________________
गाण
भनिधानराजेन्द्रः। तस्माद् निराकारादेव ज्ञानाद्वाह्यासिकिरभ्युपगन्तव्याम- यस्य तस्याभावः, संवेदनमात्रस्याप्यभावप्रसके । मतो थ निराकारं ज्ञानं नीलाऽऽदावर्थे सव्यापार नियापारमिति क
निराकाराविसंवादिप्रत्ययविषया बुद्धिः सिद्धेति युक्तमुक्तमल्पनाक्ष्यम्।प्रथमकल्पनायामप्यव्यतिरिक्तव्यापारवत्, उतन्य- निराकारा नो बुद्धिरिति । असदेतत् । यतो निराकाराsतिरिक्तव्यापारवत् इति कल्पनाद्वयम्। श्राद्यविकल्पे-झानरूपमेव धबुद्धिर्मया प्रतीयत इत्यपरा बस्तदर्थस्य च प्राहिका ब्यापारकश्चित् । न च व्यापारतद्वतोरदोयुक्तो, धर्मर्मितया बुद्धिःप्रसज्येत । तथा च सत्याकारमन्तरेण केनाऽऽकाप्रतीते द्वितीयविकल्पेऽपि संबन्धासिद्धिः, ततस्तस्योपकारा. रेण बुद्धिरर्थस्येति योग्या प्रतीयेत? न हीदं तदित्यनिनावात् । उपकारेऽपि तस्य तन्निवर्तिते ऽपरो व्यापारः कल्पनीय रूपिताऽऽकारमाकारान्तरेण योजनामहति । न च तथाइत्यनवस्था । व्यापारस्यापि चार्थग्रहणव्यापृतावपरो व्यापारः उप्रतीयमाना बुरुिरिति व्यपदेशमासादयति, शशशुङ्गाऽऽकश्चित् परिकल्पनीय इत्यत्राप्यनवस्था। निापारस्यार्थव्या- देरपि बुमित्वप्रसकोक्तेः । अथाऽपि स्वात्मनाऽर्थबुहिरासीपृतावस्यापि ज्ञानग्रहणे व्यातिप्रसक्तिरित्यर्थस्यापि ज्ञान | दिति नाऽऽकारव्यतिरिक्ता सा प्रतिनाति, किं तु पृथग. प्रति ग्राहकता स्यात् । न च निराकारो बोधो निर्व्यापारोऽपि पोद्धारपरिकल्पनया प्रकाशरूपतया व्यवस्थापिता बुकिरिति बोधस्वरूपत्वादर्थग्राहकोऽर्धस्याप्यर्थरूपतया बोधं प्रति प्राहक- व्यपदिश्यते । अयुक्तमेतत् । यतो नाव्यतिरेकेण प्रतीयमाना सो प्रारूपासंस्पर्शीन बोधकस्य ग्राहकता (1) न च ग्राह्यार्थ- बुद्धिविकल्पेनापोद्धर्तुं शक्या; न च पृथक् प्रतीयते सेत्युक्तम् । रुपान्यथाऽनुपपश्या बोधस्याग्राहकताव्यवस्था, इतरेतराऽऽध. अथ सुखस्तम्भाऽऽद्याकारतयाऽयं तदन्तःस्पृष्ठविरूपाऽऽदिक. यदोषप्रसक्तः । तथाहि-ग्राह्यरूपन्यवस्था प्राहकरूपसंस्पर्शात, | मेव शानं प्रतिभाति न पुनस्ततो व्यतिीरक्तमपरं बानम्, प्राहकरूपव्यवस्थाऽपिग्राह्यरूपसंस्पादिति कथं नेतरेतराश्रय- तथा सति संवेदनमात्रमेव प्रसक्तम्। एवं च चद्धारादिना मया दोषः । न च समानकालयोर्नीलबोधयो खग्राहकनायव्यव- रूपं प्रतीयत इति संबन्धानावात्कथं