________________
(१९३५) पागकेउ प्राभिधानराजेन्ः।
पागज्जण पथाशक्ति तपोनिरत भागामिन्यां पर्युषणायामवश्यमष्टमं गुणविभावकलियो, सक्किरियालंकित्रो हरसहो। करिष्यामीति मनसि निश्चित्य तृणकुटीरे सुप्वाप । सदा च लक्षणगंधु ब्व सम-त्थि तस्स एगो पवरसीसो ॥३॥ लब्धावसरया विमात्रा मासन्नप्रदीपनकादम्मिकणस्तत्र निक्कि- सो बालो विमवास-पाइलागुणरयणरोहणसमाणो। तः, तेम च कुटीरके ज्वलिते सोऽपि मृतः, अष्टमध्यानाच भयं प्राणिय चउत्थरसियं, कया विडय कहा गुरुपुरमओ।४ श्रीकान्तमहेभ्यनन्दनो जातः । ततोऽनेन पूर्वभवधिम्तिसमष्टम- अंबं तंबच्छीए, अपुफियं-पुष्फदंतपंताए । तपः साम्प्रतं कृतं, तदसी महापुरुषो लघुकर्माऽस्मिन् मधे मवसालिकजियं नव-बहुर कुमएण मे दि.॥ मुक्तिगामी यत्नात् पालनीयः, भवतामपि महते उपकाराय तो गुरुणा संलचो, बच्चा परित्तो सि पढसि जं एवं । भविष्यतीति उक्त्वा नागराजः स्वहारं तत्कण्ठे निक्तिप्य सो प्राह मह विहिज्जउ, पायारेणं पसाउ ति ॥६॥ स्वस्थानं जगाम । ततः स्वजनैः श्रीकान्तस्य मृतकार्य विधाय तह विहिए गुरुणा तो, जण पालिसी सि सो वुत्तो। तस्य नागकेतुरिति नाम कृतं, कमाश्च स बाव्यादपि जितेम्ब्यिः बसिद्धिजुमो बाई, विभो सूरीहि निययपए ७॥ परमश्रावको बनूव । एकदा च विजयसेनराजेन कश्चिद काया बि बसहिबाहि, बक्वित्तो सो कहिं वि कजम्मि । अचौरोऽपि चीरकलङ्कम इतो व्यन्तरो जातः समप्रनगरवि- जा चिहह ता तहियं, संपत्ता वाइणो के वि॥८॥ घाताय शिलां रचितवान्, राजानं च पादप्रहारेण रुधिरं वमन्तं पुच्छति प्रिनिलयं, कहर श्मो बंकदोहरपहेण । सिंहाऽऽसनाद् भूमौ पातयामास । तदा स नागकेतुः कथ- कालविसंबकर बहु, बसही सयं पुणो पत्तो हा मिमं सवप्रासादविध्वंसं जीवन् पश्यामीति बुद्ध्या प्रासादशि- दाउ कवामे कवमे-ण सुबह जा मुणिवरो तहिं ताव। खरमारुह्य शिलां पाणिना दः । ततः स व्यन्तरोऽपि तत्तपः- पत्ता बाई पुच्चं-ति कत्थ पावित्तो सूरी ॥१०॥ शक्तिमसहमानः शिलां संहृत्य नागकेतुं नतवान् । तवचनेन अह पभणति विणेया, सुहं सुहेणं सुवंति किर गुरुणो। . नूपासमपि निरुपवं कृतवान् । अन्यदा च नागकेतुर्जिनेन्पू- उवदासकर विहिमो, कुक्कुमसहो तो तेहिं ॥ ११॥ जां कुर्वन् पुष्पमध्यस्थितसण दटोऽपि तथैवाऽव्यसो नाव- गुरुणा वि विरालीप, सद्दो बिहियो कहंति तो पप । नाऽऽरूढः केवलज्ञानमासादितवान्, ततः शासनदेवताऽर्पितमु. लीलाइतए जिणिया, अम्हे सब्वे वि मुणिनाह !॥१२॥ निवेषश्चिरं विहरति स्म । कल्प०१ कण ।
दिज्जउ दंसणमिहि, तो बहु उट्टे सो तयं सहुयं । णागकेसर-नागकेशर-पुं० । स्वनामख्याते पुष्पप्रधाने बनस्पती, दरुं तज्जिणणत्थं, पवारणो इय पयंपंति ॥ १३ ॥ वाचा आव.
