________________
(१९३७) णागरिय अभिधानराजेन्दः ।
गाण णागरिय-नागरिक-त्रि. । नगरधर्मरुपयुक्त, सूत्र. ५ श्रु. ७ ह्यपयशःप्रधानानामपारसंसारसरित्पतिम्रोतःपतितानां परमप्र०
मुनिजनोपधृतलिङ्गविडम्बकानाम् मलं सन्तानपरिवृध्येति । णागरुक्ख-नागत--पुं० । स्वनामख्याते वृक्षनेदे, "णागरुक्खे केषां संबन्धी वाचकवंशः परिवर्द्धतामित्यादि । आर्यनागहनुयंगाणं । " स्था० ८ ग । प्रज्ञा० । स० ।
स्तिनामार्यनन्दिकपणाशयाणाम् । कथं नूतानामित्याह-व्याकपागलया-नागलता-स्त्री० । तियक्शाखाप्रसराभावादू लता
रणकरणजङ्गीकर्पप्रकृतिप्रधानानां, तत्र व्याकरणं संस्कृत शब्दकल्पेषु दुमविशेषेषु, जं०१ वक-परा० । जी०। प्रज्ञा । यस्य
व्याकरणं,प्राकृतशब्दव्याकरणं,प्रश्नव्याकरणं च करणं पिएम
विशुद्भयादि । उक्तं च "पिंडविलाही ४ समिई ५, नावण १२ प. तिर्यक तथाविधा शाखा प्रशाखा वा न प्रसृता सा लतेत्यनिधीयते । रा०। जी । मौ० । प्रज्ञा ।
मिमा य१२इंदियनिरोहोशपडिलेहण २५ गुत्सीओ३, अभिग.
हा ४ चेव करणं तु"॥१॥ भङ्गी भङ्गबहुलं श्रुतं कर्मप्रकृतिः प्रतीणागलयामंकवग-नागसतामण्डपक-पुं० । नागलतामयमएलप.
ता। पतेषु प्ररूपणामधिकृत्य प्रधानानाम । नं० । प्रा० चू० । को जी०३ प्रति। णागलोगेस-नागलोकेश-पुं०। उरगपती, अष्ट०१० अष्टः ।
णागिंद-नागेन्छ-पुं० नागराजे नागकुमाराणामिन्छ, "असुणागवर-नागवर-पुं० । प्रधानगजे, औ० । जं०। गजधरे, तं०।
रिंदसुरिंदणागिंदा ।" स० । स्वनामख्याते साधुकुले, " नागे
जगच्छगोविन्द-वकोऽलङ्कारकौस्तुभाः। ते विश्ववन्द्या नइस्तिप्रधाने, भ. श० ३३ उ० । नागसमुहाधिपती देवे, सू०
म्द्यासु-रुदयप्रभसूरयः॥६॥" स्या० । तमुत्पत्तिश्च महा दु. प्र०१६ पाहु । चं० प्र०।
जिंक्वान्ते पोतहारा धान्यागमने जाते जिनदत्तः श्रावको नागे. णागवसु-नागवसु-पुं० । प्रतिष्ठानपुरे नागश्रियाः पत्यो मागद
छनामपुत्रसहितो वज्रसेनसूरीणामन्तिके दीक्षां जग्राह, ततो तपितरि, आ० क० । श्राव० । प्रा० चू।
नागेन्शाखा प्रवृत्तेति भाति । कल्प० कण । णागवाण-नागवाण-पुं०। दिव्याश्वभेदे, जी. ३ प्रति०। । णागिल-नागिल-पुं० । कुमारनन्दिनः स्त्रीझोलसुवर्णकारस्य णागवीही-नागवीथी-स्त्री. हयवीथ्यां, ऐरावणपदे, “भ-| मित्रे श्रमणोपासके, प्रा०म० अ०२खएम। गच्चविशेषाश्रिते. रणीस्खाल्यानेयं, नागाख्या वीथिरुत्तरे मार्गे। " स्था० ठा।
षु साधुषु, कल्प०८ कण। यथा नागिला रजोहरणमूर्वमुखं
कृत्वा कायोत्सर्ग कुर्वन्ति । व्य०१०। धातकीखएमपूर्वविदे. णागसाहस्सी-नागसाहस्री-स्त्री० । नागकुमारदेवसहने, स.
