________________
पाण
( १५5 ) निधानराजेन्द्रः ।
लक्षणाम् । इदमुक्तं भवति यद्यपि कराऽऽदि चेष्टाऽनन्तरभावेनादादीन् जनयति तथा सतानमेवेस्पर्थः यस्मात् तथाऽपि विहितया तत्र शब्दार्थप्रत्ययो भवति, अतः शब्दार्थप्रत्ययजनकत्वात् कारणे कार्योपचारात - दार्थप्रत्यय एव सा न पुनमेति तथा कर्ताऽपि मोमि त्यस इत्यादिप्रतिपसा जानावित्यभिप्रायवानेव भाषणभावे करा55दिचेष्ठां करोति तत कवि शब्दार्थयोनाभिप्रायेण क्रियमाणत्वात् करादिश शब्दार्थ पततध एषाऽपि श्रुतकारणत्वात् श्रुत एवान्तर्भवति, शब्दवत्, न मतौ तथा च सत्येषा परमार्थतो मतेः कारणमेव न भवत्यतः कारद्वारेणापि न परप्रत्यायकं मनिज्ञान, तंतु ला रे परायबोधकम् । इति युको सुकेतरभेदमतियो र्भेदः ॥ १७५ ॥ विशे० । स्था• । श्रा० म० । कर्म० । नं०
(१२) तानन्तरमवधिज्ञानस्य विवेकःकालविपर्ययस्वामित्वलाभ साधर्म्याद् मतिश्रुतानन्तरमवधिज्ञानमुक्रम प्रवाहापेक्षा, प्रतिपतिताऽधाय वा याचा मतितयोः स्थिताः तावानेयावधिज्ञानस्यापि तथा चैव मताने मिथ्यादर्शनोद तो विपर्ययरूपतामासादयतः, तथाऽवधिज्ञानमपि । तथाहि मिथ्यादृष्टेः सतस्तान्ये
मताधिज्ञानाने त्याना नानानि भयन्ति । उक्तं च- "आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् । " इति तथा मतिश्रुतज्ञानयोः स्वामी साना अर्थ तथा विभङ्गकानिनः सम्यग्दर्शनामी यु गपदेव मतिवधिज्ञानानां समसंभवस्ततो नामसाधम्यम् अधिमानन्तरं उद्यविषयज्ञानप्रत्यक्षत्वाची मनः पर्यायज्ञानमुक्तम् । तथादि-यथाऽवधिज्ञानं द्मस्थस्य भ वति, तथा मनःपर्यवज्ञानमपीति छद्मस्थसाधर्म्यम् । तथा बधाऽवधिज्ञानं रूपविषयं तथा मनोज्ञानमपि, तस्य मनःपुलाऽऽलम्बनत्वादिति विषयसाधर्म्यम् । तथा ययाचा क्षायोपशमिके भावे वर्तते तथा मनःपर्यायज्ञानमपीति भावसाधर्म्यम् । यथा चाऽवधिज्ञानं प्रत्यक्षं तथा मनःपधपमपीति प्रत्यत्वसाथ उर्फ कालव वजयसामि राज्ञामसाम्यबोम्बही तो मास समरवियजाबाई साम्या" ॥७॥ (विशे०) तथा मनःपर्यायानानन्तरं केनस्योपम्यामा सम
पतिस्वामिसाधर्म्यात् सर्वानाच तथाहि सर्वा एयपि मतिज्ञानाऽऽदीनि ज्ञानानि देशतः परिच्छेदकानि, केव लानं तु सकलवस्तुस्तामपरिच्छेदकं सर्वोतमं, सर्वोसमत्वात् चान्ते सर्वशिरः शेखरकल्पे उपन्यस्तम् । तथा-यथा मनःपर्यायानमप्रमतय तेरेयोदयते तथा केवलमध्यमाभावमुपगतस्यैव यतेपति नान्यस्य ततोऽप्रमतपतिसाध म् तथा सयपि ज्ञानानि समासादयितुं योग्य स नियमात् सर्वज्ञानावसाने केवलज्ञानमवाप्नोति ततः सर्वान्ते केवलमुकम बकं च केवल जर सामिताय साणलाभाश्रो। " इति । तथा यथा मनःपर्यायज्ञानं न बिप.
