________________
(१९५४) - याण भनिधानराजेन्द्रः।
वाग इति वा,यतो यस्मात् कारणात नोपलब्धिसम मतिशानिनोना- मइमुयनेयावसरे, जम्हा किं सुयविससेणं ।। १५६ ।। षणम, तस्मान्न तत्र श्रुतरूपता। इदमुकं जवाति-श्रुतोपलब्धी
यदि वा जाबजव्यश्रुतयोः सः-वल्क शुम्बोदाहरणाद् नेदः क. परोपदेशाहद्वचनलकणश्रुतानुसारेणोपलब्धानर्थान् जापते,म
ल्पेत-भावश्रुतं हि कारणत्वात किल वल्कसदृशम, शन्दलकणं त्युपली तु तदुपलब्धानेष, इत्यतो न मनिशानिनो भाषणं
तु हव्य श्रुतं कार्यत्वात शुम्बप्रतिमस्, इत्येवमनयोनेंद येते. भुतापलब्धिसमम्, ततश्च न तत्र श्रुतसंभवः । इति गा
ति भावः । तयोरप्यसौ न युक्तः । कुतः, इत्याह-यस्मान्मतिथाऽर्थः ॥ १५३॥
अतयोभैदानिधाने ऽवसरप्राप्ते ( किं सुयविसेसेणं ति) श्रुततदेवम्-"सोदि भोवलकी होइ सुयं" ( १९७) इत्या.
योन्यन्नावभूतलक्कयोविंशषो भेदः श्रुतविशेषस्तेनाऽभिहितेन दिमूलगाथया तत्वतः श्रोत्रेन्डियविषयमेव श्रुतज्ञानम्, सर्वे
किम् ?, असंबद्धत्वान्न किश्चिीदत्यर्थः । इनि गाथाऽर्थः ॥१५६॥ न्दियविषयं च मतिज्ञानमित्येवं मतिश्रुतयोर्मेंदः प्रतिपादितः, तत्प्रतिपादनक्रमे व " बुरिहिटे प्रत्ये, जे
अथान्यथा पराभिप्रायमाशङ्कमानः प्राहभास " ( १२० ) इत्यादिगाथा समायाता, सा च
असुयऽक्खरपरिणामा, व जा मई वम्गकप्पणा तम्मि । कम्य-भावोजयश्रुतरूपाऽभिधायकत्वेन मतिश्रुतयोर्जेदाऽभिधा. दव्यमयं मुंबसम, किं पुण तोस बिसेसेणं? ॥ १५७॥ नपरतया च व्याख्याता, तयाख्याने चावसिते शन्द्रियवि. श्रुतानुसार्यकरपरिणामो यस्यां सा श्रुतानुसार्यक्षरपरिणाभागादपि मतिश्रुतयोभैदः।
मा, न तथा--श्रुतानुसारित्वरहितशब्दमात्रपरिणामाम्बिता या लाम्प्रतं वल्कशुम्बोदाहरणात्तमभिधिसुराह
मतिरिन्यथः । तस्यां वा बल्ककल्पना क्रियते, तज्जनितअत्रे मन्नति मई, वग्गसमा सुंबसरिसयं सुत्तं ।
शब्दरूपं तु व्यश्रुतं शुम्बसदृशम्, अतस्तयोः प्रस्तुतोदाहरदिटुंतोऽयं जुत्ति, जहोवणीअोन संसहइ ।। १५४ ।।
णाद् भेदो युक्तियुक्तो भविष्यति । श्रुतानुसार्यकरपरिणामा अन्ये केचनाप्याचार्या मन्यन्ते । किम , इत्याह-बल्कसमा
मति वश्रुतमेव स्याद्,अतः पूवस्मान्न विशेष्येत; इत्यश्रुताकरप.
रिणामित्वं विशेषणम्।साच पर्युदासाऽऽश्रयणादश्रुतानुसारिणा बलकसरशी मतिः, ततः सैव यदा शब्दतया संदर्भिता जबति
शब्देनवान्विता गृह्यते, न तु शन्दपरिणामरहिताऽवग्रहरूपा, तज्जनितो यदा शब्द उत्तिष्ठतीत्यर्थः, तदा तपुत्थशब्दसहि
तस्याः शब्द जनकत्वाभावेनानन्तरं शुम्बसदृशप्रव्य श्रुतानावाता श्रुतमुच्यते, तश्च शुम्बसदृशं वल्कजनितदवरिकातुल्यं श्रुतं
दिति । अत्रोत्तरमाह-(किं पुण तेसि विसेसेणं ति) किं पुन. भवति, एवं तदभ्युपगमः शोभन इति चेत, नैवमित्याह-(दि.
