________________
बाय
(२०४२०५६) अभिधानराजेन्द्रः ।
मविप्रायेण तनिमियानग निपानिधानात् । तस्म देवानां प्रणाद्यापि निति स्वरूपमेव नावगम्यते तत् किं वय धूमः । इति गाथाऽर्थः ॥ १६७ ॥
तदेवं भुतनिचितवचनश्रवणमात्राद्विभ्रान्तस्तत्स्त्ररूपमजा• मानः परो युक्तिनिर्निराकृतोऽपि वित्रक्षी भृतः प्राऽऽहजसं सुरण न तयो, जाणइ सुयनिस्सियं कई मणियं । सुकवारं पुत्रि इहि तयावेक्वं ।। १६८ ।। यदि तं पुरुषादिपर्यायसंघातं तेन न जानाति सोऽसी नीतिनादिकं सूबे कथं केन प्रकारेण भतिम मतिः स्वयमनकरे, यदि करोपलम्भः स यदि भुतानिधितो नेध्यते तर्हि कथमन्यथाऽसौ चदिष्यते । इति विस्मय भयाऽऽपूरित हृदयस्य परस्याऽयं प्रश्न इति जावः । अत्रोच्यते-ननु भवानेव प्रष्टव्यो योऽसमीक्षितमित्वं प्रजापतेोऽरोपलम्भः सर्वोऽपि निइतिश्रय न कायते भवता, तर्हि वयमेवं ब्रूमः श्रूयतम् (जं सुर इत्यादि) श्रुतं द्विविधम- परोपदेशः, आममग्रन्थश्च व्यवहारकाखात् पूर्व तेन श्रुतेन कृत उपकारः संस्काराऽऽधानरूपो यस्य तत् कृत तोपकारम्, यद् ज्ञानमिदानीं तु व्यवहारकाले तर पूर्वप्रस्य संस्काराऽऽ धाम तस्यानपेक्षमेव प्रवर्तते सुनिश्रितमुच्यते, न स्वकरा मिलापयुकत्वमात्रेणेति भा बः । इति गाथाऽर्थः ॥ १६८ ॥
--
एतदेव भावयन्नाह - पुवं सुपरिकम्य मस्स ने संपयं सुयाऽऽयं । तं नियिरिंण अधिस्सिमच उर्फ तं ।। १६ ।। व्यवहारकालात पूर्वे यथोक्तरूपेण श्रुतेन परिकर्मिता-आहितसंस्कारा मतिर्यस्य स तथा तस्य साध्वादेर्यत्साम्प्रतं व्यवहा रकाले श्रुतातीतं श्रुतविरषेकं ज्ञानमुपजायते तच्छ्रुतनिश्रितमदिसते प्रतिपादित इतरत्र नितम् सीत्पत्तिवादिमतिचतुष्कं पश्यमानया सहजत्वात् तस्य । अत्राऽऽह - ननु "भरनित्थरणसमत्था, तिवयसुत्थवदियपेयाला उभय लोगे फलवई, विजयसा इवर बुद्धी ॥१॥" इत्यादिवचनात् तत्राऽपि मतिचतुष्के वैनयिकी मतिः श्रुतनिश्रिता समस्ति । सत्यम, किं तु सकृत - रानिधितर सत्यपि बचतं तदुच्यते इत्य दोषः । तस्माद् यदुक्तम्- " जं मश्नारामएकवर-मियरं
* इममेवाऽभिप्रायं नन्द्यध्ययने अस्या एव गाथाया विवस्थले श्रीमन्म गिरिरिरध्याद्द। तथाहि "निधिता बुद्धयो वक्तुमजिताः, ततो यद्यस्यास्त्रिवर्गसूत्रार्थ गृहीतसारत्वम, ततोऽश्रुतनिचितत्वे नोपपद्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृतिसारत्वं संजवति । अत्रोच्यते इह प्रा. यो वृत्तिमाश्रित्याऽश्रुतनिश्रितत्वमुक्तस्, ततः स्वल्पभुतमावेपिन कोष" इति। कश्विदोषः
"L
हातिगुरुकार्ये दुर्निहत्वा भर इव भरस्सनिस्तरणे समग्री प्ररनिस्तरणसमर्थ भयो वर्गीय लोका कामस्तदजेोपायप्रतिपादकं यत् सूपं यच तदस्ती विषादी 'देवा' प्रमाणं सारो वा यया सा तथाविधा ।" इति नन्दिटीकायां व्यास्यातोऽस्य अर्थः ।
