________________
(१९५३)
अन्निधानराजेन्षः। सन्तो घटाऽऽदयः श्रुतानुसारित्वानावेन श्रुतोपयुक्तेन विकल्प्य. उवाकिसमं जह भणेजा।" (१२०) इत्येतदुसरा व्या. न्ते, ये चाऽर्थपर्यायत्वेन वाचकध्वनेरभावाद् मन्नत एवाभि- चिस्यासुराहबपितुमशक्या अनभिलाप्याः, ते यस्यां विज्ञप्ती प्रतिभासन्ते,
इयर त्ति मइनाणं, तओ वि जइ होइ सद्दपरिणामो । सा मतिरित्यवगन्तव्या, न तु श्रुतम्, अभिलाप्यवस्तुविष
तो तम्मि विकिं न सुयं, भासद नोवलछिसमं? ॥१५॥ यायां श्रुतानुसारित्वानावाद्, अनलिलाप्यवस्तुविषयायां तु नाषणायोम्यत्वादिति गाथाद्वयार्थः ॥ १४८ ॥
" श्यरत्थ वि होज्ज सुयं,” (१२० ) इति मुनगाथोत्तराई अथेष्टतोऽवधारणविधिमुपदर्शयन्नाद
इतरशब्दस्य किं वाध्यम, इत्याह-इतरदिति मतियाने त.
बाऽभिसंबध्यते, इत्याचार्येणोक्ते परः प्राऽऽह-(तो विज ने भासइ चेय तय, सुयं तु न तु भासमो सुर्य येव ।
होइ सहपरिणामो । तो तम्मि वि किं न सुयं ति) तत इति के मइए वि दिहा, जं दब्बसुयत्तमुवयंति ॥२४॥
सप्तम्यन्तात्तस्प्रत्ययः, ततश्च-“उभयहा मनाणं" (१५.) " बुझिदिले अत्थे, जे भासह" ( १२० ) इत्यत्र यान् इति वचनाद् यदि तस्मिन्नपि मतिज्ञाने शब्द परिणामो जबकदाचित् संभवमात्रेण नाषत एव तत् तमित्येवमेवा
ति, ततस्तस्मिन्नपि कि न श्रुतं-तदपि भावश्रुतरूपतां किन बधारणीयम्, न तु नाषमाणस्य श्रुतमेवेति यान् भाषते
प्रतिपद्यते ! इत्यर्थः, शब्दपरिणामस्य श्रुतत्वेन उक्तत्वादिति तत् श्रुतमेवेत्येवं नावधायेत इत्यर्थः । कुतः ?, इत्याह-यद् भावः । अत्राऽऽचार्य उत्तरमाह-(भास ज नोवलकिसम यस्मात् कारणात् केचिदभिलाप्याः पदार्या मत्याऽपि दृष्टा ति) यद् यस्मात कारणाऽपलब्धिसमं मतिज्ञानी मनापअवग्रहेणावगृहीताः, ईदया त्वीहिताः, अपायविकल्पेन तु ते, ततो न मतिज्ञानस्य श्रुतरूपतेति गाथाऽर्थः ॥ १५१ ॥ निश्चिता इत्यर्थः, द्रव्यश्रुतत्वमुपयान्ति, शब्दलक्षणेन व्य- कथं पुनरुपलब्धिसममसौ ननणति !, इत्याहअतेन भाष्यन्त इत्यर्थः । यदि च भाषमाणस्य भुत- अनिलप्पाऽणजियप्पा, उवघा तस्समं च नो भणइ । मेवेत्यवधार्यत, तदा एषामपि भूतत्वं स्यात् । न चैतदिष्यते, भुतानुसारित्वाभावेन भुतोपयुक्तत्वस्य तेवसंभवात, त
तो होन ननयरूवं, उनयसहावं ति काऊणं ॥२५॥ स्माद् यथोक्तमेवावधारणमिति गाथाऽर्थः ॥ १४६ ॥
प्रागुक्तन्यायेन अनिलाप्यानभिलाप्याः पदार्था मतिज्ञामोअथ यथोक्तव्याख्यानलब्धमतिश्रुतभेदोपदर्शनपूर्वकमुपसं- पलब्धाः , एवंभूतोपलच्या च समं भणितुं न शक्नोत्येव, हरबाद
मनभिलाप्यानां सर्वथैव वक्तुम शक्यत्वादिति भावः । एवं धणिपरिणाम, सुयनाणं उत्जयहा मश्वाणं ।
अत्र परः प्राऽऽह-( तो होठ इत्यादि ) ततस्तहिं भवतु अं जिन्नसहावाई, ताई तो भिन्नरूवाई ॥ १५०।।
मत्तिकानमुभयरूपं श्रुतमतिरूपम । कुतः १, इत्याह-उएवं प्रागुक्तप्रकारेण केवलाऽभिलाप्यार्थविषयत्वात् सर्वम
जयस्वभावमिति कृत्वा, अभिलाप्यानभिलाप्यवस्तुविषयपि भुतज्ञानं ध्वनिपरिणाममेव, ध्वनेः शब्दस्य परिणमनं वि.
