________________
गाण
स्वामित्वादिभिर्विशेषाज्ञायामतितयोरेका स्यात्; तथा च न ज्ञानपञ्चकसिद्धिः, धर्मभेदे हि वस्तूनां भेदः स्यात् तदनेदे तु घटनास्वरूपयोरिया प्रेयानि
ति भावा । अाचार्यः प्रत्युतरमाह (लक्ष स्वामित्वाऽऽदीनामविशेषस्तदविशेषस्तत्र सत्यपि ततोनानात्वं मित्रमस्ति किनम् इस्याह-लभेदा35दिकृतम, आदिशदाद वक्ष्यमाणकार्यकारण नावादिपरिम
मुकं भवति यद्यपि स्वामिकालादिभिर्मतितयोरेकत्वम तथाऽपि लक्षणकार्यकारण नावाऽऽदिभिर्नानात्वमस्त्येव, घटा कानामपि हि स्वार्थ के पाकारित्वाऽभि साम्येपि लनादिमेवमेव एव यदि पुनर्बहुभिर्ध
सत्यपि कियधर्मसाम्यमात्रा देवार्थानामेकप्रेर्यते तदा सर्व विश्वमेकं स्यात्; किं हि नाम तद्वस्त्वस्ति यस्य वस्त्वन्तरैः सद् कैश्चिक मैने साम्यमस्ति ? । तस्मात्स्वाम्यादिभिस्तुवेऽपि खादिति तयोर्भेदः इति गा
थार्थः ॥ ७६ ॥
(१२२४१) निधानराजेन्द्रः ।
9
तान्येव लकणादीनि पुरतो विस्तराभिधेयात्संपिराज्यगाथा दर्शयति
लक्खभेया देऊ - फलनावओ भेयइंदियविनागा । बागकखरमृएयर जेया ओ माया ||७|
Jain Education International
लक्षणदणत्या मतितयोर्जे तथा मतिज्ञानं हेतु तंतु तत्कार्यम इति हेतुफलत यदः। तथा यति विभागशब्दापि योज्यते, ततश्च भेदानां विभागो विशेषो भिन्नत्वं भेदबिनागः तस्मादमिति शिव्यादिदं हि मतिज्ञानं वक्ष्यते अक्खर सरणी सम्म " इत्यादिवक्ष्यमाणवचनादिनाममिति भेदविभागात योर्भेद इति जावः । ( इंदियविनाग ति ) तत्वतः श्रोत्रवि यमेव श्रुतज्ञानम्, शेषेन्द्रियविषयमपि मतिज्ञानम्, इत्येवं बक्ष्यमाणादिन्द्रियविभागाच्च तयोर्भेदः (बागेत्यादि ) य कचाकच मूकं चकादिप्रतिपभूतानीतराणि चवकाकरम् के तराणि तैयग्स मंदः तस्मादपि मि
द इत्यर्थः । तथाहि " अन्ने मांति मई, वग्गसमा सुबसरिलयं तु सुयं । (१५४ ) " इत्यादिना ग्रन्थेन कारणत्वाद् बल्क मतिज्ञाने कार्यत्वादित्य चैत्र वक्ष्यते । तत्र वल्कः पलाशाऽऽदित्वग्रपः, शुम्बं तु इतरशब्देनेोपात्तं तजनिता दवरिकोच्यते । ततश्चायमभिप्रायःयथा वलनाऽऽदिसंस्कृतो विशिष्टावस्थाऽऽपन्नः सन् वल्को दवरिकेयुध्यते, तथा परोपदेशाईद्वचनसंस्कृतं विशिष्टावस्था सद् मतिज्ञानं श्रुतमभिधीयते, इत्येवं वल्केतरनेदादू मतिश्रुतयोर्भेदः । तथा-" श्रन्ने अक्खरक्खर - बिसेसश्रो मश्सुबाईमिति के महामरक्रमियरं च सुचनाएं" ॥ १६२ ॥ इत्यादिग्रन्थेन वक्ष्यमाणादकरेतरजेद्दात्तयोर्भेदः । तथा-" सपरप्पश्चायणओ, भेओ मूण्यराण वाऽभिहिश्रो । जंतु सुयं मनाएं, सपरपश्चायगं सुतं" ॥ १७१ ॥ इत्याद्यभिधास्यमानवचनान्मू के तरभेदान्मतिश्रुतयोर्भेदः । इति माथासंकेपार्थः। विस्तरार्थे तु भाष्यकारः स्वत एव वक्ष्यति । इयं च गाथा बहु
४८६
46
每位
carदर्शेषु न दृश्यते, केवनं क्वचिदादर्शेऽपि दृष्टा, अतीव सोपयोगा च इत्यस्मात्रिः किञ्चिद् व्याख्यातेति ॥ ६७ ॥
