________________
(१९५९) गाण भाभिधानराजेन्द्रः।
पाय समघायं विनाऽप्युपपन्ना, तयहाऽऽत्मनि कानमित्ययमपि प्र-1 चेतनाऽऽरमको शाताऽहमिति प्रत्येति ।चैतन्ययोगाभावादसौन त्ययस्तं विनैव चेदुच्यते, तदा को दोषः। अथाऽऽत्मा कर्ता, तथा प्रत्येतीति चेत् । न । अचेतनस्यापि चैतन्ययोगाच्चेतनोs. कानं च करणम,कर्तृकरणयोश्च धर्क किवासीवझेद एवं प्रती- हमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् , इत्यचेतनत्वं सिततः,तत्कथं ज्ञानाऽऽत्मनोरभेदः,इति चेत् । न ।रष्टान्तस्य वैष. कम्-धात्मनो जडस्याऽर्थपरिच्छेदं पराकरोति, तं पुनरिचता म्यात् । वासी हि बाह्य करणम्, ज्ञानं चाज्यन्तरं,तत्कथमनयोः चैतन्यस्वरूपताऽस्य स्वीकरणीया । ननु ज्ञानवानहामिति साधर्म्यम् । न चैवं करणस्य द्वैविध्यमप्रसिद्धम् । यदाहु- प्रत्ययादात्मकानयोजेंदः, अन्यथा धनवानिति प्रत्ययादपि धनलाक्षणिका:- करण द्विविधं झेयं, बाह्यमान्यन्तरं बुधैः ।। धनवतोर्जेदाभावानुषतः । तदसत् । यतो ज्ञानवानमिति यथा लुनाति दात्रेण, मेरुं गच्छति चेतसा "॥१॥ यदि हि नाऽऽत्मा भवन्मते प्रत्येति, जडत्वैकान्तरूपत्वात्,घटवत । सर्वकिञ्चित्करणमान्तरमेकान्तेन भित्रमुपदश्यते,ततः स्याद् दृष्टान्त- था जडश्च स्यात्-श्रात्मा ज्ञानवानहमिति प्रत्ययश्च स्यादस्य विदाष्टान्तिकयोः साधर्म्यम्, न च तथाविधमस्ति । न चबा.
रोधाभावात् इति मा निर्गधी, तस्य तथोत्पत्यसंभवात् ।ज्ञानयकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते । अन्य
वानहमिति दि प्रत्ययो नागृढीते ज्ञानाऽऽस्ये विशेषणे था दीपेन चक्षुधा देवदत्तः पश्यतीत्यत्रापि दीपाऽऽदिवच.
विशेष्ये चाऽऽत्मनि जातृत्पद्यते, स्वमतविरोधात, “ नाकुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात; तथा च सति लो.
गृहीतविशेषणा विशेष्ये बुद्धिः" इति वचनात् । गृहीतकप्रतीतिविरोध इति । अपि च-साध्यविकलोऽपि वासिवर्द्ध
योस्तयोरुत्पद्यत इति चेत्-कुतस्तद्ग्रहीतिः । न तावत् स्वतः, किदृष्टान्तः । तथाहि-नायं वर्द्धकिः काष्ठमिदमनया वा
संवेदनाऽनन्युपगमात् । स्वसंविदिते ह्यात्मनि झाने च स्वतः स्या घटयिष्यते इत्यवं वासिग्रहणपरिणामेनापरिणतः सन् |
सा युज्यते, नाऽन्यथा, सन्तानान्तरवत् । परतश्चेत्तदपि तामगृहीत्वा घटयति, किं तु तथा परिणतस्तां गृहीत्वा । त
झानान्तरं विशेष्यं नागृहीते ज्ञानत्वविशेषणे गृहीतुं शथापरिणामे च वासिरपि तस्य काष्ठस्य घटने व्याप्रियते,पुरुषोऽ
क्यम् । गृहीते हि घटत्वे घटग्रहणमिति ज्ञानान्तरात्तहहणेन पि । इत्येवं सणकार्थसाधकत्वाद् वासिवर्द्धक्योरभेदोऽप्यु
भाव्यम, इत्यनवस्थानात कुतः प्रकृतप्रत्ययः । तदेवं नाऽऽत्मनो पपद्यते, तत्कथमनयोरुंद पवेत्युच्यते । एवमात्माऽपि-विव.
जमस्वरूपता संगच्यते । तदसङ्गतौ च चैतन्यमौपाधिकमाकितमर्थमनेन ज्ञानेन कास्यामि'इति ज्ञानग्रहणपरिणामवान ज्ञान
स्मनोऽन्यदिति बावात्रम् । स्या० । आचा। विपा० । (प्रा. गृहीत्वाऽर्थ व्यवस्यति, ततश्च ज्ञानाऽऽत्मनोरुभयोरपि संवि.