पालित्तय किसु फुडं, सयज्ञ महिमंडलं भमंतेण । णागग्गह-नागग्रह-पुं० । नागावेशोत्थे ज्वराऽऽदौ, जी०३ प्रति
दिको कह विसुओ बा, चंदणरससीमलो अम्गी ॥१४॥
"श्रीकालः सरिराजो नमिविनमिकुलासरत्नायमानणागघर-नागगृह-न० । उरगप्रतिमायुक्ते चैत्ये, शा० १७०८
स्तच्छिण्यो वृद्धवादी द्विजकुलतिलकः सिद्धसेनो बनूव ।
वित्राणः कूटनिकां कपट इति जने विभुतो विश्वरूपः, णागजम नागयज्ञ-पुंगनागपूजायाम,नागोत्सवे,ज्ञा०१०८०
संजातः संगमोऽयं तदनुच गणभृत् पादसिप्तस्ततोऽहम ॥१५॥" णागजसा-नागयशस्-स्त्री० । पन्थकपुध्यां ब्रह्मदत्तचक्रिभार्या
इय जिणपवयणनयन-ससिणो बरवाणो महाकवियो। याम, उत्त०१३ अ०।
कहियनियपुवपुरिसे, प्रणियं पासित्तपणेयं ॥१६॥ पागज्जुण-नागार्जुन-पुं० । हिमवदाचार्याणां शिष्ये, (नं0) प्रयसानिघायनि-म्मियस्स पुरिसस्स सुदहिययास । मिउमद्दवसंपएणे, अणुपुब्बि वायगत्तणं पत्ते ।
हो वहंतस्स पुणो, चंदणरससीयलो भग्गी ॥१७॥
श्य निजिणिया चाप, अपवाए विवाणी गुरुणो । श्रोह सुयसमायारे, नागज्जुणवायए वंदे ॥४॥
णवरसतरंगझोला, तरंगलोसाकहा य कथा ॥१०॥ (मिउ इत्यादि) मृउमार्दवसंपन्नान् मृदु कोमलं मनोइं सकल- समिया य सिवियणा, भहस्स मुगराणो तह य । भव्यजनमनःसन्तोषहेतुत्वाद् यन्मार्दवं चोपलकणं, तेन कान्ति
विहियं तं पहुसं (पडम) जं.अज्ज वि करणो न पावति ॥१६॥ मार्दवाऽऽर्जवसन्तोषसंपन्नानिति बटव्यम् । तथा प्रानुपूर्व्या वयः
वथाहिपर्यायपरिपाट्या वाचकत्वं प्राप्तान; श्दं च विशेषणमैदयुगी- दीहरफणिदनाले, महिहरकेसरदिसामुहदलिल्ले । नमीणां सामाचारीप्रदर्शनपरमवसेयम् । ( नं०) तथा श्रो. उमपिअर कामभमरो, जणमयरंदं पुहश्पउमे ॥२०॥ घभुतसमाचारकान् ओघश्रुतमुत्सर्गश्रुतमुच्यते, तत्समाच- जेसनक्वजावे-ण सूरिणा गूढसुत्तमाया। रन्ति ये ते श्रोघश्रुतसमाचारकाः, तान् नागार्जुनवाचकान् नाया बहुया भावा, विस्थरगंथाच ते नेया ॥१॥ वन्दे ॥४०॥ नं।
अट्टमिमापब्वसु, पासित्तो सेविकण नियचलणे । माचाराङ्गाऽऽदिषु नागार्जुनीयामां पाठभेदोऽस्ति, स चना- रेवयविमलगिरीसुं, बंदा देवे नहपहेणं ॥२२॥ गार्जुनोऽयमेवेति प्रतीयते । अन्योऽपि पादक्षिप्तसुरीणां शि
पुनश्वभ्यः श्रादको महाप्रजावकः सिम्नागार्जुननामा मासीत् । त- इत्तो सुरटुविसप, अम्जुणरससिस्लिम्माहप्पो । कथा चैवम्
सम्वत्थ लकलक्खो, जोगीणागज्जुणो अस्थि ॥२३॥ "पुरमथि पामनिपुरं, गंधियह सुरहिगंधर्छ ।
सोद भणहर्ति, वियरसु नियपायलेषसिकि मे। तत्थ मुरंमो निवई, ईसरसयसहस्सनमियकमो॥१॥ गिरहेसु मज्झ कंचण-सिस्तिो भण मुणिपवरो ॥ २४॥ फयमयणदमो बहुसु-द्धआगमो संगमु त्ति बरसूरी।
नो कंचणसिद्ध ! अर्कि-चणस्स मह कंचणस्स सिकीए । दूरीकयपावभरो, विहरतो तत्थ संपत्तो॥२॥
किं कज्जमबज्जाप, कंचणसिका वि किं वभस्थ ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org