________________
(१९६४) अभिधानराजेन्षः।
गाण प्रमाणान्वेषणं वैयर्यमनुभवेत् । नूयो नृय उपलज्यमाने यावदनवस्थितेः कथं प्राप्यते ?, इत्याशङ्कनीयम, प्रदर्शकत्वव्य
तरा प्रतिपत्तिजवतीति सुखसाधनं तथैव निश्चित्यो- तिरेकेड तस्यास्तत्रासंभवादित्युक्तत्वात् । न चान्यस्य कानापादचे, पुःखसाधनं च तथात्वेन सुनिश्चितं परित्यजेत् ; स्तरस्य प्राप्ती सन्निकृष्टत्वात् तदेव प्रापकमित्याशकुनीयम् । अन्यथा विपर्ययेणाप्युपादानत्यागौ भवेताम् । अत पवैकविष. यस्तो यद्यप्यनेकस्माद् ज्ञानकणात प्रवृत्तावर्थप्राप्तिः, तथाऽपि बाणामपि पुरुषप्रवृत्त प्रमाणाधीनत्वाजावाद् विशिष्टप्रमाया एव | पर्या लोच्यमानमर्थप्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वम, नाप्रमाणाधीनत्वात्,तां च जनयत उपेक्षणीयाऽऽदौ विषये प्रमाण- न्यत् । तच प्रथमझानकण एव संपन्नमिति नोत्तरोत्तरज्ञानकस्याप्रवर्तकस्यापि प्रमाणत्वेन बोके प्रसिद्धत्वात्, प्रवृत्तेस्तु पुरु णानां तदुपयोगि, प्राप्यमाणं च वस्तु नियतदेशकालाऽऽकारं घेच्छानिवन्धनत्वात् तदभावेनोक्तफलजनकस्य प्रमाणत्वव्या- प्राप्यत इति तथाभूतवस्तुप्रदर्शकयोरेव प्रामाण्यं, न ज्ञानाबातः । न च पुरुषार्थसाधनप्रवतंकत्वमेव तस्य प्रवर्तकत्वं,त. स्तरस्य । तेन प्रदर्शितप्रापकत्वलकणे प्रामाण्ये पीतसंवादिग्रा.
सजावेऽपि प्रवर्तितोऽहमत्र नाति तदृग्रहणे नावेवाप्रतिपत्त्य- हिकानानामपि प्रापकत्वात् प्रामाण्यप्रसक्तिन भवेत, तहिं तानि नुपपत्तेः। न च प्रवृश्यभावे तस्य प्रदर्शकत्वान्न तत्पदर्शकमिति प्रदर्शितमर्थ प्रापयन्ति; यद्देशकासाऽऽकारं वस्तु तैः प्रदर्शितं न नोकप्रतीतिः। तन्नानधिगतार्थाधिगन्तृत्वमपि ज्ञातृव्यापारविशे- तत्तथा प्रापयति, यथा प्राप्यते न तैस्तथा प्रदर्शितम् । पणमुपपत्तिमत्। अतोऽनधिगतार्याधिगन्तृकातृव्यापारोऽर्थप्रक- देशाऽऽदिभेदेन वस्तुभेदस्य निश्चितत्वान्न तेषां प्रदर्शितार्थउताऽऽस्यफज्ञानुमेयो जैमिनीयपरिकल्पितो न प्रमाणमिति प्रापकता। एवमपि प्रदर्शितार्थप्रापकत्वे जन्माऽऽदिप्रदर्शकस्य स्थितम् ।
मरीच्यादिवस्त्वन्तरप्राप्तौ प्रदर्शितप्रापकत्वेन प्रामाण्यप्रसाक्त(१८) सौगतस्तु 'प्रमाणमविसंवादि शानम्' इति वचनादविसं
रिति न किञ्चिदप्रमाणं भवेत् । प्रमाणद्वयातिरिक्तं च शानं वादकत्वं प्रमाणलकणमुक्तम् । अविसंवादकत्वं च प्राप्तिनिमित्तं