Jain Education International
गाय
सुनानामति" (१६२) मनवेद तदयुक्तम, पिकाभावप्रतनिधिनत्वस्य चान्यथा समर्पितम् इति गाथायः ॥१६
पचनकरा मतिर्न प्रवति, तर्हि " लक्खणनेया हेऊ, फलजावो ( ६७ ) " इत्यादिगाथायां प्रतिज्ञा वो करानकर
र्भेदः कथं गमनीयः १, इत्याह
उजयं भावक्खर, अणक्खरं होज्ज वंजारा क्खरओ । मनाचं पुण उभयं पि अणक्खरक्खरओ ।। १७०॥ इदाकरं तावद् द्विविधम- इव्याक्षरम्, जावाकरं च । तत्र रुग्या क्षरं पुस्तकाऽऽदिन्यस्ताऽऽकाराऽऽदिरूपम, ताल्वादिकारणजन्यः शब्दो वा स्वयतेऽनेनेति । नावाकर स्वतःस्फुरदकाराऽऽदिवर्णज्ञानरूपम एवं च सति (मायक्रोस) नायकरमा मतिज्ञानं भवेत् । कथंभूतम् ?, इत्याह - (उभयं ति) उजयरूपम् - अकरवत्, अनकरं चेत्यर्थः; मतिज्ञानभेदे ह्यवग्रहे भावाकरं नास्तीति तदनकरमुच्यते, ईहाऽऽदिषु तु तद्भेदेषु तदस्तीति मतिज्ञानमकरवत् प्रतिपाद्यत इति भावः । ( अणक्खरं होज वंजणक्खरओ ति) व्यञ्जनाकरं द्रव्याकरमित्यनन्तरम, तदाश्रित्य मतिज्ञानमन
वेदनाने पुस्तकाऽऽद्दिन्यस्ताकारादिशब्दो या याविद्यते तस्य ध्यान रूढत्वात्यतिबे दिति (मयं पुजेत्यादि) सूर्य ज्ञान पुनक यमपि तनावमुतं च इत्यर्थः प्रत्येकमन करता त का जवेत् । इदमुक्तं भवति - "ऊलसियं नीसलियं, निच्छूढं खासियं च बायं च । निर्हिसघिय मनुसारं, श्रगखरं देशियाईये" ॥१॥ इत्यादिवचनादू स्रव्यश्रुतमनकरम् - पुस्तकाऽऽदिन्यस्ताक्षर रूपम शब्दरूपं तदेव सारं भावमपि तानुसार्यका दिवर्णविज्ञानात्मकत्वात्साकरम् पुस्तकादिन्याकाराधहररहितत्वाद शब्दाभावाच्च सदेवानदक्षरम, पुस्तकाइदिन् स्ताक्षरस्य शब्दस्य न्यापातिश्वेन माय तदेवं मतेर्भावश्रुतस्य च साकरान करकृतो नास्ति विशेषः; प्रत्येकं द्वयोरप्पन करकपात केवलं सामान्येन 'भूत' इत्युके तमतय
नमाश्रित्य इम्याकरमस्ति मतो तु तास्ति तस्यामति स्वेनाऽऽरुद्रत्वादिति । एवमक्या लाहरानज्ञरत्वकृतो भेदः । इति माथाऽर्थः ॥ १७० ॥
तमकरेतरदा मतियमनिधाय मूकेतर भेदात् तमभिधित्सुराद्दसपरम्पदायो, यो एयराण वाऽभिद्दियो | जं मूयं मइनाणं, सपरपच्चायगं सुतं ॥ १७१ ॥
भेो
1
अन्यैस्तु कैश्चिदाचार्यैः स्वपरप्रत्यायनतो मतिश्रुतयो— दोऽभिहितः । कयोरिव इत्याह- मूकेतरयोरिव यथा हि मूकः स्वमात्मानमेव प्रत्याययति प्रतीतिपथं नयति नतु परमतत्प्रस्थापन हेतुवचनाभावाद इतरस्वः स्वं परं प्रत्याययति चचनसद्भावात् । तथा सति यथा मूकमुखयोर्भेदः, एवं मतिश्रुतयोरपि यद् यस्मात् परप्रत्यायनबेतुकाचा मूकं मतिज्ञानम, मुखरं तुला
For Private & Personal Use Only
www.jainelibrary.org