हेषु नन्दिग्रामपतौ ललिताङ्गदेवदेव्याः स्वयंप्रनायाः पूर्वभवजी७२ सम० । नागिलभार्यायां निर्नामिकाया मातरि, प्रा. वनिर्नामिकायाः पितरि, प्रा. क० । क । प्रा० चू० । श्रा० म०।
णागी-नागी-स्त्री० । सर्पिण्याम, " मायामई अणागी, णि. णागसिरी-नागश्री-खी० । प्रतिष्ठाननगरवास्तव्यनागवमु
यमिकवमवंचणाकुसला।" मायाऽऽत्मिका नागी निकृतिकपटश्रेष्ठिभार्यायां, नागदत्तमातरि, ज्ञा० १ श्रु० १४ अ० ।
वञ्चनाकुशला। आव० ४ अ०। चम्पानगरवास्तव्यसोमद्विजस्य नार्यायाम, यया धर्मरुचये बि. षयुक्तानं दत्तं पश्चाद् भवेषु भ्रान्स्वा द्रौपदीजन्म लब्धम् श्रा० णामइज्ज-नाटकीय-न । नाटकप्रतिबद्धपात्रे, ज्ञा०१ श्रु०१ क० । श्रा० चू।
भ० । विपा०। णागसुदाढ-नागसुदाढ-पुं० । सुदाढनामके नागकुमारे, सच | पाडणी-नाटकिना-स्त्री०। नर्तक्याम्, वृ० ३१० । तत्प्रतिपूर्वभवे सिंहस्त्रिपुष्टेन विदारितो नागकुमारतयोपपन्नो वीरजि- पादके श्रुते च । स्था०६ मा० । संथा। जं० । अनु० । श्रा. नाधिष्ठितां नावं बोलितुमारब्धः। श्रा० क०।
म०। (द्वात्रिंशद्विधिनिम्नं नाटकं नट्ट' शब्देऽस्मिन्नेव भागे पागमुहम-नागसूक्ष्म-न० । स्वनामख्याते मिथ्याक्परिकल्पि-
उत्ता ) ते श्रुते , तदानीं नोपलच्यते । अनु०।।
वामग-नाटक-न० । अभिनयविशेषे, वृ०। णागसेण-नागसेन-पुं० । उत्तरचावालायां जाते स्वनामके गृ
___णर्ट होई अगीयं, गीयजुयं नामयं तु णायव्यं । हपती, स च उत्तरचावालायां स्वामिनं वीरेण प्रतिसम्भि- । इहागीतं गीतविरहितं नाट्यं भवति, यत्पुनर्गीतयुक्तं तनाटकं तवान् पश्च दिव्यानि जातानि । कल्प० ६ कण । श्रा० ज्ञातव्यम् । बृ० १ उ०। क० प्रा० म० । आ० चू।।
णाहीय-नामीक-पुं०। नामीवद्यस्य फलानि स नाडीकः। वनस्पपागहत्थि ण-नागहस्तिन-पुंoआर्यनन्दिसक्षपणशिष्ये,(नं०) ।
तिविशेषे, न. १० श० ७ उ०। वकृत वायगवंसो, जसवंसो अज्जनागहत्थीणं । णाण-ज्ञान-म० । झातिहीनम, भावेऽनट्प्रत्ययः । अथवा शा. वागरणकरणभंगिय-कम्मप्पयमीपहाणाणं ॥ ३४ ॥ यते वस्तु परिच्छिद्यतेऽनेनेति ज्ञानम. करणेऽनट् । नं० । पा.। (वकुट इत्यादि ) विनेयान् वाचयन्तीति वाचकाः, तेषां वं. भनु । नि० चू०। पं० सं० । सम्म• । कर्म० । "झो जाणशः क्रमभाविपुरुषपूर्वप्रवाहः, स वर्दतां वृधिमुपयातु, माकदा- मुणी" ॥ ४॥ इति जानाते णमुणाऽऽदेशस्य बाहुलकचिदपि तस्य वृकिमुपगच्चतोविच्छेदोभूयादिति यावत वर्धता. स्वान्न मुणाऽऽदेशः। प्रा०४ पाद । "म्नझोर्णः" ॥ ७।२।४५॥ मित्यत्राशंसायां पञ्चमी।कथंभूतो वाचकवंशः?,श्त्याह-यशो- इति इनागस्य णादेशः । प्रा०२ पाद। उत्त । विमर्शपूर्वके योबंशो मूतों यशसा वंश श्व पर्वप्रवाह श्व यशो. घे, उत्त.१०। संविज्ञानमवगमो भावोऽभिप्राय इत्यनथीबंशः, अनेनापयशाप्रधानपुरुषवंशव्यवच्छेदमाह । तथा तरम: प्रा. म.१ .१ ख एम | न्य० । यथास्थि
'४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org