________________
पाय
मात्र सर्वः सन्तानो भवेत् । न च पूर्वोत्तरकणयोः परपके भिन्नमजिनं वैकान्ततः सारूप्यं संभवति, भेदपक्षे सामाम्यवादसकेः, अभेदपत्ते तु तदभावप्रसक्तेः । न च परपक्षे सारूप्यमहोपायः संवत कियदिनीका रं ज्ञानमनुभूयत इति बाह्योऽप्यर्थो नीलतया व्यवस्थाप्यते, तर्हि त्रैलोक्यगतनार्थव्यवस्थितिस्ततो भवेत्स
1
शत्वात् तस्य । अथ नीलाssकारताविशेषेऽपि कश्चित्प्रतिनियमहेतुस्तत्र विद्यते, यतः पुरोवर्तिन पत्र नीलाssस्ततो व्यवस्था तर्ह्य नाकारत्वेऽपि ज्ञानस्य तत एव नियमहेतोः प्रतिनियतार्थव्यवस्थापकत्वं भविष्यतीति तत्साकारपरिकल्पनं व्यर्थम । यदपि चक्रुरादिना रूपमुपलभ्यत इति व्यपदेशनिबन्धनं जन्यत्वं रूपाऽऽकारप्रकाशस्योक्तम्, तदपि स्वजाढ्याऽऽविष्करणमात्रम् । यतो यया प्रत्यासत्या चतुरादिके समानका भिन्नकालं वा भिन्नं रूपाऽऽद्याकारं ज्ञानं जयति तथैव निराकारमपि हा समानकाले कालं वा स्वग्राह्यं निन्नमपि ग्रहीष्यति । न हि चक्षुरादेोर्विभिन्नकार्योस्पादन विभिन्न शक्तिप्रकृयः कश्चि ज्ञानस्य संभ बी । अथ विभिन्नकार्योत्पादनमध्यसंभवी नाभ्युपगम्यते, तर्हि 'प्रमाणमविसंवादि' इति प्रमाणलक्षणप्रणयनमनर्थकं धर्मकीर्तेराप्यते, अविसंवादित्वस्याऽर्थक्रियाज्ञानजनकत्वणस्याभावात् । श्रथ व्याबहारिकमेतद् लक्षणं न पारमार्थिकम् किं तर्हि पा रमार्थिकमिति वक्तव्यम् ? श्रज्ञातार्थप्रकाशो वेति चेत्, तत्रापि पद्यातस्याऽर्थस्य प्रकाशा स्वसंविदितोऽण परिणामी तदान्मनाभ्युपगम इति नक पः। श्रथ "स्वरूपस्य स्वतो गतिः" इति वचनादज्ञातार्थप्रकाशः स्वरूपसंवेदनमा दोषः स्वपरसंवेदकत्वेन ज्ञानस्य स्वसंवेदनाभ्यक्षतः प्रतिपत्तेरिति प्रतिपादकत्वात्, प्रतिपादितस्वात् प्रतिपादयिष्यमाणत्वाच्च । एतेन एकसामध्यधीनतया चक् रादिना रूपमुपलभ्यत इति व्यपदेश इत्येतदपि निरस्तम् । मित्रानामेकवामध्वधीनत्वल प्रतिबन्धाविरोधेाद्यवादकलक्षणस्यापि तस्याविरोधात । यथा चैकसामधीनानां चक्कुरादीनां समानसमयेऽपि स्वरूपप्रतिनियमः, तथा ब्राह्मणादकयोरपि समानकालत्वाविशेषेऽपि विज्ञानग्राहकमेत्र, श्रर्थस्तु ग्राह्य एवेति प्रतिनियमो भविष्यति । अथ एकसामम्यधीनत्वं रूपप्रतिनियमश्चचुरादेर्नेध्यते तर्हि प्र माणादिव्यवहारस्य सकस्य चिलोपात्साका रानाभ्युपग मोsसङ्गत एव स्यात् । यदपि कार्यव्यतिरेकेण बाह्यार्थकरूपनाथांच्या च परेषामिति तद्युपगमेनोच्यते-अर्थस्था यमाकारः प्रकाशतामनुप्रविष्ट इत्युक्तम्, तदपि परदर्शनानभितां स्थापयति नदि जैनानां कार्यव्यतिरेकादर्याप स्या वार्धपरिकल्पना, किंतु प्रतिभासाद सा कारज्ञानवादिनस्तु यदि ज्ञानाऽऽकारोऽर्थव्यतिरेकेण नोपपद्यत इत्यर्थव्यवस्थापक नियतार्थव्यवस्थापकः स्यात् । जनकस्यैव व्यवस्थापक इति चेत् । न । चक्षुरादेरपि व्यवस्थापकः स्यात् । तज्जनकत्वेऽपि चक्षुरादेरनाकारत्वान्नेति चेत् ननु चचुरादिजन्यत्वेऽपि किमिति सामं सदाकारं न भवति चक्षुरादि वा साकारानजनकमिति वक्तम्यम् ? स्वत बल्लाऽऽयात तत्स्वनावत्वात् तयोरिति चेत् । ननु निराकारज्ञानएचेऽपि तत्स्वाभाव्याद् ज्ञानमेव चक्षुरादिव्यतिरेकेण स्वजनकार्थव्यवस्थापकमिति किन्नाभ्युपगम्यते ?, न्यायस्य समान