नियतप्रदर्शितार्थप्रापकम् । तेन हि भावाभाचसाधारणोऽप्रवृत्तिहेतुभूतार्थक्रियाप्रसाधकार्थप्रदर्शकत्वम् । यतोऽर्थक्रिया
नियतोऽर्थः प्रदर्शितः । स च तथाभूतोऽसवात् न प्राप्तुं ऽर्थी पुरुषस्तनिवर्तनकममर्थमवाप्तुकामः प्रमाणमप्रमाणं
शक्य इति । न च तत्प्रदर्शितार्थप्रापकत्वेन प्रमाणम् । बाऽन्वेषते । यदेव चार्थक्रियानिर्वतंकवस्तुप्रदर्शकं तदेव तेना
अनियतार्थप्रदर्शकत्वं च शब्दाऽऽदे साकात्, पारम्पयेण वा विष्यते। प्रत्यकानुमाने एव च तथाभूतार्थप्रदर्शके,नशानान्तर- प्रतिपाद्यादर्थादनुत्पत्तेः । तत् स्थित प्रापणशक्तिस्वभावमविमिति। ते च लक्षणाहे,तयोच द्वयोरप्यविसंवादकत्वमस्ति लक
संवादकत्वं प्रामाण्य द्वयोरेव । प्रापणशक्तिश्च प्रमाणस्यार्थाणम् । प्रत्यक्केण ह्यर्थक्रियासाधनं रष्टतयाऽधगतं प्रदर्शितं भव. विनाभाबनिमित्ता दर्शनपृष्ठभाविना विकल्पेन निश्चीयते । ति; अनुमानेन तु रष्ठलिङ्गाव्यभिचारतयाऽध्यवसितमित्यनयोः तथादि-दर्शनं यतोऽर्थादुत्पन्नं तद्दर्शकमात्मानं स्वानुरूपावप्रदर्शकत्वमेव प्रापकत्वम् । न ह्यान्यां प्रदर्शितेऽर्थे प्रवृत्ती न सायोत्पादना निश्चिततदर्थाविनानावित्वं प्रमाणशक्तिनिमि प्राप्तिरिति नान्यत प्रदर्शकत्वव्यतिरेकेण प्रापकत्वम्, तच्च प्रामाण्यं स्वतो निश्चिनोतीत्युच्यते, न पुनहानान्तरं तनिकाक्तिरूपम् । उक्त च-'प्रापणशक्तिःप्रामाण्यं, तदेव च प्रापक- श्वायकमपेक्ष्यते । अर्थानुभूतानित्र ततोऽविसंवादकत्वमेव स्वम्'। भन्यथा ज्ञानान्तरस्वभावत्वेन व्यवस्थितायाः प्राप्तेः कथं प्रमाणलक्षणमुक्तम् । एतदप्ययुक्तम् । यतो नार्थप्रदर्शकत्वमेव प्रवर्तकज्ञानशक्तिस्वन्नावता । तत्र यद्यपि प्रत्यकं वस्तु क्ष- प्रापकत्वं, पुरुवेच्छाऽधीनप्रवृत्तिनिमित्तत्वात् । सति वस्तुन्यर्थजग्राहि, नग्राहकत्वं च तस्य प्रदर्शकत्वं, तथापि क्षणिकत्वेन प्रापकत्वं पुरुषेच्याऽऽप्तेः। पतच प्राक प्रतिपादितम् । उपेकणं ये तस्याप्राप्तेस्तत्सन्तान एवं प्राप्यत इति सन्तानाध्यवसायो. च विषये पुरुषस्य तद्विषयाधित्वाऽऽद्यभावे प्राप्तिपरित्यागयोरउभ्य कस्य प्रदर्शकव्यापारो द्रष्टव्यः। अनुमानस्य तु वस्वग्राह- भावेऽपि तत्प्रदर्शकत्वलक्षणस्य प्रामाण्ये न कश्चिद् व्याघात कत्वात् तत्प्रापकत्वं यद्यपि न संभवति, तथाऽपि स्वा- उपलज्यते । अथेष्टानिष्टसाधनार्थव्यतिरेकेणोपेक्वणीयस्थाsकारस्य बाह्यवस्वभ्यवसायेन पुरुषप्रवृत्ती निमित्तभावोऽ. र्थान्तरस्यानावाद