________________
由何
सम्पतिभवतो म
जो जाहीयं ।। १६० ।। सरिस तं च ।
मासु ते मई, वसमा
C
मंचिणि य तया तो सुपरिवार ।। १६१ ।। घोषवार ते उपचारविधिराविते ततश्वार्थान्तरमपि यद् यस्मात् प्रभवति तत्तन्मयमिति भएयते, यथा-' तदपश्यमियतं विक्रियाविस्तरमुपगतम्, तदवचनान्तं विपाकमाचमत्यादि ततश्वतम्मानमयतोपर्यते तथाच सति येन प्रतित बोरवं नेदः सिद्धो भवतेि । एवमुक्तं द्याचार्यः सुहद्वा परं शिकयति - ( तो महपुत्रं इत्यादि ) हन्त ! यद्युपचारवादी भवान् ततो मतिपूर्व भावश्रुतं यस्मादागमे भणितम, तेन कारन महिमा, राथ नाचतंम्बसरम इत्येवं कुरुयेनोपचारमन्तरेणाऽपि सर्वे भवति यथा हि वल्काः शुम्बकारणम्, तथा मतिरपि नावश्रुलस्य, यथा च शुम्बं वल्कानां कार्ये तथा भावश्रुतमपि मतेः । कुतः ?, इत्याह-यद् यस्मात् कारणात् तथा मत्या चिन्तायेत्वा ततः भुतपरिपाटी मनुसरति वाच्यवाचकभावेन परोपदेशश्रुतग्रन्थयोजनां वस्तुनि करोति; तस्मान्मतिश्रुतयो एक शुम्बयोरिव कार्यकारणभावाद् भेदसिद्धिः इत्येवं दृष्टान्तोपनयो युक्ति संसहते, न तु परोकप्रकारेणेति गाथाऽर्थः ॥ १६० ॥ १६१ ॥ तदेवं वल्कशुम्बोदाहरणादप्यनिहितो मतिश्रुतयोर्भेदः; सातंवरान हरमेहाचमभिधित्सुः पराभिप्रायं तावदुपन्य
(१९५५) अभिधानराजेन्खः ।
,
स्यश्नाह
अएणे अक्बरक्खर बिसेस महानिदेति ।
मइनामणक्खर-भक्खरमियरं च सुमनाणं ॥ १६२॥ अम्ये केचनाऽपि सूरयोराद्विशेषतो मतिबुते मि स्वन्ति यद्यस्मात् किस मतिज्ञानमनमा यद्भवति तानकर सितादत्यर्थः इव गाथाअर्थः ॥ १६२ ॥
Jain Education International
अत्राऽऽचार्यो 'दूषणमाद
,
मइरक्खरश्चिय, भविज्ज नेहाऽऽद यो निरजिलले । थाणुपुरिसाइपज्जा - यविवेगो किह ए होजाहि १ ।। १६३ ।। यदि इन्त | मतिरनक्षरेव स्यात्वापरहितैय भवनात निरमिलाये प्रतिभासमानाऽभिलाप स्थापवादिके वस्तुनि ईहाऽऽदयो न प्रवर्तेरन् । ततः किम् ? इत्युच्यते तस्यां मतावनकरन स्थाण्वादिविकल्पाजावात् 'स्थाणुरयं पुरुषो वा' इत्यादिपर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्यतिरेकाऽऽदिना परिच्छेदोन स्वात्। तथाहि नाकानं न तत्र पुरुष पर्यायादिविवेकः यथाध्वग्रहे तथा चेादयः तस्मातेस्वपि नासौ प्राप्नोतीति गाथाऽर्थः ॥ १६३ ॥ अथ विद्यान्तस्य परस्योत्तरमादसुया स्यित्रयणाओ, अह सो सुयो मओ न बुद्धीओो । भइ सो सुपवावारो, तो किमनं चाणं ।। १६४ ।। मागमे मतिज्ञानं द्विधा प्रोक्तम् श्रुतनिः श्रिनमवग्रहाऽऽदिचतुतनिधितं चत्पत्तिपादिबुद्धि चतुष्टयम् श्र रित्यं परानिमायमाशङ्कते अथैवं परो याद बागमे तनिःक्षित
-
