________________
पापा
इत्याह
शब्दमनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घटः' इत्याधन्तजन्याकारमन्तः शब्दो खाम्बितमिन्द्रियाऽऽदिनिमित्तं य लहानमुदेति तच्छ्रुतज्ञानमिति । तच कथंभूतम 'निकायसिनमति 'निजकः स्वस्मिन् प्रतिभासमानो योऽसौ घटादिरर्थः तस्योतिः परस्मे प्रतिपादनं तत्र समर्थ कर्म निजकार्यों किमर्थमभावार्थ:-शोखसहितं विज्ञानमुपस्वप्रतिभासमानार्थप्रतिपादकं शब्दं जनयति तेन पर प्रत्यायते इत्येवं निजकार्थीसमर्थमिदं भवति, अभिलाप्यवस्तुविषयमिति यावत् स्वरूपविशेषत शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्थोक्तिसामर्थ्याऽव्यभिचारा दिति । ( मइसेसं ति ) शेत्रमिन्द्रियमनोनिमित्तश्रुतानुसारेण दादिकानं तम्मविज्ञानमित्यर्थः । अत्राऽऽह कश्चिद ननु यदि शब्दसहिताय शेषं तु मतिज्ञानम तदा वक्ष्यमाणस्वरूपोऽवग्रह एवं मतिज्ञानं स्यात् न पुनपायादयः तेषां शब्दलेख सहितत्वात् मतिज्ञानद न चैते प्रसिद्धाः, तत् कथं श्रुतज्ञानलक्षणस्य नातिव्याप्तिदो षः ?, कथं च न मतिज्ञानस्याव्याप्तिप्रसङ्गः ? । अपरं च अङ्गा
विदिषु"मक्सर स सम्म साईयं तु सपजयसिच" इत्यादिषु च श्रुतभेदेषु प्रतिष्ठानभेदस्वरूपाणामवप्रहाऽऽदीनां सद्भावात् सर्वस्याऽपि तस्य मतिज्ञानत्वप्रसङ्गातू मतिज्ञान नेदानां चेहापायाऽऽदीनां सामिलापत्येन श्रुतज्ञानरप्राप्त्रज्ञ स्वायते-बताबकम् अवग्रह एव मतिज्ञानं स्यात्, न त्वीहाऽऽदयः तेषां शब्दोवसहितत्वात् । तदयुकम्। यतो यद्यपि उदयासा जिलापाः तथापि न ते रूपतानानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात् । अथावग्रहाऽऽदयः श्रुतनिष्ठिता एसिया प्रोक्ताः युक्तितोऽपि चेदाऽऽदिषु शब्दानि संकेतकालायाकर्मितानुसरणमन्तरेण न संग, अतः कथं न तेषां श्रुतानुसारित्वम् । तदयुक्तम् । पूर्व श्रुतपरिकर्मितमतेरेवैते समुपजायन्त इति श्रुतनिश्रिता उच्यन्ते न पुनर्थबहारका नुसारित्यस्य सुरिकम्प्रियमस्य पर्यायं तं सुनिि दि। यदपि युक्तिमतदपि न समीचीनम, सं केन कालानिशब्द परिकर्मिहर दनुसरणमन्तरेणापि विपपरापूर्वकविविधचनप्रवृत्तिदर्शनात न हि पूर्ववृत्तसंकेत अन्य हारकाले प्रतिविकात पूर्वमबागतमित्येवंरूपं संकेत तथाकमन्ये पतदि स्थमभिहितमित्येवं प्रन्थं चानुमन्तो दृश्यन्ते अभ्यास पाटवान् तदनुसरण कल्पना वृतेः । यत्र तु श्रुतानुसारित्वं रात्र घुतरूपताकाभिरपि न निषिध्यतानुसारित्याजवेनाभादायधारणानां सामस्त्येन मतिज्ञानत्वान्न मतिज्ञानलक्षणस्याव्याप्तिदोष:, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव साऽभिलापज्ञानविशेषेषु जावाढू न श्रुतज्ञानलक्षणस्याऽतिव्याप्तिकृतो दोषः । अपरं च 'मतिपूर्वमेत्र श्रुतम्' इति वक्ष्यमाणवचनात्प्रथमं शब्दाऽऽद्यवग्रहणकाऽवग्रहाऽऽदः समुपजायन्ते पते चालुतानुसारित्वाम्मतिज्ञानम यस्तु भेदेषु भूतानुसारी ज्ञानविशेषः सत