स्वेन द्विस्वनाववादित्यर्थः । इदमुकं भवति-यदजिलाप्यपरिवर्तनं परिणामो यत्र तद् ध्वनिपरिणामं भवत्येव, भुता
पदार्थान् उपलभते भाषले च, तत् श्रुतकानमस्तु, अनभि. बुमारित्वेनोत्पन्नमेव खेतदिप्यते, श्रुतं च संकेतकालभाविप
लाप्यपदार्थास्तु भाषणायोग्यान् यदवगच्छति, तन्मतिकानं
भवति । ति गाथाऽर्थः ॥ १५ ॥ रोपदेशरूपः, भुतप्रन्थरूपश्च द्विविधः शब्दोऽत्राधिकृतः, त
अत्रोचरमाहदनुसारेण चोत्पन्ने ज्ञाने ध्वनिपरिणामो भवस्येवेति । मतिकानं तूभयथाऽपि भवति-शब्दपरिणामम, अशब्दपरिणामंच,
जंजासइ तं पि जो, न स्याऽऽदेसेण किं तु समईए । अभिलाप्यानभिज्ञाप्यपदार्थविषयं ह्येतत् । ततश्च श्रुतानपेक्वस्व.
न सुअोवलब्धितुवं,ति वा जो नोवलछिसमं ॥१३॥ मत्यैव विकल्प्यमानेष्वभिलाप्येषु ध्वनिपरिणामोऽस्मिन्नपि प्रा- यदपि किश्चिदभिलाप्यवस्तूपलब्धं मतिज्ञानी भाषते तदपि प्यते । अनभिक्षाप्यविषयतायां तु नाऽसौ तत्र लभ्यते । अन- यतो न भुताऽऽदेशेन, किंतु स्वमत्या, अतो न तत् श्रुतमिति । भिलाप्यपदार्था हि स्वयमेव बुद्धयमाना अपि वाचकश्चने- इदमुक्तं जवति-परोपदेशः, श्रुतग्रन्थश्च श्रुतमिहोच्यते, तरभावाद्विकल्पयितुं, परस्मै प्रतिपादयितुं वा न शक्यन्ते, यथा दादेशेन तु तदनुसारेण विकल्प्य यदा भाषते, तदा श्रुतोपमालिकेरहीपाऽऽयातस्य वयादयः वीरेवुगुडशर्कराऽऽदि- युक्तस्य भाषणात् श्रुतमुपपद्यत एव; यत्र तु स्वमस्यैव पर्यालोमाधुर्यतारतम्याऽऽइयो वाइति कुतस्तद्विषतायां ध्वनिपरिणा- ध्य जायते न तु श्रुतानुसारण, तत्र श्रुतोपयुक्तत्वाभावान्म. मः । मभिताप्यपदार्थेयोऽनन्तगुणाभानभिलाप्याः सन्ति,
तिज्ञानमेव । तदेवम्-" भास ज नोवलकिसम" (१५१) नतोऽभिवाप्यानजिलाप्यवस्तुविषयत्वात् शब्दाशब्दपरिणाम
इत्यस्य गाथाऽवयवस्य "अनिलप्पाणभिलप्पा, नवलका" प्रतिज्ञानमिति स्थितम । अधोपसंहरति-(तो सि) तस्माते (१५५) इत्यादिना व्याख्यानं कुर्वताचार्येण मतिज्ञानी मतिश्रुते स्वामिकालाऽऽविनिरविशेषेऽपि भिवरूपे वेदवती म. मतिकानोपलन्या समं न नापते, अतस्तत्रोपलब्धिसभं भाम्तव्ये । कुतः१, श्त्याह-यद् यस्मात् कारणाद् द्वे भपि भित्र- पणं न भवति, इत्यतो न मतिज्ञाने श्रुतरूपतेत्युक्तम्, श्रुतज्ञानी स्वभावे, उक्तन्यायेनेकस्य ध्वबिपरिणामित्वात, अपरस्य तूभ- स्वभिशाप्यानुपबनते, ताँश्व नाषतेऽतस्तत्रैवोपलब्धिसमयस्वन्नावत्वादिति गाथाऽर्थः॥ १५.॥
स्वस्य सझावात श्रुतरूपतति भावः । साम्प्रतं तु मतिज्ञानी तदेवं मूत्रगाथायाम-" बुद्धिबिट्टे अत्थे, जे भास तं सुर्य श्रुतोपलन्या तुल्यं समं न भाषते, इत्येवमुपलब्धिसमत्वामांसदियं।” (१२७) इत्येतत् पूर्वार्थम-" सामना ना बुझी" | भावमुपदर्शयनाह-नि सुअोवलकीत्यादि) बाशब्दः प्रकारा(१४७) इत्यादिना व्याख्यातम । मथ-"श्वरस्थ वि होजमय, स्तरद्योतका, ववश्वन धृतोपलब्ध्या तुल्यं मतिज्ञानी भाषत
४८६ Jain Education International For Private & Personal Use Only
www.jainelibrary.org