________________
(२०१६) अभिधानराजेन्द्रः |
खाण
•
येदिति । तदपि निरस्तम् । यतः कर्तृकर्मणोः सामग्रीजनक त्वेन स्थितयोः कथमसत्वम् १, तत्सद्भावे च तदपेक्षया कथं न तस्याः करणता ? । अथापि स्यात् तस्यास्तज्जन्यत्वे करणत्वव्याघातः, अन्यतः सिकस्य करणत्वसद्भावात् । असदेतत् । यतो दृश्यत एव प्रदीपाऽऽदे स्तज्जन्यत्वे करणत्वव्याघाते ऽन्यस्यापि करणत्वसद्भाव इति न कश्चिद् व्याघातः । तज्जन्यत्वकरणत्वयोस्ततोऽव्यभिचाराऽऽदिभिर्विशेषणार्थोपलब्धिजनिका सामग्री बोधस्वनावा तदेकदेशभूतकारकजन्या प्रमाणविशेषिका अप्येतदेव प्रमाणसामान्यन्नकणं प्रतिपादयन्ति । पतत्कार्यभूता वा यथोक्तविशेषके विशिष्टशेषन ब्धिः प्रमाणसामान्यलक्षणम, तया स्वकारणस्य प्रमाणाभासेज्यो व्यवच्छि द्यमानत्वात् । इन्द्रियजत्वा ऽऽदिविशेषणविशेषिता सैवोपलब्धिः प्रमाणस्य विशेषलक्षणमिति स्थितं सामग्रीप्रमाणमिति । अत्र प्रतिविधीयते यत्तावदुकं कारकसाकल्पकरणत्वेनाभ्यु पगमे पूर्वोक्तदोषानाव इति । श्रत्र वक्तव्यम-किमिदं कारकसाकल्प - किं सकलान्येव कारकाणि, आहोस्विद्धर्मः उत तत्कार्यम्, किं वा पदार्थान्तरम् ? इति पक्काः । तत्र न तावत् सकलान्येव कारकाणि साकल्ये, कर्तृकर्मकरणस्वानुपपते ताखद्भावे वा मान्येषां कर्तृकर्मरूपाने करणत्वाभ्युपगमात् न च कर्तृकर्मरूपाणामपि ते स्वम् तेषां परस्परविरोधात् तथादिज्ञानविकारता स्वतात निदियोगिक प्र धानकियानाधारत्वं करणत्वम, पतानि परस्परविरुकानि क धमेव संवन्ति । अथापरापर निमित्त भेदाः कर्तृकर्म करणरूपताया अविरोधः । ननु तान्यपि निमित्तानि सकलकारकेभ्यो व्यतिरिक्तःने, उताव्यतिरिक्तानि ?, इति वाच्यम् । यदि श्रव्यतिरिक्तानीति पक्षः, तदा तद्भेदे तेषामध्यभेदः, तेषां वा नेदे कारकस्याऽपि नेदः, अन्यथा व्यतिरेकासिकः । श्रथ व्यतिरिक्तानि तदा संबन्धासिद्धिः । न च समवायलक्षणः संबन्धः, तस्य निषिद्धत्वात्, निषत्स्यमानत्वाच । न चैकान्तमे विशेषणविशेष्यतावादिकोऽपि संबन्धः कधि संभवति संवन्धान्तरकल्पनामाच तस्य संबन्धरूपत्वात् संबन्धान्तरमन्तरेणाऽपि संबन्धत्वानवस्या, एकान्तभेदे संबन्धरूपताया एवायोगात् कथञ्चिनिमित्तानां कार ज्योऽभेदे अनेकान्तवादऽऽपत्तिः, तन्न सकलकारकाणि साकल्यम् । अथ कारणधर्मसाकल्यम्- ननु सोऽपि यदि कारकाव्यतिरिक्तस्तदा धर्ममात्रं, कारकमात्रं वा ? । श्रथ व्यतिरिक्तस्तदा सकलकारकधर्मः साकल्यमिति संबन्धासिकः। संबन्धेऽपि यदि सर्वकारकेषु युगपद संचयते तदा बहुसंख्य तत थक्त्वसंयोगविभागसामान्यानामन्यतमस्वरूपाऽऽपत्तिस्तस्येति
तदूदूषणेन तस्य दूषितत्वान्न साधकतमत्वमुपपत्तिमत् । अथतकार्ये साकल्यम् । तदप्ययुक्तम् । नित्यानां साकल्यजनन स्वभावतसके पति सफल तदुत्पाद्य प्रमाणोत्पत्तिप्रसक्तिः। तज्जनकस्वनावस्य कारणेषु पूर्वोतरकालभाविनां सर्वप्रमाणानां तदा नित्याभिमतं जनकमात्मा 33दिकं कारणमिति कथंन तदैव तत्पाप्रमाणोत्पत्ति प्रसािदिके सत्यपि तदभिन्न तर्हि तत्तत्कारणं नापितानि कार्याणीति सदपि तानि ततो न भवेयुरिति सक] जगत्यमाणविकल्पमापद्यते न - के तरकरणसामध्ये सत्यपि स्वयमेव यथाकालं ताने नवन्तौति
Jain Education International
पाण
9