स्तयोर्यथोक्तमतिद्रव्यश्रुतयोबिशेषेण भेदेनोक्तेन? अप्रस्तुतत्वान टुंताऽमित्यादि ) अयं वल्कशुम्बदृष्टान्तो यथा तैरुपनीत:
किञ्चिदित्यर्थः । श्रुतज्ञानेनैव सहात्र मतेनेदो विचारयितुं प्रक्रानक्तप्रकारेण प्रकृते योजितः, तथा युक्ति न सहते-न कमते,
न्तः, इत्यतः किं भव्य श्रुतेन सह तच्चिन्तया ,इति भावः। इति अन्यथा स्वस्मद भिमतवदयमाणप्रकारेणोपनीयमान पषोऽपि
गाथाऽर्थः ।। १५७॥ युक्तिकमो अविष्यतीति भावः। इति गाथार्थः ॥१५॥
एतदेव भावयन्नाह-- कुतो न संसहते?, इत्याह
इहइं जेणाहिक ओ, नाणविसेसो न दवभावाणं । जावमुयानाचाओ, संकरओ निधिसेसनावाओ।
न य दवनावमेत्ते, वि जुन्जए सोऽसमंजसो ॥१८॥ पुबुत्तन्नक्खणाओ, समक्खणाऽऽवरणनेयाओ॥१५॥
हास्मिन् प्रक्रमे येन कारणेन ज्ञानयोरेघ मतिश्रुतलक्षणयोर्षिमेष दृष्टान्तो युक्ति कमत ति सर्वत्र साध्यम, मतेरन
शेषो भेदोऽधिकृतोन तु द्रव्यभावयोमतिकानभव्यश्रुतलक्षणयोः, न्तर शब्दमात्रस्यैव भावेन नाव श्रुतस्याभावप्रसङ्गात् । अथ
श्त्यतः किं तद्भेदानिधानेन ? इति । न च यथोक्ताव्यभावयोमतिसहितोऽयं शब्दो न केवल इति तत्र भाव श्रुतत्वं भवि
रयसौ युज्यते । कुतः ?, इत्याह-असमञ्जसतो हटान्तदाध्यति । तदयुक्तम् । कुतः१.श्त्याह-संकरः सास्कर्यम् ,संकी
न्तिकयो(सदृश्यादिति गाथाऽर्थः ॥ १५८ ॥ र्णत्वम्, मिश्रत्वमिति यावत्, मतिश्रुतयोस्तस्य प्राप्तेः । निर्वि
तथाहिशेषनावाद वा-यदेव मतिज्ञानम, तदेव भाषश्रुतमिति प्रतिपादनादेकमेव किश्चित्स्यात्, नोजयमिति भावः । अस्तु विशे.
जह बग्गा मुंबत्तण-मुर्विति मुंबं च तं तोऽणमं । पानाव इति चेत्, नैवम् । कुतः१, इत्याह-स्वल कणाऽऽवरणभे.
न मइ तहा धणितण-मुवे जं जीवनावो सा ॥१५॥ दात् । कथम्भूताद्?, इत्याह-पूर्वोक्तवकणात् "किह व सुयं होह यथा बलकाः शुम्बत्वमुपयान्ति आत्माऽव्यतिरिक्तशुम्बपमई, सलक्षणाऽऽवरणभेयाओ।" (१३५) इति पूर्वाभिहि- रिणामाऽऽपन्नाः शम्बमित्युच्यन्ते, न तु शुम्बाद् व्यतिरितगाथाऽवयवोक्तस्वरूपात् । इदमुक्तं भवति-अभिनिबुध्यत इत्या- ताः तदपि च शुम्बं तेज्यो वल्केभ्योऽनन्यरूपमन्यतिरिभिनिबोधिकम, श्रूयत इति श्रुतम, इत्यादिकं मतिश्रुतयोर्यत् तं. न तथा मतिर्धनित्वमुपैति, यद् यस्माद् कारणाद् स्वकीयं स्वकीय लकणम, आवारकं च कर्म,तयोर्भेदात् पूर्वाs- सा मतिराभिनिबोधिकझानत्वेन जीवनावो जीवपरिणामः, भिहितस्वरूपाद् मतिश्रुतयोनिर्विशेषनावो न युज्यते। यदि हि शब्दस्तु मूर्तत्वान्न जीवमावः; इत्यतः कथममूर्तपरिणामा तयोनिर्विशेषता एकत्वं स्यात्, तदा लवणनेदः, आवरणभेदश्च मतिमंर्तध्वनिपरिणाममुपगच्छेत ?, अमूर्तस्य मूर्तपरिणामपूर्वोक्तस्वरूपो न स्यादिति जावः । इति गाथाऽर्थः॥ १५५॥ विरोधात् । तस्माद् दृष्टान्तदाष्टान्तिकोषम्यादिदमपि व्याअथ द्रव्यनावश्रुतयोरनेन दृष्टान्तेन नेदःप्रतिपाद्यते, सो- ज्यानमुपेकणीयमिति गाथाऽर्थः॥ १५ ॥ ऽपि न युक्तः, इति दर्शयत्राह
पुनः परवचनमाशङ्कच तस्यैव शिकणार्थमाहकप्पेजेज व सो जा-बदव्वमुत्तेसु तेसु विन जुत्तो। ] अह नवयारो कीरइ, पनवइ अत्यंतरं पिनं जत्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org