मासादयति तथा केवलानमधीतिविपर्ययाभावसाध पण मनापानानन्तरं केवलज्ञानमुकमिति कृतं प्रसन नं० । " वश्यं खश्रवसमियं, डुविहं नाणं मुणेयन्वं । खकेवल खोयसमिया साई १०० भा
Jain Education International
(१३) प्रत्यपरोक्षं तं समासविहं पातं परोव च।
Ú
तथादिजड़ा परच च
तत्पञ्चप्रकारमपि ज्ञानं समासतः संक्षेपेण द्विविधं द्विप्रका तद्यदाहरोपन्यासार्थः । प्रत्यक्षं च परोक्षं
रं
6
6
च । नं० | श्र० म० । श्र० चू । स्था० । ( प्रत्यकचकन्यता शब्दे ) ( परोकमेदा: परोक्शब्दे (यादिज्ञानानां व्याख्या स्पस्वस्थाने ) ( तृतीयभागे 'शब्दे १५६ पृष्ठे ज्ञानदर्शनविनकृणमु ('मनिणियोयणाण' शब्दे द्वितीयभागे २५५ पृष्ठे संशयादीनामपि मवेदिन
For Private & Personal Use Only
(१४) न ज्ञानमात्मध्यतिरेकेण गुणः
मे
ननु चैतन्यं ज्ञानमात्मनः क्षेत्रादन्यत्यन्तयतिरिकम अस मासकरणादत्यन्तमिति लभ्यते । अत्यन्तभेदे सति कथमात्मनः संबन्धि ज्ञानमिति व्यपदेशः ? इति पराशङ्कापरिहारार्थमौपाधिकमिति विशेषणद्वारेण हेत्वभिधानम उपागत मोपाधिकम् । समयायसंबन्धल कृष्णेनोपानामनिस मेवेतमात्मनः स्वयं जडरूपत्वात् समवाय संबन्धोपढौकितमिति यावत् । | यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते, तदा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावाद बुध्यादीनां नदानामात्यविशेषगुणानामुदारे आत्मनोपुच्छेदः स्यात् तदन्यतिरिक्कत्वात् । अतो ssmनो ज्ञानं यौक्तिकमिति । ( स्या० ) अत्राह - ज्ञानमपि यद्ये कान्तेनानः कामयते, तदा सेनानेन मे त्रस्येव नैव विषयपरिच्छेदः स्यादात्मनः । अथ यत्रैवाऽऽत्मनि समवायसंबन्धेन समवेतं ज्ञानं तत्रैव जावावभासं करोतीति चेत् । न । समवायस्यैकत्वाद् नित्यश्वाद् व्यापकत्वात् च सक्षेत्र वृत्तेरविशेषात् समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः । यथा च घटे रूपाऽऽदयः समवाय संबन्धन समवेताः, तद्विनाशे च तदाश्रयस्य घटस्याऽपि विनाशः । एवं ज्ञानमप्यात्मनि समवेतं तच कणिकं, ततस्तद्विनामनो विनाशा 55 सेरनित्यत्वापतिः । अथास्तु समवायेन ज्ञानाऽऽत्मनोः संबन्धः, किं तु स एव समवायः केन तयोः संबध्यते समवायान्तरेण वेदनवस्था, स्वेनैव चेत. किं न ज्ञानाऽऽत्मनोरपि तथा । अथ यथा प्रदीपस्तत्स्वाभान्यादात्मानं परंच प्रकाशयति तथा समवायस्येदृगेव स्वभावो यदात्मानं ज्ञानात्मानौ च संबन्धयतीति चेत्-ज्ञानात्मनोरपि किं न तथास्वभावता, येन स्वयमेवैतौ संबध्यते ?। किञ्च-प्रदीपदृष्टान्तोऽपि भवत्पक्के न जाघटीति । यतः प्रदीपस्तावद् इव्यम्, प्रकाशश्च तस्य धर्मः धर्मधर्मिणो स्वयाऽत्यन्तं नेदोऽभ्युपगम्यते तत्कथं प्रदीपस्य प्रकाशात्मकता ?। तदद्भावे च खपरप्रकाशक स्वभागताभणितिर्मिले यदि च प्रदीपाप्रकाशस्यात्यन्तभेदे ऽपि प्रदीपस्य स्वपरप्रकाशकत्वमिष्यते, तदा घटादीनामपि तदनुषज्यते प्रेाविशेषात् अपि च-ती स्परसंबन्धन स्वभाव समाया स्याताम, अभया । यदि मिश्री, ततस्तस्यैतौ स्वनावाविति कथं संबन्धः । संबन्धनिन्बधनस्य समवायान्तरस्यानवस्थाभयादन ज्युपगमात् । अथाऽनिन्नौ, ततः समवाय मात्रमेव, न तौ । तदव्यतिरिक्तत्वात्, तत्स्वरूपचदिति किम्च यथेद समाधिषु समवाय इति मतिः
3
5
-
www.jainelibrary.org