ता' शब्दे द्वितीयत्नागे २०० पृष्ठे ज्ञानशानिनोरजेविचारोग्दर्शि) तिलककार्यसाधकत्वादभेद एव । एवं कर्तृकरणयोरभेदे
(१५) ज्ञानज्ञानिनोरन्यत्वे बन्धमोकपरामर्श:सिके संवित्तिल कां कार्य किमात्मनि व्यवस्थितम, आहो
चेयमस्म उ जीवा, जीवस्स उ चेयणाउ अनते । स्विद् विषये इति वाच्यम अात्मनि चेतू-सिकं नः समीहि- दवियं असक्खणं खयु, हविज न य बंधमोक्खाओ॥ तम्। विषये चेत्, कथमात्मनोऽनुभवः प्रतीयते । अथ विषय- चैतन्यस्य जीवाउजीवस्य चेतनाया अन्यत्वे व्यं जीवद्रव्यमस्थितसंविसेः सकाशादात्मनोऽनुजवस्तर्हि किं न पुरुषान्तरस्या- लक्षणं 'चेतनालकणो जीवः' इति लकणरहितं भवेत,चेतनाया पि?,तद्भेदाविशेषात् । अथ शानाऽऽत्मनोरभेदपक्के कथं कर्तृकर. घटाऽऽदिवद् जीवादप्येकान्तव्यतिरिक्तवाद्, लकणाभावे च णभाव इति चेत्,ननु यथा सर्प श्रात्मानमात्मना वेष्टयतीत्यत्रा. लक्ष्यस्याप्यभाव इति, खरगृङ्गवत् । अत्यन्तासन् जीवो भेदे यथा कर्तृकरण जावस्तथाऽत्रापि । अथ परिकल्पितोऽ न बध्यते, बन्धस्य वस्तुधर्मत्वात् । नापि मुच्यते, बन्धाभायं कर्तृकरणभाव इति चेद्वेष्टनाऽवस्थायां प्रागवस्थाविल. वादिति बन्धमोक्तावपि न स्याताम् । अथ मन्यथा अचेतनोक्षणगतिनिरोधलकणार्थक्रियादर्शनात् कथं परिकल्पितत्वम् । ऽपि स बध्यते, मुच्यते चेति तदध्ययुक्तम् । अचेतनानामप्येव न हि परिकल्पनाशतैरपि शैलस्तम्न प्रात्मानमात्मना वेष्टय- धर्मास्तिकायाऽऽदीनां बन्धमोकप्रसक्तः। वृ. १ उ०। विशे। तीति वक्तुं शक्यम् । तस्मादभेदेऽपि कर्तृकरणभावःसिद्ध एव । (१६) बोधमात्र, साकारो वा बोधः प्रमाणम्किच-चैतन्यमिति शम्दस्य चिन्न्यतामन्वर्थ:-चेतनस्य नाव. । तथाहि-"बोधः प्रमाणम्" इति वदन्तो वैभाषिकाः पर्यनुयोचैतन्यम् । चेतनश्चात्मा त्वयाऽपि कीयंते, तस्य भावः
ज्याः। किंबोधमात्रस्य प्रामाण्यम, आदोस्विद् बोधविशेषस्वरूपं चैतन्यम् । यच्च यस्य स्वरूपं न तत्ततो निनं स्य। यदि बोधमात्रस्य,तदा तलकणमयुक्तमव्यवच्छेद्याभावाभवितुमर्हति, यथा वृक्कादू वृत्तस्वरूपम् । अथास्ति चेतन त् । अबोधस्य व्यवच्छेद्यत्वेऽपि संशयविपर्ययाऽऽदीनां बोधस्व. आत्मा, परं चेतनासमवायसंबन्धाद, न स्वतः तथा प्रती.
भावत्वात प्रमाणताप्रसक्किा न च संशयाऽऽदीनामपि प्रमाणता. तेरिति चेत् । तदयुक्तम् । यतः प्रतीतिश्चेत् प्रमाणीक्रियते, तर्हि लोकशास्त्रविरोधात् । लोकप्रसिर्फच प्रमाणं व्युत्पादयितुमारब्ध. निर्वाधमुपयोगाऽऽस्मक पवाऽऽस्मा प्रसिध्यति । न हि जातुचित । मतत्र चेन्छियाऽऽदेरपि प्रमाणतायाःप्रसिद्ध बोधस्य प्रामाएयेस्वयमचेतनोऽहं चेतनायोगात् चेतनः। अचेतने वा मयि ऽव्याप्तिश्च लकंणदोषः । न चाबोधरूपस्येन्द्रियाऽऽदेनोंकप्रमाचेतनायाः समवाय इति प्रतीतिरस्ति, हाताऽदमिति समाना
एता न व्यपदिशति, प्रदीपेनोपसन्धं चक्षुषा रटं धमेनावगधिकरणतया प्रतीतेः। भेदे तथा प्रतीतिरिति चेताना कथ
तमिति लौकिकव्यवहारदर्शनात् । न चौपचारिकं प्रामाण्यम, विचादात्म्याभावे सामानाधिकरण्यप्रतीतेरदर्शनात् । यष्टिः प्रमितिक्रियायां साधकतमत्वेन मुख्यप्रामाण्योपपत्तेः । अत पुरुष इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद्रष्टा, न पुनस्तावि.
एव शास्त्रान्तरेष्वपि विशेष्योपलब्धिजनकस्य बोधाबोधरूपकी। उपचारस्य तु बीज-पुरुषस्य यष्टिगतस्तब्धत्वाऽऽदिगुणैर- विशेषत्यागेन, सामान्यतो " लिखितं साकिणो भुक्तिः, प्रमा भेदः,उपचारस्य मुख्यार्थस्पर्शित्वात्। तथा चाऽऽस्मनि ज्ञाताह- त्रिविधं स्मृतम्" इत्युक्तिः । किं च-प्रमीयतेऽनेनेति प्रमाणशमिति प्रतीतिः कश्चिचेतनाऽऽरमतांगमयति,तामन्तरेण काता | ब्दः करणविशेषप्रतिपादकः । करणविशेषत्वं चास्य विशेहमिति प्रतीतेरनुपपद्यमानत्वाद्घटाऽऽदिवान हिघटादिर- प्योपखन्धिजनकस्य बोधाबोधरूपविशेषत्यागेन सामान्यतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org