________________
पाण
(was) श्रभिधानराजेन्द्रः ।
तपदार्थपरिच्छेदने, आचा० १ ० ३ श्र० १० । द्वा० । अष्ट० स्था० | व्यपययविषये बोधे, स्था० ३ वा० २ उ० । विशेषाबोधे, औ० । अष्ट० । स्वपरपरिच्छेदिनि जीवस्य परिणामे कानावरणविगमय के तत्वार्थपरिच्छेदे चाचा ०१०१००६ उ० । अष्ट० । स्था० । औौ० । सवप्रधानायां बुद्धिवृत्तौ द्वा० २द्वा० । (१) पर्यायार्थिकस्य विशेष एव वस्तु, स एव गृह्यते येन तज्ज्ञानमभिधीयते । " " विसेसियं नाणं । सम्म० २ काण्ड । ज्ञातिज्ञानमिति भावसाधनः, संविदित्यर्थः । ज्ञायते वाऽनेनास्माद्वेति ज्ञानं तदावरणस्य कयः, कयोपशमो वा । ज्ञायते वाऽस्मिन्निति ज्ञानमात्मा, तदावरणक्कयक्षयोपशम परिणामयुक्तो जानातीति वा ज्ञानम् । स्था० ५ ग० ३ उ० । “एगे जाणे । " नं० प्र०म० । ज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनातिकानदार
पोपमा चिहानमाचरणपरम पर्यायविशेषः सामान्यविशेष के वस्तुनि विशेषांशग्रहण
सामान्यांपादक ज्ञानपञ्चकाङ्गानप्रयदर्शनचतुष्टरूप तथानेकमध्यवोचसामान्यात एकमुपयोगापेका वा तथादि
तो बहूनां योधविशेषाणामेकदा संवेयुपयोगत एक एव संवत्कोपयोगत्वाद् जीवानामिति । स्था० १ ठा० | उत्त० | (२) कामानिगाणं पंचविहं पत्तं । तं जहा - प्रानिणिबोहियाणं, सुयणाणं, प्रहिणाणं, मणपज्जवणाणं, केवलणाएं ।
पंच समित्यादि) ज्ञातिनिं जाया। अथवा ज्ञायते वस्तु परिनेनेतिनं करणेऽन शेषास्तु यो मन्दमतीनां संमोहतुत्योपदिश्यन्ते । पञ्चेति संख्यावाचकः, विधानं विधा, "उपसर्गादातः " ॥ ५।३। ११० ॥ इत्यप्रत्ययः । पञ्च विधाः प्रकाश यस्य तत्पञ्चविधं पञ्चप्रकारे प्ररूपितं तीरधरैरिति समवसयते, अन्यस्य स्वयं प्ररूपकत्वेन प्ररूपणासंभवात् । नं० । ज्ञानं
कर सकाशाविलम्बि समस्त वस्तुस्तोम साक्षात्का रिकेवलप्रया पञ्चविधमेव प्राप्तं, गणधरैरपि तीर्थकृद्भिरुपदिइयमानं निजप्रज्ञया पञ्चविधमेव प्राप्तं न तु वक्ष्यमाणानीत्या द्विभेदमेवेति । अथवा प्राशासीर्थक्रादासं प्राज्ञाप्तं, गणधरैरिति गम्यते प्रागंणरेतीकरादित्यनुमीयते युदाहरणोपदर्शनार्थः माभिनिबोधकानं ज्ञानमय विज्ञानं मनःपर्यायज्ञानं, केवलज्ञानं च । नं० ज० रा० । कर्म० सूत्र ० ध० २० । विशे० ॥ श्र० म० । श्रातु० । प्रव० । दर्श० । अनु० । (३) ज्ञानकारणानि -
1
ननु सकलमी का येकस्वभाव, सतो ज्ञानं इप्त्येकरावयाविशेषे किंकृत प्रतिनियोधिकाऽऽदिभेद इयभेदक प्रति चेत् तथादि-वार्तमानि वस्याभिनि बोधिकस्य ज्ञानस्य ज्ञेयं, त्रिकालसाधारणः समानः परिनामो भवनिगोचरःस्य रूपाणि अधिकानस्य, मनोद्रव्याणि मनःपयवज्ञानस्य समस्वपर्ययान्वित सर्वे वस्तु केवलज्ञानस्य देवसमीचीनम् । एवं सति केवलज्ञानस्य दयाहुज्यतया दादास्पनैः। यानि च ज्ञेयानि प्रत्येकमानिनि बोधिकाऽऽदिज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गादविषयत्वात्, तथा च सति
Jain Education International
याण