Jain Education International
( १७४२ )
अनिधानराजेन्ऊ |
-
पाण
ज्ञानमङ्गविष्ठा मेदानां सामयेन म तिज्ञानत्वाभावा हाऽऽदिषु च मतिभेदेषु नाऽनुसारित्वाजा येन त्वाऽसंजय संकीर्णतादोष उप्युपपद्यत इति सर्व सुस्थम् । न चेह मतिश्रुतयोः परमाणुकरिणोरिवाऽऽत्यसिको जेदः समयेीयः यतः मागियो कम् विशिष्टः कि मतिविशेष पत्र पुरस्तादापे व ते पक मतिज्ञानं सज्जनकान न च वकम्ययोः परमा कुजवतु कारकात पत्र, स चेहाऽपि विद्यते, मतेः कारणत्वेन श्रुतस्य तु कार्यस्वेनाभिधास्यमानत्वात्न कार्यकारणायेरिका नंद कनककु एकलाऽऽदिषु मृत्पिएम कुराकाऽऽदिषु च तथाऽदर्शनात् । तस्मादपेक्षयानपवादाद्यपेक्षया तु सा पिस्यात् साभिलापानमा मतिज्ञानम अश्रुतानुसारि
शब्दस्य
सङ्केताल तथा व्यवहारकाले अनुसरणात् । तातु, श्रुतानुसार्ये कालप्रवृत्तस्य तप्रधा शब्दरूपस्य श्रुतस्य व्यवहारकालेऽवश्यमनुसरणादिति स्थि तमिति गाथार्थः ॥ १०० ॥
अथ श्रुतज्ञानलक्कणस्याऽव्याप्तिदोषमुद्भावयन्नाद परःजइ सुयलक्खणमेयं, तो न तमेगिंदियाण संभवइ । दवाभाव व नायसूयं सुतः
॥ १०१ ।। यदि ज्ञानस्येदमग्राथोकं लणमिध्यते बुतानुसा रि ज्ञानं यदि श्रुतमभ्युपगम्यत इत्यर्थः, तदा तदेकेन्द्रियाणां न संजवति न घटते, शब्दानुसारित्वस्य तेष्वसंभवात् तदसं अवश्य मनःप्रभृतिसमवायमिदि या नियमं यमाणं तं जहा मइाणी य, सुयअन्नाणी य" इति वचनादे केन्द्रियाणामपि श्रुतमात्रम् इत्यव्यापकमेवेत अणन अत्रोत्तरमाह-दध्वसुपेत्यादि) द्रव्य शब्द स्तस्याभावेऽप्येकेन्द्रियाणां भावश्रुतमभ्युपगन्तव्यम, सुतयतेरिव । इदमुक्तं भवति - यद्यप्येकेन्द्रियाणां कारणवैकल्या
नास्ति तथापि स्वापाऽऽयवस्थायां साध्यामेरियाकारण कारणोपममात्र ना वश्रुतं केवलिष्टममीषां मन्तव्यम्; न हि स्वापाऽऽद्यवस्थायां साध्वादिः शब्दं न शृणोति न विकल्पयतीत्येतावन्मात्रेण तस्य नानाभावो व्यवस्था किंतु स्वापाऽऽद्ययस्थांतरका व्यक्तीजबद्भावश्रुतं दृष्ट्वा पयसि सर्पिरिव प्रागपि तस्य तदासीदिति व्ययिते, एवमेकेन्द्रियाणामपि सामग्रीय द्यपि व्यश्रुतानावः, तथाऽप्यावरणक्षयोपशमरूपं जावश्रुतसेयम परमयोगिभिदध्याहारयपरिग्रह मैयुनाऽऽदेवस्य दर्शनाच्चेति न करातेऽपि तावः तथाहि तोपगपरिणतार्तिभूदिति वा
मध्ये कया व्युत्पच्या सुप्तसाधोः श्रुतमभ्युपगम्यते । तत्राऽऽद्यपक्को न युक्तः सुपयोगासंभवात् । द्वितीयोऽपि न संगतः तत्र शब्दस्य वाच्यत्वात् तस्यापि च खपतोऽसंभवादिति । किंतु यस्माद् अम्बेति व्युत्पत्तिरि श्रीयते, एवं च श्रुतज्ञानावरण क्योपशमो वाच्यः संपद्यते, स च सुप्तयते, एकेन्द्रियाणां चास्तीति न किञ्चित्परिहीयते 1 इति गाथार्थः ॥ १०१ ॥
For Private & Personal Use Only
www.jainelibrary.org