________________
पाण
(२६) अभिधानराजेन्द्रः ।
निमितरूपकार्थजनकत्वेन कार्यस्य चाव्यभिचारादिस्वक पत्वाद तज्जनकत्वेमापरेण साधकतमेन भाग्यम्, एकस्यैव स्वा मनिकरण कियाविरोधाद। ततो बोधाबोधरूपस्य प्रमितिजन कस्य प्रमाणतोपपतेर्योधनार्थ प्रमाणमित्यत्राप्यासिले क्षणदोषः प्राप्नोतीति स्थितम् ।
अबोधविशेषः प्रमाणं चापि कः पुनरसी बोधस्य विशेषः । यद्यन्यभिचाराऽऽदिविशेषणविशिष्टावं तदा प्रमितिस्वभावस्य तस्य प्रमाणताप्रसक्तिः । न चाभ्युपगम्यत एवेति वाध्यम, करणविशेषस्य प्रमाणम्यवस्थिते 'निराका बोधोऽर्थसहायेकसामध्यधीनता प्रमाणइति भाषिकोकम किसी प्रमाणमभ्युपेयते । यत - कम "सम्वापारमिवाऽऽजाति, व्यापारेण स्वकर्मणि।" इति । कर्मताच बोचसद्भाविनोऽश्व तद्बोधाया न संभवति,
.9
समानका लक्ष्य कृतविकार्यत्वात् द्वयोः कर्मरूपत्वे च तत्र करणक्रिययोः कथं प्रतिनियमः ? । तदभावे चैकस्य सामग्र्य चीनतायामपि सर्वः सर्वस्य बोधो भवेत्। कि ब्रेक सामग्रयधीमत्वस्य द्वयोरप्यविशेषाद्यथा बोधार्थस्य ग्राहकः, तथाऽर्थोऽपि बोधस्य किं न भवेत् ? । तन्न 'निराकारो बोधः प्रमाणं' संभवति । अथ स्थानिराकारो बोधः प्रमाणं माउसवली, प्रमि तिक्रियायां साधकतमत्वान् प्रमाणम् । ननु च बोधस्य प्रमाणस्त्ररूपत्वादर्थाऽऽकाराऽऽत्मकत्वमयुक्तम, प्रमेधरूपताऽऽपतेः। न चप्रमेयमेव प्रमाणं भवितुमईति प्रमाणस्य तदृग्राहकान प्रतिभासनादन] तात्वेन प्रतिमानमप्रियरूपं युक्तम. प्रमाणप्रमेययोरन्तविधतत्वेनावभासनात्। भेदेन च प्रतिभासमानं नान्यथाऽचिगन्तुं युक्तम। न हि प्रतिभासा साक्षात् कारणाssकारत्वात् प्रत्यकरूपोऽर्थव्यवस्थापकः प्रमाणान्तरादनुग्रहं वाघां वा प्रतिपद्यते । उक्तं च- " प्रमाणस्य प्रमाणेन, न बाधा नाप्यनुग्रहः । बाधायाम प्रमाणत्व-मानर्थक्यमनुमहे ॥१॥ " इति सर्वदा विमासिनकस्या प्रमाणत्वे प्रमाणान्तराप्रवृत्तिरेव न चाव्यक्षेण ज्ञानमेव मंदिरकारं प्रतिपद्यते न याखोर्थः इति कथं निराकारता तस्येति वक्तव्यम् ? ज्ञानरूपताया बोधस्याभ्यक्के प्रतिनासनात्, अर्थस्य च ज्ञानरूपतायाः प्रतिपत्तेः । न हानहङ्काराऽऽस्पदस्वेनार्थस्य प्रतिभासे अहङ्काराऽऽस्पदबोधरूपस्यैव ज्ञानरूपता युक्ता । यदि वहङ्काराऽऽस्पदत्वेनार्थस्य प्रतिभासः स्यातदा रूपादभिन्नत्वात्तदात्मनोऽहं कपादनित्वा तदात्मनोऽहं घटइति प्रतिभासः स्यात् । न चान्यथानुता प्रतिपत्तिरन्यथाभूतमर्थं व्यवस्थापयितुं शका, प्रतिपत्तिव्यतिरेकेणाप्यर्थव्यवस्थितिप्रसकिधनप्रतिपतेरपि पीताऽऽदिव्यवस्थापनाप्रसङ्गात् श्र साकार विज्ञानमाकार प्रतिनियमात् तत्प्रतिपयैवार्यस्तदाकारां लज्जनकस्यार्थस्य व्यवस्थापयेदिति प्रतिकर्मव्यवस्था सि व्यति; निराकारं तु विज्ञानं बोधमात्रतया व्यवस्थितम, सर्वायौन प्रत्यविशवात्मसंवेदनं न पीतस्येति प्रतिकव्यवस्थानिबन्धनं न भवेदिति साकारं ज्ञानमभ्युपगन्तव्यम् । असदेतत् । सर्वार्थान् प्रति बोधमाया निराकारस्याविशिष्ठ त्वादिति देवोनिराकारत्वमपि चकुरादिवृष्या बोधस्य तत्रैव नियमितत्वात् न च नियतत्वस्य सर्वार्येषु नीलाऽऽदावेव तस्य प्रतीतिः समानत्वे अपि वा पुरोवर्तिन्येव नादी समानत्वस्य संभवात् न सर्वार्थसाधारणी प्रतिपत्तिः निराकारज्ञानवादिनो न काचित् कृतिः, तथादृष्टत्वात् । न हि दृष्टेरनुपपन्नं नाम नि
3
Jain Education International
गाण
