूपेणातिशयो वक्तुं शक्य- तश्च कर्तृकर्मापेक्ष, सामग्रीजनकत्वेन जेत, तयोर्यापृतेरते?। तथाहि-सवेस्मात् कारणकलापातू कार्यमपजायमानमप- र्थान्तरनंतयोरभावात् किमपेय साधकतमत्वमासाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org