________________
(१९३६) निधानराजैन्यः ।
यागज्जया
तुपायसिद्धिं साथ तेण न तु पयच्छेमि अं सावज्जुवसो, मुणीण जो कप्पर भइ ! ॥ २६ ॥ तो इमो विज्ञपि समणोवासगकिरियं विददाई ॥ २७ ॥ तित्यागयाण सूरी- वंद देश चरणकमलेसु । कुलसणेण पुरनो ठाउं सब्वेसि सङ्घाणं ॥ २८ ॥ गुरुचरणं तो काउं, नियमउलिं नमइ तयणु गंधेण । लक्बस लखलखो, मोदी सर्व ॥ २६ ॥ तेषं घोसनियरेण पायसेवं स कुइ एसो तन्त्रसन गयणे कुक्कुरु व उप्पड पमइ पुणो ॥ ३० ॥ पुणरागरण गुरुणा, दिठो पुट्ठो य कहर सो एवं । पहु ! तुह पायपसायं, गंधेण मए श्मं नायं ॥ ३१ ॥ पडु ! पलिव कहसु सम्मं, जोगं जेणं हवामे सुकयस्थो । गुरुवरसेण विना जग्दाति सिद्धी ॥ ३२ ॥ सोसियादो, मस्स अहो ! देखाए नाम्रो चम्मो तह ओसहिगणो च ॥ ३३ ॥ नाही मुद्दे श्य चिति मह सूरी ।
जर दोसि मज्ऊ सीसो कमि तो तुइ अहं जोगं ॥ ३४ ॥ सो आइ नाइ ! नाहं, सचो जश्धम्मभारमुव्वहिडं । किं तु पदु ! तुह समीवे, गिहत्यधम्मं पवज्जिस्सं ॥ ३५ ॥ करे मणि- सूरिणा गाहियो इमो सम्मं । सम्मत मूलममलं विद्दिधम्मं पद्मणिमो य इमं ।। ३६ ।। सहियतंडुलसमले पावलेवमेति । कुण तह थियमेसो, जाया नहगमणबद्धी से ||३७|| ती पासो दे पाच पुरं ठाव नामे ॥ ३८ ॥ गिरिनारगिरिसमी, तुरगसुरंगासारमंत्र चेपमुहं विदियं, तें नेमिस्स जन्ती ॥ ३५ ॥ एवं गित्यधम्मं, जिणसास व कारुण । इहपरलो कल्लाण-भायणं एस संजाश्रो ॥ ४० ॥ नागार्जुनस्येति फलं विशिषे सन्धवस्य निशम्य सम्प गुणेऽत्र निःशेषगुणप्रधाने, कृतप्रयत्ना नचिका भवन्तु ॥ ४१ ॥ ध० र० । अ० क० स्वनामख्याते काव्यामिभ्यधनेश्वरे, "कास्यामित्यधनेश्वरेण महता, नागार्जुनेनाति । पायास्तम्भनके पुरे स भवतः, श्रीपार्श्वनाथो जिनः ॥ १ ॥ " ती०५ कल्प ।
ग्रामणिय - नाम्प न निर्मन्थनावे संयमाने सुत्र० १ श्रु० ७ ० ।
4
ागदंत-नागदन्त-पुं० । गजदन्ते, तदाकारे गृहानिर्गते न - कुष्ट ३ प्रति० रा० (वर्णकस्तु जय ' शब्दे विजयद्वारस्य नैषेधिकी वक्तव्यताऽवसरे वर्णयियते) लागदच नागदच पुं० [स्वनामस्याले राजपुत्रे, स च पूर्वभवे कुनकसाधुः कोपेन मृतो ज्योतिष्केषूपपद्य ततश्च्युतोराजसुततयोत्पन्नः प्रब्रजितः कोपरूपं भाषापायं परिहृत्य केव बलीनूय सिकः । स्था० ३ ठा० ४ ० दश० । ('अपाय शब्दे प्रथमभागे ८०३ पृष्ठे मस्य वर्षो वृतान्त उदाइतः पत्राणामन्यतमे प० 9 क्षण प्रतिष्ठानपुरवास्तव्य नागव सुश्रेष्ठिनः सुते, आ० क० भाव० श्र• खू० । ( स