Jain Education International
( १९६३) अभिधानराजेन्द्रः ।
******...
"
पाण
स्वात् । किश्च प्राढकस्यार्थजन्यत्वेन साकारता, साव प्र तिभासगोचरा, एवं न्र ग्राहके आकारस्य जनकस्यैव प्रतिभासविषयत्वेऽन्यस्य तज्जनकस्य कल्पनाप्रसक्तिस्तत्राप्येष मित्यनवस्था भवेत् । तत्र साकारज्ञानानुभववशादर्थव्यवस्थाप्रकाशताऽनुप्रविष्टताकारस्यायुनैष वस्वन्तरानुप्रवेशासं नवात् । संभवे वा प्रकाशताया श्रपि चैतन्यरूपतायाः पृथिव्याद्यप्रवेशात् परलोकाय दयो जलानिर्भवेत् । यदप्यवाद न वाऽयं दोषो नातु स न्यायवहिष्कृतम् । प्रमाणसिकस्याप्यर्थस्यानायो यदि न दोपाय भवेत्, ज्ञानानावोऽपि न दोषाय स्यात् । न च शून्यताज्युपगमात् तदभावोऽपि न दोषाऽऽवद इति वक्तव्यम्, तत्प्रतिपाकप्रमाणाभावाद न तेन साकारानप्रमाणवादो ऽभ्युपगमाई, अनेक दोषपुष्टत्वादिति स्थितम् । सम्म० २ काएम |
( १७ ) जैमिनीयाऽभिमतस्य तु ज्ञातृव्यापारस्य फलानुमेयस्य यथा प्रमाणता न संभवति, तथा स्वतः प्रामाण्यं निरा प्रदर्शितमिति न पुनः प्रशाम्यते । यदप्यनधिगतार्थाधिगन्तृत्वं तृव्यापारविशेषणत्वेन प्रति पादिनम्, तदप्यसङ्गतमेव । यतः प्रमाणं वस्तुन्यधिगतेनधिगते वा व्यभिचाराऽऽदिविशिष्यं प्रमां जनयनोपालस्नविषयः । न चाऽधिगते वस्तुनि किञ्चित्तत्प्रमाणतामा प्रोतीति वक्तव्यम् विशिष्टतां विधानस्य प्रमाणप्रतिपाद नात् । न व पूर्वोऽसव प्रमाणेन जन्यते प्रतिपादकत्वेन प्रमाणत्वात् न च प्रमित्यन्तरजनकत्वेऽधिगते विषये तस्याकिञ्चित्करत्येोपलम्मविषयताऽनुपपत्तिमनकानन
तार्थप्रामाण्यं तस्यायसानुं शक्यमतद् व्यर्थ तथ भावित्वलक्षणं संवादादवसीयते, स च तदर्थोत्तरज्ञानवृत्तिः । न चानधिगतार्थाधिगन्तुरेव प्रामाण्ये संवादप्रत्ययस्य प्रामाष्यमुपपन्नम्। न च प्रमाणेन संवादप्रत्ययेन प्राक्तनस्य प्रामाण्यं व्यवयाधितुं शक्यम् अतिप्रसङ्गात्। अतो यथाऽचितार्थाधिगन्तु रर्थक्रियानिर्भासिनः सिद्धं ज्ञानस्य प्रामा एयं, तथा साधनानर्नासिनोऽप्यभ्युपगन्तव्यम् न च सामान्यविशेष स्तोमधिगतार्थाधिगन्तृत्वं प्रमाणस्य संभवति श्दानीनास्तित्वस्य पूर्वास्तित्वानेदात्, तस्य च पूर्वमप्यधिगतत्वसंभवात् कदिनधिगताधिगन्तृत्वान्युपगमेऽसान् सानुप्रवेशप्रकिः । अथाप्रेका पूर्वकारितामा पालम्भावेऽपि पुरु पस्य प्रेापूर्वकारिणोऽभिगतविषयमपि प्रमाणं पर्वेषमाणस्यापानविषयता स हि पूधिते वस्तुनि पूर्वकाकि मित्यधिगमाय प्रमाणान्तरम-वेषते, निष्पक्ष प्रयोजनापेकृपा देतुव्यापारता पूर्वकारिताहानिप्रतदिदम् तो
यदर्थे प्रमाणोत्पश्यतिशय जन करवेन समयोजनत्वात् प्रमाणाम्बेपणस्य न तदन्वेष्टुः पुरुषस्योपालम्नार्हता । न च निश्चिते विषये न किश्चियान्सरेण प्रयोजनम्, पतस्तद प्रमाणान्वेषणं न वैयर्थमनुभवेत्। यतो भूय उपलभ्यमाने रडतरा प्रतिपत्तिर्भय तीति सुखसाधनं तथैव निश्चित्योपादचे, दुःखसाधनं व तथात्वेन सुनिश्चितं परित्यजेत् । अन्यथा विपर्ययेणादानत्यागौ जवेताम् । अत एवैकविषयाणामपि शब्दाऽनुमानाभ्यकाणां प्रामाण्यमुपपन्नम् प्रतिपत्तिविशेषस्य, प्रीत्यतिशयादेश्व सद्भावात् । न च प्रथमप्रत्ययेनैवाऽर्थक्रियासमर्थप्रदर्शने प्रवर्तितः पुरुषः, प्रापितवार्य इति तापक
For Private & Personal Use Only
www.jainelibrary.org