________________
याय
( १०/४०) अभिधानराजेन्द्रः ।
चरणक्षयोपशमस्वरूपं च द्वयोरपि समानम् । उभयस्यापि सर्वद्रव्याऽऽदिविषयत्वाद् विषयतुल्यता । परनिमित्तत्वाच परोक्षत्वसमता । ननु यद्येवमनयोः परस्परं तुल्यता, क द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथमः, इत्याह(समाये स्यादि तद्भावे मानसद्भाव पाययादीनि ज्ञानान्यचाप्यन्ते नात्यधान हि सकश्चित् प्राजी भूतपूर्वः अस्ति भविष्यति वा यो महिनासाथ प्रथममेचा वध्यादीनि पानानि प्रासवान, प्रोति प्रा तिति भावः । ततस्तदवासी शेषानावाचा म तितोपन्यासः इति गाथाऽर्थः ॥ ८५ ॥
भवतु दो मति-तोपादानं केवलं पूर्व मतिः पश्चा भुतमित्यत्र किं कारणं याचता विपर्ययोऽपि कस्मान्न भवति, इत्याह
माईए मह बिसिको वा । महभेओचैव सूर्य, तो इसमांतरं नियं ॥ ८६ ॥ मतिः पूर्व प्रथममस्येति मतिपूर्व, येन कारणेन श्रुतज्ञानं, तेन तस्याऽऽदी मतिः तीर्थकर गणधरेति शेषः न - हादिक मतिज्ञाने पूर्वमा क्यापि श्रुतप्रवृतिरस्तीति चिसिहो या मजे से सुति) यदि यानिन्द्रियनिमितद्वारेणोपजायमानं सर्वे मतिज्ञानमेव केवलं परोपदेशादागमवचनत्याच भवन् विशिष्टः श्मि एच तं नान्यत् ततो मूलभूताया मतेरादी विन्यासक तानं समनन्तरं भणितमित्यदोषः ।" महपुष्यं जे सु "इत्यादिश्चार्थः पुरतः प्रपचेन मणिप्यते इति गाथार्थः ॥ ८६ ॥
अथ मतिभुतानन्तरमचयेस्तत्समनन्तरं च मनवान योपन्यासे कारणमाह
काल विवज्जयसामि - तलाभसा हम्ममोऽवही तत्तो । माणसमितो नमस्यविसयभावादिसामा ॥ ८७ ॥ ततो मतिभ्रतायामनन्तरमवधिनिर्दिष्टः कुतः इत्याहकालविपर्ययश्वामित्यखानसाम्य तत्र नानाजीवापेक्षया जीवापेक्षा च मतिभ्राज्यां सहाय समास्थितिकामत्वात् कालसाधर्म्यम् । यथा च मिध्यात्वोदये मतिभुताने महानरूपं विपर्ययं प्रतिपद्येते, तथाधिरपि इति विपर्ययसाधम् एव च मति श्रुतयोः स्वामी, स एवायघेरपीति स्वामिसाधम्म खामोऽपि कदाचित्कस्यचिद मीषां त्रयाणामपि ज्ञानानां युगपदेव भवतीति लान्नसाधर्म्यम् । ( माणसमित इत्यादि) इतोऽपचेरनन्तरं मनोविषयत्वामन सि भयं मान मनःपक्ष इत्याह-विषयभावादिसामान्यात्मादिशात प्रत्ययादि सामा न्यं गृह्यते, समानस्य भावः सामान्यं, साम्यं तस्मादित्यर्थः। तत्र यथावधि उद्यस्थस्यैव भवति तथा मनवानमपीति स्याम्प उभयोरपि पुत्रलमात्रविषयत्वादविषयसास्यम् द्वयोरपि कायोपशमिकभाववृत्तित्वाद्भावसाम्यम, द्वितयस्यापि सामाद्दर्शित्वात् प्रत्यक्षत्वसाभ्यम् । एवमन्याऽपि प्रत्यासतिरभ्यूोति गाथाऽर्थः ॥ ५७ ॥