वक्तव्यम्, तेषां तत्कार्यताभावप्रसक्तेः तस्मिन् सत्यपि तदात्रावात् स्वयमेवान्यदा च भावात् । न च स्वकालेऽपि कारणे सत्येव प्रवन्तीति तत्कार्यता, गगनादिकार्यास गादावपि सत्येव तेषां भावात् । न च गगनाऽऽदेरपि तत्प्रति कारणत्वस्ये. टेनोऽयं दोषः, प्रमितिसक्कणस्य तत्फलस्याऽपि व्योमाऽऽदिजन्यतयाऽऽत्मनाऽऽत्मविभागाज्ञावप्रसक्तेः। अथ यत्र प्रमितिः समबेता, स एवाऽऽत्मा, न व्योमाऽऽदिरिति न तद्विभागाभावः । ननु समवेत इति कोऽर्थः ?, समवायेन संबद्ध इति चेत् । ननु तस्य निश्वेन व्योमा दानपि प्रमितः तत्परि हारेणाऽऽत्मनो विभागः । न च समवायविशेषे समवायिनो विशेषाचार्य दोष समवायस्याभावप्रसक्तः । अथ यदा यत्र यथा यद् भवति तदा तत्र तथा तदात्माऽऽदिकं कर्ते समर्थमिति नैकदा सकलतकुत्पाद्यमाणोत्पतिम क्तिः । न । स्वभावभूतसामर्थ्यमन्तरेण कार्यस्य कालाssदिनेदायमात् । अन्यथा रहयपृधिम्यादिमहाभूत कार्यवानार स्य कारणं किमदृटपृथिवीपरमाण्वादिचतुर्विधमयुपेयते एकमेवानन्तं नित्यं सर्वगं सर्वोत्पत्तिमतां समवायिकारणमज्युपगतम् । अथ कारणजातभेदमन्तरेण न कार्यभेद उपपद्यते कारणशक्तिनेदमन्तरेणापि न कार्य पपद्यत इत्यन्युपगन्तव्यम् । अथ यया शक्त्यैकमनेका शकिर्विभाकः, तत्राप्यनेकशा के परिकल्पने ऽनवस्थाप्रसकेः ।
तहाने कार्य विधास्तीति न शक्तिपरिकल्पना । असतो न जनस्वययुपगमाताती: कयाचित् प्रत्याससिलक्षणया शक्या एकः कश्चिद्वारयतीति किं तु यत्तदात्मकं तदपि तथाविधं न कस्याश्चित् शक्तेः, अपि तु स्वकारणवशात् । न चैकस्यानेका ऽऽत्मकत्वमरमे परिकल्प्यते, अनेकरूपाऽऽद्यात्मकस्यैकस्य पटादेः प्रमाणतः प्रतिपत्तेः । अन्यथा गुणगुणिनाव एव न भवेत्, समवायस्य तन्निमित्तस्याभावात् । सकलकारणानि साकल्यजननस्वभावानि, सकलका लभाविसाकल्यस्य तदेवोत्पत्तिप्रसक्तेः । न चातज्जनन स्वतायानि कदापि तदुत्पत्तिः श्रतरजनन स्व भावात् सकृदपि तस्यानुपपत्तेः न च सहकारिसम्ययेका णि तानि तज्जनयन्ति नित्यस्यानुपकार्यतया सहकार्या गात्। न च संभूयैककार्यकारित्वं तेषां सहकारित्वम् एकान्त नित्यवाई तस्यापि निवित्वात् तत्र सकलकार्यकारणमपि साकल्यं संभवति । किश्च सकलानि कारणानि साकल्यं जनयन्ति, उतासकज्ञानि ? । न तावदसकलानि, अतिप्रसङ्गात् । नापि सकलानि, साकल्यमन्तरेण सकलानीति व्यपदेशाभावात् जावे वाचिकयमिति तत्परिकल्पना व्यर्था । किञ्च यया प्रत्यासत्या तानि साकल्यं जनयन्ति तयैक प्रमितिमप्युत्पादयिष्यन्तीति व्यय साकल्पपरिकल्पना प्रथ साकल्यस्य साधकतमत्वात् तदभावेनाकरणिका प्रमित्युत्पत्तिः, तर्हि साकल्योत्पत्तावपि तेषां न परं साकल्यलक्षणं करणमभ्युपगन्तव्यम् । अन्यथा अकरणिका साकल्यस्यापि कथमुत्यत्तिः १ अथ सदस्पशाचि करणान्युपगमस्त त तावप्यपरं करणमभ्युपगन्तव्यमित्यनवस्था । अथ करणोत्पत्तौ नापरं करणमभ्युपगम्यत इति नानवस्था, तर्हि उपलब्भ्युत्पतावपि न करणमभ्युपगन्तव्यमिति न साकल्यप्रमाणपरिकल्पना युक्तिसङ्गता । न च साकल्यस्याभ्यक्काऽऽदिप्रमाणसिकत्वादभ्यक्षबाधितोऽयं विकल्पकलापः, आत्माऽन्तःकरणतत्संयोगाऽऽदेः करणला कल्यातीन्द्रियत्वेनाभ्यक्काविषयत्वात्
For Private & Personal Use Only
?
,
www.jainelibrary.org