सत्यप्रसङ्ग मानिनिबोधिकाऽऽदिज्ञानतुष्टयविषयजातस्य तेनाग्रहणात् । न चैतदिष्टमिति । श्रयोच्येत प्रतिपत्तिप्रकारजेइतः मिनिबधिकादिज्ञानभेदः थाहि न यादृशी प्रतिपत्तिराभिनिबोधिकस्य ज्ञानस्य तादृशी श्रुतज्ञानस्य किमयन्यादशी एवमवच्यादिकानानामप्रि तिपत्तव्यं ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः । तदव्ययुक्तम् एवं सम्येकस्मिन् अपि ज्ञानेऽनेकमे दस्तक । तथा दिवस देशका पुरुषस्वरूपमेन विविश्यमानमेकैकं ज्ञान प्रतिपतिप्रकाशनस्यं प्रतिपद्यते पिकः श्रेयान् स्था देत असत्यावारकं कर्मानेकप्रकार ज्ञानमप्येकतां प्रतिपद्यते, ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनाउदो तथाऽभिधानात्। ततो नमपि पञ्चपा प्रहृष्यते, तदेतदतीव युक्त्यसङ्गतम् । यत भाचार्यापेक्तमावारकमत - बार्यभेदादेव तद्भेदः, आचार्य च इप्तिरूपापेक्षया सकलमध्येकरूपं ततः कथमावारकस्य पञ्चरूपता, येन तद्भेदाद् ज्ञानस्यापि पञ्चविधो भेद उशीर्येत ? अथ स्वभावत एवाssमिनिबादको हास्य दोन स्वाय पर्यनुयोगमश्नुते न खलु किमि ददनो दहति नाकाशमिति कोऽपि पर्य नुयोगमाचरति । अहो महती महीयसो भवतः शेमुषी । ननु यदि स्वभावत एवाभिनिबाधाऽऽदिको ज्ञानस्य भेदः, तहिं भगवतः सर्वज्ञत्वदानि तथादि-ज्ञानमात्मनो धर्मः तस्या भिनिबोधाऽऽदिको भेदः स्वभावत एव व्यवस्थितः, ततः कीणाssवरणस्यापि तद्भावप्रसङ्गः। सति च तद्भावेऽस्मादृशस्येव भगवतोऽप्यसंवत्वमापद्यते, केवलज्ञानजावतः समस्तवस्तुपरिच्छेदाद नासत्यमिति चेत नतु यदा केवलोपयोगसंभवः, तदा भवतु भगवतः सर्वज्ञत्वं यदात्वाभिनिबोधकादिज्ञानोपयोगः तदादेशः परिवादमा स्येव तस्यापि बलाद सर्वेशत्वमापद्यते । न च वाच्यं तस्य तडुपयोग एव न भविष्यत्यात्मनः स्वभावत्वेन तस्याऽपि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात्, केवलज्ञानानन्तरं केवलदर्श नोपयोग योगकाले सर्व शेषज्ञानोप्रयोगकाले चासत विरुद्धमतोऽनिमिति ।
श्राह च
"नन्नेगसदावत्ते, अनिणिबोहाइ किं कश्रो श्रो ? । नेयविसेसान चिय, न सञ्चावसयं जओ चरिमं ॥ १ ॥ अह परिनिविसेसा नेगम्यगमेयभावाच । आवरणविनेो विदु, सन्नावभेयं विणा न जवे ॥ २ ॥ तम्मिय सइ सब्वेसिं, स्त्रीणावरणस्स पावरै जावो । तद्धमतान चिचय, जत्तविरोहा स चाणिठो ॥ ३ ॥ अरात्रि असन्वन्नू, श्रनिणिबोहाइनावश्र णियमा । केवल भावाउ चिय, सब्वन्नू नणु विरुरुमिण" ॥ ४ ॥ तस्मादिदमेव युक्तियुक्तं पश्यामो यडुतावग्रहशानादारभ्य यावदुत्कर्षप्रापरमावालमध्येकं तथा सकलसंज्ञितम, अशेषवस्तुविषयत्वाभावात् । अपरं च केवलिनः तच्च सकलमसंज्ञितमिति द्वावेव भेदौ । उक्तं च-" तम्हा अवग्गदाश्र, आरज्य गमेव नाणत्ति । जुत्तं ब्रउमत्थस्सा; सगलं इयरं च केघालणो ॥ १ ॥ "
अत्र प्रतिविधीयते तत्र यत्तावदुक्तं सकलमपीदं ज्ञानं इयेकस्वभावं तो इप्येकस्वभावत्वाविशेषे कि कृत एष आभिनिबोधाऽऽदिको मेद इति ? । तत्र शप्त्येकस्व
For Private & Personal Use Only
www.jainelibrary.org