न तत्प्रदर्शक किश्चिद् ज्ञानं समस्तीति स्तीति तम्य तत्प्रापकमुच्यते । एतदुक्तं भवति-प्रत्यकस्य कथं प्रापकत्वाभावेऽपि प्रदर्शकत्वस्य संजवन दोषापादनं हि कणो ग्राह्यः, स च निवृत्तत्वान्न प्राप्तिविषयः, सन्तान- क्रियते। तथा च तृतीयविषयाभावमवगत्यैवोक्तम्-अर्थानर्थस्वध्यवसेयः प्रवृत्ति पूर्विकायाः प्राप्तेविषय इति तद्विषयं प्र. विवेचनस्यानुमानायत्तत्वात् । तथा-हिताहितप्राप्तिपरिहारयोदर्शितार्थप्रापकत्वमध्यकस्य प्रामाण्यम् । अनुमानेन त्वारोपित रिति च, तृतीयविषयाभावश्च सर्वस्य वस्तुनो राशिदयेन बस्तु गृहीतं, स्वाकारोबा,तयोद्धयोरप्यवम्तुत्वान्न प्रवृत्तिधिष- भावात् । तथाहि-तृतीयं वस्तु नेष्टसाधनम, उपेकणीयत्वात् । यतेति न तद्विषयं तस्य प्रापकत्यम्। अपि त्वारोपितबाह्यच्यापा- यश्च तत्साधनं न भवति तस्याऽनिष्टसाधनराशावन्तभोवः । रजेदाध्यवसायेन वस्तुन्येव प्रवर्तकत्वमापकरनेऽस्य रुष्टव्ये । पतचायुक्तम् । स्वसंविदितवस्त्वपलवस्य युक्तिशतेनापि कर्तुतेनानुमानस्य ग्राह्योऽनर्थः, प्राप्यस्तु बाह्यः स्वाकारो भेदेना. मशक्यत्वात्। तथाहि-यद्वा तद् वस्त्विष्टसाधनं न भवति,तथाभ्यवसित इति तद्विषयमस्यापि प्रदर्शितार्यप्रापकत्वं प्रामाण्य- निष्टसाधनमपि न भवति, इष्टानिष्टसाधनयोयत्नोपादेयत्वमुक्तम् । तथा परमप्युक्तम्-'न खाज्यामर्थ परिच्छिद्य प्रवर्तमा. देयत्वदर्शनात् । उपेक्षणीयस्य चायनसाध्योपादानत्यागविषकमोऽर्थक्रियायां विसंवाद्यते' इति । अत्रच प्रत्यक्वानुमानयो- स्वात कथमिष्टानिष्टसाधनयोरन्तभावः । तत्र प्रदर्शकत्वमेव प्रा. योरपि छेदसन्तानविषयोऽध्यवसायो इष्टव्यः । तथा प्रामाण्य पकत्वं, बौद्धाभ्युपगमे न प्रदशितार्थप्रापकत्वं क्वचिदपिकाने सं. वस्तुविषयं द्वयोरिति चोक्तम् । अत्रापि सन्तानविषयित्वेन वस्तु. नवति। तद्धि संतानाश्रयेण सौगतैः परिकल्प्यतेन च संतानः विषयत्वं ज्योरित्युत्तम दौकिकं चैतदविसंवादकत्वं प्रामाण्यं, संभवति । स हि स्वरूपेण वा वस्तु सन् भवेत,सन्तानिरूपेष यतो झोके प्रतिज्ञातमर्थ प्रापयन् पुरुषः संवादकःप्रमाणमुच्यते, घान तावत्स्वरूपेण, सन्तानिव्यतिरेकेण तस्य वस्तुनोऽसतो.
तवदत्रापि रुष्टव्यम् । नच क्षणिकस्य कानस्याऽर्थप्राप्तिकाय नभ्युपगमात् । अभ्युपगमे वा वणिकवादद्दानिप्रसक्तिः, सामाJain Education International For Private & Personal Use Only
www.jainelibrary.org