त्वेनाऽपि मतिज्ञानस्य भणनाव भुतात् नतोऽकराऽऽरम कादसौ स्थापुरुषादिषयविवेक मनमाशा. तस्याः स्वयमनक्षररूपत्वात् । अत्रोत्तरमाह - ( जर सो इत्यादि) यदि दन्त! पुरुषादिपययविवेकः मुनापार स्त वग्रहं मुक्त्वा किमन्यद् मतिज्ञानम् है, न किञ्चिदित्यर्थः । यदि पुरुषाऽऽदिपर्यायविवेको ऽकराऽश्मकत्वात् व्यापार - यते, तदेहापायाऽऽद यो मतिभेदाः सर्वेऽध्य कुराऽऽरमकत्वात् तस्माचा त्यांऽनिलः परहितमहं यशेषस्य सर्वस्यापि मतिज्ञानस्याभावप्रसङ्गः
इति गाथाऽर्थः ॥ १६४ ॥
mali
श्रयाऽन्यथा परस्य वचनमाशङ्क्य दूषयितुमाह-अमुपयो वि विवेगं कुणओ न त सूर्य मुनस्थि । जो जो सुपवावा, अन्नो वि तम्रो मई जम्हा ॥ १६५॥ अथ बुलादपि पुरुषाऽऽदिविवेकं कुर्वतः प्रमाने तत् न किंतु मतित्वेनायुगायते हन्त सक सोऽन्तः एवं सति तं कचिदपि नास्ति श्रुताभावः प्राप्नोतीत्यर्थः । कुतः ? इत्याह--यो यश्चरण करणादिप्रतिपादन त्रोऽन्योऽपि श्रुतस्याऽऽचारादे - पारः सकोऽसौ यस्मान्मतिज्ञानमेव, अकराऽऽत्मकत्वात्, पुरुषादिपयांवयेकवदिति गाथा उचैः ॥ १६५ ॥ अथ स्थाणुपुरुषादिको मति भविष्यति अतो नेकपा इत्याद मइकाले विजसूयं, तो जुगवं मइस ओवओोगा ते । यह नेवं एगयरं, पवज्जओ जुज्जए न सुयं ।। १६६ ॥ स्थाणुपुरुषाऽऽदिपर्याय विवेकल कुणे मतिकालेऽपि यदि श्रुतव्यापारयते ततो युगपदेव मतिभ्रोपयोगी से
ते न चैतत् युकम्, समकालं ज्ञानद्वयोपयोगस्य निषिद्धत्वात् । अथैतद्दोष भयाद् नैवमुपयोगद्वयं युगपदच्युपगम्यते तक तरं प्रतिपद्यमान पुरुषाऽपिपीयविवेककाले मतिज्ञानं तज्ञानं वा इच्छतो भवत इत्यर्थः किम् ?, इत्याह- ( जुज्जप न सुयं ति ) श्रुतमिह प्रतिपत्तुं न युज्यते, किं तु मतिज्ञानमेव । इदमुकं भवति सावकाशानवकापोरनवकाश विधिलवान् " इति न्यायादन्यत्रानवकाशं मतिज्ञानमेवैकं तबैकतरं प्रतिपद्यमानस्येद प्रतिपधुं युग्यते न तु श्रुतं तस्याऽन्यत्र भुतानुसारियाचारादिज्ञानविशेष सावकाशत्वात् एवं न तिस्थादिविको मतेरेव नतु स चाकरामिलासमनुगत इति नैकाननरमिति भावः । इति गाथाऽर्थः ॥ १६६ ॥ किं चरानुगतत्वमात्रमुपलभ्य स्थाणुपुरुषादिपर्यायविवेको भवता श्रुतनिश्रित उक्तः, एवं चा प्राप्नोतीति दर्शयति
जइ सुयनिस्सियमक्खर - मणुसरो तेण महचकं पि । सुयनिस्तियमानं तुह तं पि जमक्खरप्पनवं ॥ १६७ ॥ यदि स्थापुरुषादिपर्याय विवेक विधानेनात्तरमनुसरतः प्र मातु भवता प्रोच्यते तेन तहाँसिकादिमकिमत व तिमित्यर्थः तदपि दरिया ऽऽदय में वर्णाऽभिलापमन्तरेण संभवन्ति यस्मान्मति यतु
-
For Private & Personal Use Only
www.jainelibrary.org