राकात् किमिति पुरोवर्तिन्येव नीखाऽऽदो बिज्ञानपुरादिनस्तत्रैव नियमितत्वादिति प्रतिपादितं प्राक। कस्माः तत्र नियम्यत इति चेत् , अत्र वस्तुस्वनावैरुत्तरं वाक्यम् । न हि कारणानि कार्यजननप्रतिनियमे पर्वतुमईन्ति तत्र तस्य वैफल्यात् । साकारत्वेऽपि चाऽयं पर्यनुयोगः समानः । तथा हि साकारमपि ज्ञानं किमितिनी दिकमेव पुरोवर्त्तिसहि तमेव च व्यवस्थापयति, तेनैव तथा तस्य जननाऽऽदिवत् समानमेतनिराकारत्वे किरादिजन्यं वद्विज्ञानमिति चक्षु राधाकारं न भवतीति पर्यनुयोगे जनताऽपि वस्तुस्वभावैररं वाच्यमिति वक्तव्यम, तदस्माभिरभिधीयमानं किमित्य सात्यं भवतः प्रतिज्ञाति । अपि च-साकारता विज्ञानस्य किं साकारेण प्रतीयते, आहोस्विद निराकारेण । यदि साकारेण तदा तत्राऽपि प्रतिपतावाकारान्तरपरिकल्पनमित्यनवासकिः । निराकारेण चेतु बाह्यार्थस्यापे तथाभूतेनैव प्रतिपत्तिप्रसतिः। न च बाझे प्रत्यासतिनियमाभावास तथाभूतेन प्रतिपचिरिति वाच्यम, इतरत्रापि प्रत्यासत्तिनियमाभावस्य तुल्यत्वात् । शुक् पीताऽऽकारदर्शनादस्रान्तेन प्रतिनियमाभाव इति चेत्, निराकारेपिसादेव प्रतिनियमो भविष्यतीति किमकारपरिकल्पनया ? । कथमाकारमन्तरेण प्रतिनियम इति न वाच्यम. प्राकारेऽप्यस्य समानत्वात् । तथाहि साकारवादिनोऽपि कथं प्रतिनियम इति प्रेरणायां प्रतिनियताऽऽकारपरिषद एव प्रतिनियम इति युक्तम, प्रतिनियता 3कारपरिग्रहस्यैव प्र तिनियमरूपतयोपन्यस्तस्याद्यापि चिरायमाणत्वात् चानुमानाद्वाह्योऽर्थः प्रतीयते तर्हि प्रतिबन्धसिद्धिर्वकन्या । न च बाह्यो ऽर्थो ऽभ्यक्कृतः कदाचनाऽपि सिको, नापि साप्रतिको हामाकार इति न प्रतिबन्धसिद्धि तामन्तरेण न चानुमानप्रवृतिरिति कथं बाह्यर्थसिद्धि यथाऽर्थापाया बाह्योऽर्थोऽधिगम्यते, तथाऽपच्याऽर्थस्वरूपप्रतिपत्तौ तस्याः प्रव्यकरूपताप्रसक्तेः । न च स्वरूपप्रतिपत्तिमन्तरेणाप्यनुमानवत्तस्याप्रामाण्यम्, अनुमानस्यावगतप्रतिबन्धलिङ्गप्रभवत्वेन प्रामाएयात्, अत्र च तदद्भावात् । न चाऽत्यन्तपरोक्कस्यार्थस्य केनचिदाकारेण विषयीकरणमिति न तस्य प्रतिपत्तिविषयता, अनु. मानविषयस्य तु पूर्वादित्याकारेण प्रतिपचिवि यता संभवत्यति नातिदूरस्थितवृक्काss मृत्पिण्डाऽऽकारो यथा बाह्यवृक्काऽऽद्यर्थव्यतिरेकेण न प्रतिभासविषयः, तद्वत्पुरोवर्तिनि स्तम्भादौ तदाकारः सत्येव बाह्ये स्तम्नाऽऽद्यर्थे इति लिक एव बाह्यार्थः । न च वृक्का. दावपिपिएमाssधकार एव वृक्काऽऽदिः, तस्य स्वपरावजासस्या
अथ
,
प्रतीतेः सदेतत् । यतः स्वपराभ्यामीति प्रती यमानः साकारेण वा ज्ञाने प्रतीयते ?, निराकारेण वा ?। यदि साकारेणेति पक्षः, तदाऽसावपि ज्ञानाssकार एव न बाह्योऽयं च-प्रतिइति कचिदप्यर्थासिद्धेरसिद्धो दृष्टान्तः । तथा बन्धाप्रसिकेन ज्ञानाऽऽकाराट् बाह्याऽर्थसिद्धिः। श्रथ निराकारेण तेनार्थ स्वराज्य प्रतीयत इति प्रतिबन्धसिद्धि ज्युपगम्ब ते पिरमाद्याकारस्य बाह्यार्थेन सह (?) । नन्वेवं निराकारज्ञानं बाह्यार्थग्राहकं सिद्धमिति व्यर्थे ज्ञानाकारकल्पनम् । नच तत्राऽपि प्रतिभासमानो वृको ज्ञानाकार एवेत्यपरमर्थे सावयति, तत्राप्यपरापरार्थ कल्पनायामनबस्थाप्रसङ्गात् कुतसिद्धिः । नाकारादिनिरिति चेत् ननु प्रतिबन्धग्रहणे कथं तदा तत्खकि, इति पुनरपि तच वक्तव्यमित्यपर्यवसिता पर्यनुयोगानवस्था ।
For Private & Personal Use Only
www.jainelibrary.org