प्रतीतिः १; अस्ति चेयं स्था, कर्मकर्तृरूपत्वासिद्धेः। न हि समानकालतायां निवर्त्यवि- प्रतीतिः। तस्मादुपलब्धेऽत्र रूपाऽऽदिकेऽभिमुखीभूतं चक्षुस्तकार्यप्राप्यरूपकर्मतासंभवः, समानकालस्य निर्वय॑विका- प्रकाशत्वं विदधाति, स वै बुद्धिरुच्यते। न च नीलाऽऽद्यायंताज्योगात् । प्राप्यरूपता च न नव्यतिरिक्ता संभवति, कारमविद्यमानमेव तत्र प्रकाशस्वमुत्पन्न मिति वक्तव्यम्, समानकालयोयोरपि ग्राह्यग्राहकभावाविशेषात्। तन्न निराका- व्यज्यमाननीलाऽऽदिविषयचक्रादिव्यापाराऽदिव्यज्यमानस्य रस्याप्यर्थव्यवस्थापकत्वं बोधस्येति विज्ञप्तिमात्रमेव नार्थव्यव. प्रकाशत्वस्यैव तत्रोत्पत्तेः, नीलाऽऽदेस्तु पूर्वमेव नावात् । त. सोति विज्ञानवादिनोक्तमेतत्, सप्रतिघरूपतयाऽश्यकतो बाह्यस्य था च सत्यर्थस्य बुद्धिरित व्यपदेशः सिरू एव । अत एवोसिद्धविज्ञप्तिमात्रत्वे तड्पताऽभावप्रसक्तिनवेत्। न चास्यक्षतःस- क्तम-बुद्धिरुपलब्धिनिमित्यनान्तरमिति । एतदप्यसत् । प्रतिघबाह्यरूपतया प्रतीयमानस्य विज्ञप्तिरिति नामकरणे का- यतो न प्रकाशव्यतिरेकेण नीबाऽऽदिरुपलभ्यत इति कुतः बिन कतिः, नामकरणमात्रेण सप्रतिघत्वबाह्यरूपत्वाऽऽदेरर्थधर्म- पूर्वव्यवस्थिते एव नीलाऽऽदो प्रकाशता चक्षुरादेरुदयतीति वक्तुं स्याव्यावृत्तः । अतःसप्रतिघत्वाऽऽदिम्पो बाह्योऽर्थः, तद्विपरीत. शक्यम्,नदिप्रकाशतारहितं कदाचिदुपलब्धं नीलाऽऽदिकम, वान्तरी बोध इति कथं विज्ञप्तिमात्रम? न च सप्रतिघाऽऽकार- उपबम्भे वा सर्वस्य सर्वदर्शित्वप्रसक्तिः। अथ नोलस्य प्रकाश तया बोधप्रतिपत्तिः, तद्विषयतया तु तस्य प्रतिपत्तिरस्त्येव, नी- इति व्यतिरेक उपलभ्यत एव । न । शिलापुत्रकस्य शरीरं स्तम्भसविषयो बोधो मयाऽनुभूयते इति निश्चयोत्पत्तेः । न च प्रति- स्य स्वरूपमित्यत्रापि व्यतिरेकोपलब्धेय॑तिरेकः स्यात, प्रकाशनासनिश्चयमन्तरेणापरस्य पदार्थस्वरूपव्यवस्थिती निबन्धनम- स्य प्रकाशतेति चादृष्टो भेदःप्रकाशतायाः स्यात् । अथात्रैव त्पश्यामः, ततो निराकारादेव बोधाद् बाह्यार्थसिद्धिरभ्युपेया। । प्रकाशतोपलभ्यते नापरा इति न प्रकाशस्यापरःप्रकाअसदेतत। यतो निराकारं ज्ञानमर्थव्यवस्थापकमिति किं शः, व्यतिरेकोपलम्भस्य प्रत्यक्तवाधित्वात, तर्हि नीलप्रकाशप्रत्यक्षतोऽवगम्यते, पाहोस्विदनुमानता, उताऽर्धापत्तेरिति बि. योरपि न