अथ केवलज्ञानस्य सर्वोपरि निर्देशे कारणमाहकेपलमुचमनसामिचावसायमा जाओ।
Jain Education International
पाण
इत्यं च महसुयाई, परोक्खमियरं च पञ्चक्खं ॥ ८८ ॥ अन्ते सर्वज्ञानानामुपरि केवलज्ञानमभिहितम् । कुतः ?, इत्याह-भावप्रधानत्वान्निर्देशस्य उत्तमत्वात्, स सर्वोत्तमं हि केवलज्ञानम अतीतानागतवर्तमान निःशेषज्ञेयस्वरूपाश्वभासित्वादिति । यथा च मनःपर्यायज्ञानस्य यतिरेव स्वामी, तथा केवलज्ञानस्यापि ततो यतिस्वामित्वसाम्याद् मनःपर्यायहकेवल ज्ञानमभिहितम् । तथा समस्ताऽपरज्ञानानामवसान एवास्य लाभादवान एव निर्देश इति । तदेवमुपन्यासक्रमे समर्थिते सत्याह कश्चित् नन्वेतानि पञ्च ज्ञानानि किं परोकस्वरूपाणि, आहोश्वित् प्रत्यक्षाणि ? इति । अत्राऽऽह - ( इत्थं चेत्यादि ) पतेषु पञ्चसु ज्ञानेषु मध्ये मतिश्रुते परोक्षे, इतरस्ववध्यादिज्ञानत्रयं प्रत्यक्कमिति गाधार्थः ॥ ८८ ॥ विशे० ।
(५) तथा चाऽऽगमः
विहे गाणे पत्ते । तं जहा - पञ्चक्खे चेव, परोक्खे चेत्र । पच्चक्खणाणे डुविहे पत्ते । तं जहा - केवलणाणे चेव, लो केवलणाणे चैत्र ।
ज्ञानं विशेषावबोधः अति मुझे अनुपा ज्ञानेनात्मान
"
1
1
न तत्प्रत्यक्षमव्यवहितत्वेनार्थ सा कात्करणादक्षमिति । श्राह च "असो जीवो मोषणगुण जे से पह यह मार्ग जंपा तिथि १ इति परेभ्योऽक्षापेक्षा पुलमयत्वेन इन्द्रियमनोज्योकस्य जीवस्य तत्पद्येकं निरुविशादिति आह बस पोलकथा, जं विदिषमणारा तेण तेहितो जे गाणं परोक्तम
1
माणं वा " ॥ १ ॥ इति । अथवा परैरकं संबन्धनं जन्यजनकनावलकणमस्येति परोकम् । इन्द्रियमनोव्यवधानेनाऽऽत्मनोऽचैप्रत्यय कर्मसाक्षात्कारीत्यर्थ स्था० २०१० प्रत्य कज्ञानभेदाः पञ्चखदेते द्विविधं ज्ञानं च केवलाननेदाः 'केवलण्यास' शब्दे तीमा ६४७ पृष्ठे गताः)
"
,
(५) केवल दुविहे पाचे ओहिणाचे म पलबणाने देव || स्था० २ ० १४० आ० प० । आर० । संथा । कर्म० सम्म० ।
6
"
अवधिज्ञानमेव आदि शब्दे सुनीया १४० पृष्ठे गतः मन:पर्ययज्ञानमेवा 'मणपणान शब्दे
3
1
परोकखथा दुविदे परसा तं जहा आणि बोधियथा व सुवणावे चैव । (परोहाननेदाः परोक्ष शन्दे ब
(७) स्वाम्यादिभेदाद् मतिश्रुतभेदः । साम्प्रतं "जं सामिकाम-कारण-विपरोक्त तुला() इति यदुकं प्राक, तदुपजीव्य परः प्राऽऽह
33
सामित्ताइविसेसा - भावाश्रो महसुएगया नाम । लक्खणनेयादिकयं, नाणत्तं तयविसेसे वि ॥ ६ ॥ परः प्राऽऽद ननु पूर्व मतिश्रुतयोः स्वामिकानाऽऽदिनिः तुल्यत्वमभास्ता कर्षणमनुष्ठितम्पत एवं सति
For Private & Personal Use Only
www.jainelibrary.org