________________
(१५३.) णवणाम[] अभिधानराजेन्द्रः।
णवरि तिरागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमिति उत्तमप्रकृतिपुरुष- णवधम्म [[]-नवधर्मन-त्रि० । अभिनवश्रावके, पृ० १२० । चरिप्रश्रवणादिहेतुसमुनूनो दानाऽऽद्युत्साहप्रकर्षो ऽऽत्म
णवपज्जवण-नवपायन-न० 1 नवं प्रत्यग्रं पजण ति' प्रतापिको चीरो रसः, इतिः सर्वत्र गम्यते। १ ॥ शुक्र सवेरसेन्यः परमप्रकर्षकोटिलकणमियति गच्कृतीति कमनीयकामिनीद.
तस्याऽयोधनकुट्टनेन तीणीकृतस्य पायनं जलनिवोसनं यस्य शंनाऽऽदिसंभवो रतिप्रकर्षाऽऽत्मकः शृङ्गारः सर्वरसप्रधान इत्य
तनवपायनम, सद्योऽग्नितप्ते तीदणीकृते जनकपेण शीतीकथः। अत एव " शारहास्यकरुणाः, रौरुवीरजयानकाः ।
ते, "णवपक्षणएणं प्रसिपएणं पमिसाहरिया।" ज०१४ बीजत्लाद्धतशान्ताइच, नव नाट्ये रसाः स्मृताः ॥२॥" इत्यादि
श०७उ.। वयं सर्वरसानामादावेव पठ्यते । अत्र तु ल्यागतपोगुणौ वीररसेवन्धि (ए)-नवपूर्विन-पुं० । परिपूर्णनवपूर्वधरे, इहाबर्तेते, त्यागतपसी च " त्यागो गुणो गुणशतादधिको मतो सतां नवपूर्विणः परिपूर्णनवपूर्वधराः, किं तु नवमस्य पूर्वस्य मे।""पर लोकातिग धाम, तपः श्रुतमिति ष्यमा" इत्यादि। यतृतीयमाचारनामक वस्तु, तावन्मात्रधारिणोऽपि नववि• वचनात् समस्तगुणप्रधान इत्यनया विवकया वीररसस्या55. णः। व्य.१००। दावुपन्यास इति श्रुतम् ॥२॥ शल्यं त्यागतपःशौर्यकर्माऽऽदि वा सकसभुवनातिशायि किमप्यपूर्व वस्त्वद्भुतमुच्यते; तदर्श
एवनचरेगुत्त-नवब्रह्मचर्यगुप्तिगत-त्रि० । नवग्रह्मचर्याणि गु. नश्रवणाडादच्यो जातो रसोऽप्युपचारात विस्मयरूपोऽदनः
प्तिशम्दसोपा वसतिकथाद्या नवब्रह्मचर्यगुप्तयस्ताभिगुप्तः ॥३॥ रोदयत्यतिदारुणतया अभूणि मोचयति इति रौद्रं, रिपुज. संरक्तितो नवब्रह्मचर्यगुप्तिगुप्तः । पा० । मवभिमैथुनवतस्य र नमहदारण्यान्धकाराऽऽदितदर्शनाऽऽअद्भवो विकृताध्यवसाय. शाप्रकारैः सुसंवृत्ते, पा० । नि० चू०।। रूपो रसोऽपि रौद्रः ॥ ४॥वीडयति सज्जामुत्पादयति सज्ज. एवम-नवम-त्रि०। नवसंख्यापूरके, उत्त• १० । स्था। नीयवस्तुदर्शनाऽऽदिप्रजवो मनोव्य लीकताऽऽदिस्वरूपो ब्रीमनका, अस्य स्थाने भयजनकसंग्रामाऽऽदिवस्तुदर्शनाऽऽदिप्रभ
पवमल्लह-नवमद्वकिन-पुं० । कत्रियविशेषजातीये, वीरवो नयानको रसः पठ्यतेऽन्यत्र, स चेह रौद्ररसान्तर्भाव.
स्वामिमोकगमनतिथिरात्रौ नवमल्लकिन्तिः पोषधोपवासः कृतः, विवकणात् पृथर नोक्तः ॥५॥ शुक्रशोणितोचारप्रश्रवणाऽऽर्धान.