प्रत्यक्तप्रतीतो भेद इति, तत्राऽपि समानन्यायतो कल्पः तत्रन तावत् प्रत्यक्षतस्तत्प्रतिपत्ति, प्रतिजासमानशरी- व्यतिरेकस्यासिद्धः। नीलाऽद्याकारैव प्रकाशिता, सा च बुद्धिरस्तम्भाऽऽदिव्यतिरिक्तस्यापरस्य ज्ञानस्यानुपलम्नेनासस्वादान रिति सिद्धा साकारता ज्ञानस्य । अथ परोक्का बुद्धिः नि. च सुस्वाऽऽयान्तररूपेणाहकाराऽऽस्पदतया स्वसंवेदनाध्यकतो राकारा च ततः साकारस्य बोधस्य बुकिरिति विकल्पेडकानरूपं प्रतीयत एवेति कथं तस्यानुपलम्नः,यतः सुखाऽऽदयो
प्यप्रतिभासनात ; अर्थापत्तेश्च प्रकया, प्रकाशमात्रेणार्थस्य नान्तःस्पृष्टशरीरा, नातिरिच्यमानतनवःप्रतिभान्तिा अदमिति
सिरुत्वाद् व्यर्थ तदपरबुझिपरिकल्पनम् । ततश्च यमुक्तम्-नि. प्रत्ययोऽपि तथाभूतशरीराऽऽलम्बनतया संवेद्यत इति।नच व्य
राकारमेव ज्ञानमर्थोन्मुखमुपनज्यमानं प्रतिनियमेन कथं सर्वतिरिक्तो बोधाऽऽत्मा स्वप्नेऽप्यनुनविषय इति न प्रत्यकृतो ग्राह्य
साधारणम्, इति सिरुःप्रतिकर्मप्रत्यय इति। तदप्ययुक्तम्। यतो व्यतिरिक्तवग्राहकवरूपमवभासते। अथासूतशरीराऽऽसम्बन
नकिश्चिन्नीलाऽऽद्याकारप्रकाशिताव्यतिरेकेणोपनत्यतेऽपरमिति तया संवेद्यत इति न तत्प्रत्यक्वाबसेयम, नाऽप्यनुमानाधिगम्यम,
कस्यार्थे प्रत्यासन्नता परैः परिकल्प्यते ? प्रकाशता तु यदि प्रत्यक्काप्रवृत्ती तत्पूर्वकस्य तत्र तस्याप्यप्रवृत्तेः । नाप्यर्थाप
निराकारा स्यात, प्रतिकर्मव्यवस्था ननवेत्। न ह्यालोकमात्तिस्तद्भावमवगमयति, तस्याः प्रामाण्यानुपपत्तेः । किञ्च
श्रेणामिश्रितघटाऽऽदिरूपेण तद्पप्रकाशनं युक्तं, कथं तहि चक्षुमनुस्मरणमात्रमापत्तिः, न चेदं तदित्युल्लेखबदनुस्मरण.
रादिनाघटादिरुपलभ्यत इति व्यवस्था बाह्यार्थवादिपरिकल्पिते मरऽर्थमासादयति। न चानस्वरूपं कदाचनापि दृष्ट, दृष्टे
परोके रूपाऽऽदितदाकारा प्रकाशता चक्षुरादिना जन्यत इति वा तत एव तत्सिके किमयापश्या? अथार्थस्यहानमिति नि
तथा व्यपदेशः संभवी, प्रकाशिता चापोकारपरिकल्पनयाराकारस्य ज्ञानस्य प्रतीतस्तत्सद्भावः । न चार्थग्राहकत्वेन ऽनादिवासनानियमादू निमा व्यपदिश्यत इति न कि
सर्वदाऽर्थस्य कानमित्यवंप्रतीयमानस्याविसंवादिप्रत्ययविष- शिदयुक्तम् । यद्वा-पूर्वसमप्रीतश्चक्षुरादिम्पाऽऽद्याकारणJain Education International For Private & Personal Use Only
www.jainelibrary.org