________________
(१९५७) अनिधानराजेन्द्रः।
गाण
कुतः, स्वपरप्रत्यायकत्वाद-व्याकरसद्भावेन परप्रत्यायक- ति, तथाऽप्यक्षररूपत्वाद् मुख्यतया श्रुतज्ञानस्यैव किलासा. स्वस्यापि तत्र लभ्यमानत्वादिति जावः । इति गाथार्यः ॥१७॥ | धारणं कारणमुच्यते, कारणत्वेनोपचारतः श्रुतकाने ऽन्तर्भवति,
परप्रबोधकत्वेन च तत्सर्वस्यापि विदितमिति । एवं कारणस्य एतदाचार्यों मतिश्रुतयोस्तुव्यताऽऽपादनेन किञ्चिद् दूषयि
परप्रबोधकत्वात् श्रुतज्ञानं परप्रबोधकं घटते, कराऽऽदिचेष्टास्तु तुमाह
मतिमानस्यासाधारणकारणं न जवन्ति, श्रुत नहेतुत्वादपि मुयकारणं ति सद्दो, मुयमिह सो य परचोहणं कुणः ।
करबक्त्रसंयोगाऽऽदिकायां दिकरचेष्टायां दृष्ट: । न केवलं मइहेयवो वि हि परं, बोहिंति कराइचेट्टाओ ॥१७॥ तद्विषयाऽवग्रहाऽऽदय वत्पद्यन्ते, किं तु-"भोक्तुमिच्चत्ययम्"
इत्यादिश्रुतानुसारिविकस्पाऽऽमकं श्रुतज्ञानमप्युपजायते इति । इह तावद्भवन्तं पृच्छामः-हन्त ! शब्दः श्रुतमुच्यते, उपल
अतोऽसाधारणकारणत्वाभावात् कराऽऽदिचेष्टाः परमार्थतो कणत्वात्पुस्तकाऽऽदिन्यस्ताक्षरविन्यासश्च श्रुतमनिधीयते (सु.
मतिज्ञानस्य कारणमेव न संभवन्ति, ततश्च न तत्रान्तनवन्ति; यकारण ति) श्रुतकारणत्वात्-कारणे कार्योपचारादिति भावः।
तथा च सति न मतिकानं परप्रबोधकम् । अथवा-(दब्बसच शब्द,पुस्तकाऽऽदिन्यस्ताक्षरविन्यासश्च परबोधनं परप्र
सुयमसाहारणकारणो ति) द्रव्यश्रुतं पुस्तकाऽऽदिन्यस्ताऽऽत्यायनं करोतीत्येवं परतः श्रुतज्ञानं परप्रत्यायकमुच्यते, न तु
चाराऽऽदिग्रन्थाकररूपम, गुरुजनोदीरितदेशनाशब्दस्वरूपं च स्वतः इति तावजवतोऽभिप्रायः। एतश्च मतिज्ञानेनाऽपि समानम् ।
परप्रबोधकं भवेत । कुतः, इत्याह-असाधारणस्य मोतं कुतः?,श्त्याह-हि यस्मान्मतिहेतवोऽपि मतिजनका अपि करा.
प्रत्यनन्यसाधारणकारणस्थ क्वाधिकज्ञानदर्शनचारित्रलकण5ऽदिचेष्टाविशेषाः परं बोधयन्त्येव । तथाहि-अकराऽऽत्मकत्वा
स्य वस्तुकलापस्य कारणत्वाद् हेतुत्वात; ततश्च तदत किलशब्दः,पुस्तकाऽऽदिन्यस्ताकरबिन्यासश्च श्रुतस्य कारणं,
द्वारेण शुतज्ञानमपि परप्रबोधकं घटते, कराऽऽदिचेष्टास्तु करशीर्षाऽऽदिचेष्टास्त्वकररहितत्वात् किन मतिज्ञानस्य हेतवः
यद्यपि मतिज्ञानस्य कारणम् , तथाऽपि यथोक्तो विशिष्टः करवत्रसंयोगे हि कृते अजिक्रियाविषया किल मतिरुत्पद्यते,
परप्रबोधस्तासु प्रायो न संभवति, अतो विशिष्टपरप्रबोधाशीर्षे च धृनिते निवृत्तिप्रवृत्तिविषया सा समुपजायते, इत्येवं
भावाद्न ताः परप्रबोधिकाः, तथा च सति न तद्मतिहेतवः कराऽऽदिचेष्टाऽपि परप्रचोधिका पवेति गाथाऽ
द्वारेणापि मतिकानं परप्रबोधकम् । इति सूत्रस्य सूचकरवाव यः॥ १७२॥
सोपस्कारः पूर्वार्कस्यार्थोऽवसेयः । अथोत्तरार्द्धस्य व्याख्या यदि मतिहेतवोऽपि परं प्रबोधयन्ति, ततः किम् ?, इत्याह
प्रस्तूयते-(रूढं ति वेत्यादि ) वेत्यथवा, जवतु मतिज्ञानस्य न परप्पबोहयाई, जं दो वि सरूवो मसुयाई । कारणं कराऽऽदिचेष्टा,तथापि सा 'द्रव्यमतिः' इत्येवमागमे कतकारणाई दोएह वि,बोहेंति तो न भेो सिं॥१७॥
चिदपि न रूढाः, द्रव्यश्रुतं पुनः पूर्वोक्तस्वरूप 'श्रुतम् ' इत्येवं