तत्र नवमलसकिजातीयाः काशिदेशस्य राजानः । कल्प० मुद्धजनीयं वस्तु बीभत्समुच्यते, तहर्शनश्रवणाऽऽदिप्रभवो जगुप्साप्रकर्षस्वरूपो रसोऽपि वीभत्सः ॥६॥ विकृतासंबर-एवमालिया-नवमालिका-स्त्री० । (नेवारी) पुष्पप्रधाने ब. परवचनवेपालङ्काराऽऽदिदास्याहपदार्थप्रभवो मनःप्रकर्षाऽऽदि. | नस्पतिभेदे, कल्प० ३ कण । प्राचा। चेष्ठा ऽत्मकोऽपि रसो हास्यः ॥ ७ ॥ कुरिमतं रौत्यनेनेति
एवमिया-नवमिका-स्त्री० । सुपुरुषस्य किम्पुरुषन्धस्य द्विती. निरुक्तवशात् करुणः, करुणाऽऽस्पदत्वात् करुणः प्रियविप्रयोगा55दिदुःखहेतुसमुत्थः शोकप्रकर्षस्वरूपः करुणो रस इत्यर्थः
यायामप्रमदिध्याम, स्था०४ ग.१ उ०।नाती०। (अ. ॥6॥ प्रशाम्यति क्रोधाऽऽदिजनितीत्सुक्यरहितो भवत्यनेनेति
स्याः पूर्वभवः 'अम्गमहिसी' शब्द प्रथमभागे १७१ पृष्ठे गतः) प्रशान्तः, परमगुरुवनाश्रवणाऽऽदिहेतुसमुसित उपशमप्रकर्षा
शकस्य देवेन्द्रस्य षष्ठयामग्रमहिण्याम, ( अस्याः पूर्वनवकस्मा प्रशान्तो रस इत्यलं विस्तरेण ॥६॥ अनु०। (एषां]
था ' अग्गमहिसी' शब्दे प्रथमभागे १७३ पृष्ठे उक्ता) मन्द
रस्य पश्चिमे रुकवरपर्वतस्य रुचकोत्तमकूटे परिवसन्त्यां दिनवनानां नवकाव्यरसानां लकणानि स्वस्वशब्दे व्यानि)
पकुमार्याम, स्था०० ठा० । श्राव० । मा०चू । जं०। प्रा०म० वाणिहि-नवनिधि-पु. । अजागृहतीर्थे पार्श्वनाथप्रतिमाया
णवमी-नवमी-सी । अष्टमीदशम्यन्तराले तिथौ, द. प० । म, ता. २ कल्प।
विशे। ज्यो । एवणीइया-नवनीतिका-स्त्री० । पुष्पप्रधाने वनस्पतिभेदे,
एवमी पक्ख-नवमीपक्ष-पुं० । नवम्यास्तिथेः पक्को ग्रहो यस्य प्रज्ञा० १ पद । " णवणीश्या गुम्मा । " जं० २ वक्षः।
तिथिमेनपाताऽऽदिषु तथादर्शनात् तिथिपाते यत्कृत्यस्याटमे च णवणीय-नवनीत-न० । म्रकणे, औला निक। आ००। श्राव०॥ क्रियमाणस्वात् स नवमीपकः। अष्टमे दिवसे, " चित्तबहुस्स स्था । झा । (मक्खन) (नेनू) (मसका) इतिख्याते, प. णवीपक्खेणं । " जं. ३ वकं०। र० । रा०। प्रश्न । जं. नि. चू० । भ० । कल्प० । पञ्चा०। वय-नवत-पुं० । कर्णविशेषमये 'जीन' इति लोकप्रसिद्धेऽर्थे, जी आम.।" नवनीतं यथा दध्न-३चन्दनं मलयादिव । ब्रह्माएमं वै पुराणेज्य-स्तथा प्राहुर्मनीषिणः ॥१॥" उत्त.
झा०१७० १ अ0। आचा। २५ अ० । नवनीतं हि महाविकृतितया निर्विकृति कैरभक्ष्यम्।।
एवयारचिंतणाइय-नमस्कारचिन्तनाऽऽदिक-त्रि० । परमेष्ठि. स्था । नवनीतमपि गोमदिष्यजाऽविसंबन्धेन चतुर्मा, पञ्चकनमस्कृतिध्यानप्रभृतिके, पश्चा० १ विव.। तदपि सूक्ष्मजन्तुराशिखनित्वात्याज्यमघ । यत:-"अन्तर्महता- | णवरं-नवरम-अव्य० । केवलमित्यर्थे, पश्चा० १७ विवाग। त्परता, सुसूदमा जन्तुराशयः। यत्र मन्ति तन्नाचं, 'नवनीतं प्रश्न विषा । स्था। "णवरं केव" ।।२।१८७॥ विवेकिनिः॥१॥” इति । घ०२ अधिः ।
इति केवलेऽथै वरमिति प्रयोगः । " णवरं पि भाचिणिणवत्तयकुसंत-नवत्वक्कुशान्त-पुं० । नवा त्वक् येषां ते नव- ब्बम ति।" प्रा०५पाद । दे. ना.। त्वनः कुशान्ता दर्नपर्यन्ताः, नवत्वचश्च ते कुशान्ताच नवत्व- णवरि-नवरि-अव्यः । श्रानन्तये, “मानन्तर्थे णवरि"॥5 ककुशान्ताः । प्रत्यक्त्वग्दर्भपर्यते, रा.। जी।
१८८ ॥ प्रानन्तर्ये ख्वरीति प्रयोकव्यमिति । तथा प्रयोगः-"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org