Jain Education International
पतित इति
प्रवज्यायोग्यो समिष्यतिकर्मतां 'वियमिकम् (ए) शब्दे उदाहरिते नादाराधनामुग्धे लक्ष्मीपुरवास्तव्वद सपुत्रे आ
1
श्रा० खू० आ० म० । ( स च गन्धर्वकलानिपुणो गन्धवेनादस इति ख्यातः सपैकीडापर पूर्ववदेिवस वैधिकीदेति कषायप्रतिक्रमभिक्रमण 'उदारते) ब राजभार्यायाः सुभद्राया आत्मजस्य महावनकुमारस्य पूभवत्कजीवे मणिनगरवास्तव्ये स्वनामख्याते नरे, विपा० २ ० ७ अ० ।
या गराइ
पागदार - नागद्वार-न० । ती० ६ कल्प | सिकायतनानां प चिमदिवस्थे नागावासभूते द्वारे, स्था० ४ ठा० २३० ! लागधर- नागपर-पुं० हस्तिधारकपुरुष, मो० । यागपमिमा - नागप्रतिमा- खी० । नागदैवतप्रतिमायाम्, "ते सि णं जिमिमा पुरनो दो दो नागमिमाओ पाओ" जी० ३ प्रति० । यागपरियारशिया नागपाराखी नागा नागकुमारास्तेषां परिक्षा यस्यां प्रत्यपद्धती सा नागपरि कालिक तस्याधेयं चूर्णिकृता उपदर्शिता भावना" जाड़े म समणे मां परियट्टा ताहे कय संकष्पस्स चित्ते नागकुमारा तत्थत्था चेच तं समणं परियाति वदति नमसंति बहुमाणं च करैति सिंगनादितकज्जेसु य वरदा भवंति । " नं० पा० । यागपब्चय- नागपर्वत- जम्बूद्वीपे मन्दरस्य पश्चिमेन तो दाया महानद्या उत्तरेण वक्षस्कारपर्वते, स्था० ५ ० २३० । " दो जागपव्वया ।" स्था० २ ठा० ३ ४० | जं० ॥ धामपुष्क- नागपुष्य-१० नायकेशरकुसुमे, जं० ४ यागपुर-नागपुर-१० हस्तिनापुरे राजधानीलक्षणे कुरुनपदप्रधाननगरे, स्था० १० ठा० । ० । लागवल्ली - नागवली-ख० साम्बूलीतायाम, आचा० १ अ० अ० १४० ।
०
एागभद्द - नागभद्र पुं० । सूत्र० १० ४ श्र० २० । नागद्वीपाधिपतौ देवे, सू० प्र० ११ पाहु० चं० प्र० । लागनूप ना गत १० रादायातस्य उदग णस्य प्रथमे कुले, कल्प० ० कण ।
यागमह - नागमद्- पुं० | नागदेवताके उत्सके भाचा० २०१ खू० १० २४० ।
णागमहानद्द - नागमहानद्र- पुं० । नागाऽऽयद्वीपाधिपतौ देवे, सू० प्र०१६ पाडु० चं० प्र० । बिद्यागपदावर नागपद्दावर पुं० भागसमुद्राधिपती देवे, सू०
प्र० ११ पाहु० । खं० प्र० । नागमित्त नागमित्र पुं० । मार्यमहागिरिशिष्याणामन्यतमे, स्था०
३ ठा० ४ उ० ।
सागर-नागर- पुं० । स्त्री० । नगरवासिनि, कल्प० ३ कण | श्रा० म० । प्रश्न• । देवरे, नागरङ्गे, जम्बरनेदे, वाच० । वेलंधरनागराणं शागरा नागराज पुं० नागकुमारे स० [१७ सम० | स्था० । अष्ट० । अनन्ते, सर्पे, ऐरावते, गजे
च। वाच० ।
For Private & Personal Use Only
6
39
www.jainelibrary.org