26
तत्र यथोद्देशं निर्देशः " इति कृत्वा लक्षणदाह जमभिनितमभिनि बोहोत से सुनणियं । सदं सुगड़ जइ तो, नाणं तो नाऽऽयभावो तं ||८|| यज्ज्ञानं कर्तृ, वस्तु कर्मताऽऽपन्नमनिनिवृध्यते श्रवगच्छति, त ननिधिः तानिनियोधिक सम्मतिज्ञानमिति पाथतू । ( जं सुणइ इत्यादि ) यत्पुनर्जीवः शृणोति तच्छ्रुतम् ; इत्ये वं सूत्रोक्तलऋणभेदान्मतिश्रुतयोर्भेदः । तथा च सूत्रम् - "जइ वि सामित्ताहिं अविसेसो, तह वि पुणोऽत्थाऽऽयरिया णा
पतितं जहा अनियुक्ति प्राणिहियं सु इति सुगं । " इत्यादि । अत्राऽऽह प्रेरकः-यदि नाम यदात्मा शृणोति तत् श्रुतमिति श्रुतज्ञानस्य लक्षणमुच्यते, हन्त ! तर्हि शब्दमेव गृणोति जीव इति सकलजगत्प्रतीतमेव । ततः किं नूयते ?, इत्याह - ( जर तओ इत्यादि) यदि च सकः स शब्दो ज्ञानं श्रुतरूपम, ( तोति ) ततो नाऽऽत्मनो जीवस्य भावः परिणामः तच्छ्रुतं प्राप्नोति शब्दस्य श्रुतत्त्वा तू तस्य च पौलिकत्वेन मूर्तस्वात् आत्मनस्त्वमूर्तत्वाद्, मूर्तरूप वासूपरिणामस्वायोगादू आत्मनः परिणामातानमिष्यते तदिनिः इति कथं न विरोधः इति नायः । इति गाथार्थः ॥ ६८ ॥
"
भावार्थः प्रत्युत्तरयति
कारणं जसो सुचकारणं तितो सम्मि कीरइ सुयोवयारो, सुयं तु परमत्यओ जीवो || यतो यस्मात् कारणात् स शब्दो वक्त्राऽभिधीयमानः श्रोतृ. गतस्य श्रुतज्ञानस्य कारणं निमित्तं जवति, श्रुतं च वक्तृगततोपयोग व्यायाम करा तस्य चत्राभिधीयमान स्य शब्दस्य कारणं जायते इत्यतः तस्मिन् श्रुतज्ञानस्य कारणजूते कार्यभूते वा शब्दे श्रुतोपचारः क्रियते । ततो न परमार्थतः शब्दतं कि तूपचार इत्यदोषः परमार्थतस्क
?, इत्याद - ( सुयं त्वित्यादि) परमार्थतस्तु जीवः श्रुतं, ज्ञानज्ञानिनोरवयात् तथा च पूर्वमनिहितम-सीत तमात्मैवेति । तस्माच्पत इति तमिति कर्मसाधनप द्रव्यश्रुतमेवाऽभिधीयते, शृणोतीति श्रुतमिति; कर्तृसाधनप के तु भवतामेष इति न काचिदात्मभावता ज्ञानस्य ति गाथार्थः ॥ ६६ ॥
(८) अथ प्रकारान्तरेणापि मतियणभेदमाहइंदियमनिमित्तं जं त्रिएणाणं सुयानुसारेणं । निषवत्युत्तममत्थं तं जावसुर्य मई सेमं ॥ १०० ॥ इन्द्रियाणि च स्पर्शनाऽऽदीनि मनश्च इन्द्रियमनांसि तानि निमित्तं यस्य तदिन्द्रियमनो निमित्तम, इन्द्रियमनोद्वारेण यद्विशागमुपजायत इत्यर्थः । तत् किम् ?, इत्याह-तद्भावश्रुतं श्रुतज्ञानमि त्यर्थः । इन्द्रियमनोनिमित्तं च मतिज्ञानमपि भवति, अतस्तद्व्यवच्छेदार्थमाह श्रुतानुसारेणेति श्रूयत इति श्रुतम् । अव्यश्रुसरूपं शब्द इत्यर्थः स च विषयपदेशकत्मकश्चेद्द गृह्यते, तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञान, नान्यत् । इदमुकं भवति सङ्केतका प्रवृत्तं श्रुतग्रन्थ संबन्धिनं वा घटादि
For Private & Personal Use Only
www.jainelibrary.org