सर्वत्र रूढम् । ततश्च यद्यपि कराऽऽदिचेष्टा मतिज्ञानस्य कारणस, मतिहेतूनामपि परप्रबोधकत्वे सति न (भभो सिं)अनयोर्मति- परप्रबोधिका च; तथापि हव्यमतित्वेनाऽऽरूढत्वात् कारणे काश्रुतयोन नेदः कुतः?,श्त्याह-(तउत्ति) ततस्तस्मात् कारणात्। योपचारतो मतिरूपतया न व्यवहियते । अतो मतिज्ञानात् त. कस्मात् , इत्याह-यद् यस्माद् द्वे अप्येते मतिश्रुते स्वरूपतो स्याः पृथग्भूतत्वाद् न तद्द्वारेण तस्य परप्रबोधकत्वम्, 5. विज्ञानाऽऽत्मना न परप्रबोधके, विज्ञानस्य मूकत्वेन परप्रबोध- व्यश्रुतं तु कारणे कार्योपचारतः श्रुतज्ञानत्वेन प्रमप्यते, इति कत्वायोगात, अवध्यादिवदिति । अथ श्रुतस्य यत्कारणं श- तवारणास्य परप्रबोधकमुपपद्यते एव । इति युक्तो मुकेतरब्दाऽऽदिकं तत्परप्रबोधकम्, इत्येताबता मतिज्ञानाद् विशिष्यते नेदाद् मतिश्रुतयोर्जेदः । ततश्च-" तक्कारणाई दोपह, वि बोश्रुतशानम् । नन्वेतद् मतिज्ञानेऽपि समानम्, तत्कारणस्याऽपि हिंति तो न नेत्रो सिं।" (१७३) इत्येतदपास्तं भवतीति करचेष्टाऽऽदे परावबोधकत्वादिति । एतदेवाऽऽह-तानि च तानि
गाथाऽर्थः ॥ १७४॥ पूर्वोक्तरूपाणि कारणानि च तत्कारणानि द्वयोरपि मतिश्रुतज्ञा
(११) तदेवं कराऽदिचेष्टाया मतिकारणत्वमभ्युपगम्योक्तम, नयोयथासंख्यं शब्दाऽऽदीनि, करचेष्टाऽऽदीनि च परं बोधय
साम्प्रतं सा मतेः कारणमेव न नवति, किंतु न्त्येव, इति कोऽनयोर्विशेषः, न कश्चिदित्यर्थः । इति किमुच्यते-मकेत्तरभेदाद् नेदः ? । इति गाथार्थः॥ १७३॥
श्रुतस्येति दर्शयन्नाद
सा वा सहत्थो च्चिय, तया विजं तम्मि पञ्चश्रो होड । तदेव परोक्त व्यजिचारिते ततो निरुत्तरं विनक्कीभूतं तूणीभावमापनं परमवलोक्य संजातकारुण्यः
कत्ता वि हु तदनावे, तदजिप्पामो कुणइचिटुं ॥१७॥ स्वयमेव रिरुत्तरमाह
यदि वा सा कराऽऽदिचेष्टा करवक्त्रसंयोगाऽऽदिलक्षणा । दन्नसुयमसाहारण-कारणो परविबोहयं होजा। किमी,श्त्याह-शब्दार्थ एव शब्दो वक्तृसमुदीरितवचनरूपः,त
स्यार्थः शब्दार्थः श्रोतृगतकाने प्रतिभासमानतदनिधेयवस्तुरूप: रूढं ति व दन्चसुयं, मुयं ति रूढा ण दव्यमई ॥१७॥
श्रुतवानमिति तात्पर्यम् । किमित्यसौ शब्दार्थ एव, इत्यादकन्यश्रुतं पुस्तकन्यस्ताकरशब्दरूपं श्रुतझानस्यैव कारणम, यद् यस्मात्:कारणात् तयाऽपि का विाहतया तस्मिन् शब्दार्थे। न तु मतेः, इति श्रुतशानं प्रत्यसाधारणकारणत्वाद् रूज्यश्रुतं जोजनेच्छाऽऽदिनक्षणे प्रतिपत्तुः प्रत्ययो भवति । तथा कर्तापरप्रबोधकं नवेत्, न तु कराऽऽदिचेष्टाः, तासां मतिश्रुतो- ऽपि तदभावे शब्दाभावे जिह्वारोगाऽऽदिसद्भावात् शब्दोदीभयकारणत्वेन साधारणकारणत्वादिति भावः । श्दमुक्तं जब- रणसार्थ्याभाव इत्यर्थः । (तदनिप्पाच तितस्मिन् शब्दार्थ ति-पुस्तकाऽऽदिन्यस्ताक्षररूपं,शब्दाऽऽत्मकं च व्यश्रुतम, भूत- भोजनेच्छाऽऽदिलकणे परस्मै प्रतिपादयितव्येभप्रायो मनोवि. ज्ञानस्य मतिपूर्वकत्वाद् यद्यप्यानन्तर्येणावग्रहहाऽऽदीन जनय- कल्पो यस्यासौ तदभिप्रायः करोति चेष्टां करवत्रसंयोगाऽऽदि
४९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org