________________
(१९३१) गावरि अभिधानराजेन्छः।
यामा बरि असे रहुवा । " केचित्तु केवमानन्तर्यायोर्णवरणवरी. कर्म तदभावान्न परलोको, नाऽपि मोक इति । यच्चतम्चेतस्येकमेव सूत्रं कुर्वते, तन्मते तु उभावप्युभयायौँ। प्रा०२पाद । न्यं तद् नूतधर्म इति । अस्याक्रियावादिता स्फुटैव । न चैतस्थ देना।
मतं संगच्चते, प्रत्यकाऽऽप्रवृत्या प्रात्माऽऽदीनां निराक मशवरिअ-देशी-सहसाथै, दे. ना.४ वर्ग।
क्यत्वात,सत्यपि वस्तुप्रमाणप्रवृत्तिदर्शनादागमविशेषसिद्धत्वा.
ब, भूतधर्मताऽपि न चैतन्यस्य, विवकित नूतानावेऽपि जाति. खवलग-नवलक-पुं० । वस्त्रमये पक्कदोरकजालकमये या (नव.
स्मरणाऽऽविदर्शनादिति । स्था..। ली वसनी स्वरिया जाली जावी इति स्याते ) मद्राकोशे, कोपि कस्याऽपि पार्वे सुवर्णपणनृतं नवल किप्तवान् । नं.।
णसण-भ्यसन-न० । व्यवस्थापने, विशे म्यासे, प्रारोपणे,
जो०१ प्रति पवलया-देशी-नियमविशेषे, देना.४ वर्ग। हावा-नव-त्रि.।"लो नवैकाद वा"॥१६५॥ इति णस्समाण-नश्यत-त्रि. I " मशेणिरिणासाशिवडावसेडप
मिसासहावहराः "10४।१७८॥ इति नशेर्णिाचादेस्वार्थे खः । नूरने, प्रा०५ पाद ।
शाभावे। प्रा०४पाद | "शकादीनां बित्वम"॥४॥४॥ लवविगइ-नवविकृति-सी । नवसु कीराऽऽदिविकृतिषु,"णव
२३०॥ इति सद्विस्वम । सन्मार्गात व्यवमाने, उपा०७.. बिगईश्रो पत्ताभो। तं जहा-खीरं, दहि,णवर्णीयं, सपि,तिर्छ
पाह-नख-पुं० । खुराप्रनागे, म०१२००७ उकरजे,तं.' गुलो, महुं, मजं, मंसं।" स्था. ग. । (एतासां विस्तरः
प्रश्नास प्रव०। पाणिपादजे, प्रव०४०बार। गम्भमन्य. 'विग' शब्द वदयते)
भेदे च । ब..। हावसुत्त-नवसूत्र-त्रि०। नवं सूत्रं वल्कसाऽऽदि यस्मिन् स तथा।
नभम्-न० । “स्नमदामशिरोनभः" ।।१।३२ ॥ तिनन्नः नवसूत्ररचिते, "प्रासंदियं च नवसुतं, पाउल्लाई संकमडाप।"
पर्युदासानपुंसकत्वम् । प्रा०१ पाद । आकाशे, दश०७ मा (१५) सूत्र.१७०४ अ०२ उ०।।
कल्प। वसोयपरिस्सवा-नवश्रोतःपरिस्रवा-स्त्री० । नबभिःश्रोतोभिः
पहच्छेज-नखच्छेद्य-न० । नस्त्रच्छेदनविधिविशेषे कलानेदे, विः परिस्रवति मलं करति इति नवश्रोतःपरिनवा । छिरू
कल्प० ७ कण। नवकेन मलं करन्त्याम, स्था। ।। वसोयपरिस्सवा बोंदी पप्सत्ता । तं जहा-दो सोया, दो
पहच्छेदणय-नखच्छेदनक-नः । ननकर्त्तन्याम, प्राचा० २
शु०१ चू०७ १०१ उ०। णित्ता, दो घाणा, मुहं, पोसए, वाऊ ।
णहमुह-देशी-चूके, दे. ना.४ वर्ग। (णवेत्यादि ) नवनिः धोतोनिः निः परिस्रवति मलं क्षर
पहयल-नभस्तन-न० । व्योम्नि, झा०१ श्रु०१०। प्रइन। तीति नवश्रोतःपरिनवा बोन्दी शरीरमौदारिकमेवैवंविधं, द्वे
" श्रोविरएमिनयले ।" प्रा०२पाद । श्रोत्रे कणों, नेत्रे नयने, घ्राणे नासिके, मुखमास्यम्, (पोसए त्ति) उपस्थम, पायुरपानमिति । स्था०९ ठा।
णहरी-देशी-खुरिकायाम, दे० ना.४ वर्ग। पवा-नवा-खी । प्रत्यग्रयौवनायाम, अतिनवोढायां वा रिया- हरणी-नखरदनी-स्त्री०। वेवादिमस्यां नखशोधन्याम, प० म् । सूत्र. ५ श्रु. ३ अ०२ उ० । व्रतपर्यायेण यावत्रिवर्षायां] व० ३ द्वार। भमण्याम, व्य.४ उ०।
पहवाहणा-नभोवाहन-पुं० । स्वनामख्याते भरुकच्छराजे पपवि-अव्य० । वैपरीत्ये, “णवि वैपरीत्ये"॥८२। १७८ ॥ मावतीपतो, यभार्यया पद्मावत्याः काव्यश्रवणेन पूर्व मापवीति वैपरीत्ये प्रयोक्तव्यमिति । " पति दावणे।" प्रा०२
नितः पश्चानिरस्कृतोऽपरिवारो वज्रभूतिराचार्यः । व्य०३ पाद । दे. ना०।
उ०। आव०। विशे। विअ-नत-न। "के"।।३।१५६ ॥ इत्यत वम् । पहसिर-नखशिरम्-न० । नखाने, भ० ५ श०४ उ०। नमने, प्रा. ३पाद ।
एहसिहा-नखशिखा--स्त्री० । नवाग्रजागे, कल्प. ए तण । विय-नव्य-त्रि०। अभिनवे, माचा० अ०२~०३ ।
नि० चू। एवोदरण-देशी उचिष्टे, दे० ना०४ वर्ग ।
पहसेण-ननसेन-पुं० । उग्रसेनतनये कमलायाः पत्या,
विशे। हावोद्धर-देशी-च्चिष्टे, दे. ना.४ वर्ग।
णहहरणी-नखहरणी-स्त्री०। नवर्तन्याम, यया नया न. पन्च-नव्य-त्रिका तत्कालमुत्पन्ने, ध०२ अधिः ।
दुध्रियन्ते । ६०३ उ०। बानत्त-देशी-ईश्वरे, दे० ना.४ वर्ग।
पहि[ ]-नखिन्-त्रि० । नवप्रधाने, अनु।
पह-नह-अव्य. नैवेत्यर्थे, ज्ञा०१ श्रु०६०। आवाव्या पसंतिपरसोगवाइण]-नशान्तिपरलोकवादिन-पुंजन विद्यते । शान्तिश्च मोकः परलोकश्च जन्मान्तरमित्येवं यो वदतिस तथा।
णाम-कात-त्रि. । "को जाणमुणौ" ॥८॥४७॥ इति भक्रियावादिभेदे, (स्था०)तथादि-नास्त्यात्मा, प्रत्यक्वाऽऽदि
बाधातोर्जाणमुणाऽऽदेशाभावे'णाअं' अवबुद्धे,प्रा०४ पाद। प्रमाणाविषयत्वात. खरबिषाणयक तनावाच पुण्यपापलक्षणं 'पामा-दसागाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org