________________
याव
प्रत्यप्रेण हरितेन नीलेन भासमानेन स्निग्धत्वाद्देदीप्यमानेन पत्रजारेण दलसंचयेन यो जातोऽधकारस्तेन गम्भीरा अलब्धमध्यभागाः सन्तो दर्शनीयाः । जी० ३ प्रति० ४ उ० | "नवहेमचारुचिलकुंडल विलिखिमाणगंगे "नवभित्र प्रत्यग्रमित्र हेमपत्र ते मी नमस्यांचा चित्र कु एकलाच्यां विलिख्यमानौ गएमौ यस्य स तथा । जी० ४ प्रति० २३० ।
(२०२९) अभिधानराजेन्द्रः ।
नम् - धा० । प्रहले शब्दे, " रुदनमोः " || ८ | ४ । २२६ ॥ इत्यनेन अन्त्यस्य नस्य वः । ' नवइ ' नमति । प्रा० ४ पाद । खवंगमुत्तपमिवोहिया - नवाङ्गसृतप्रतिबोधिता - स्त्री० । नवा
नित्र २२ घणनामनोज कृणानि तानि सन्ति प्रतिबोधितानि योवनेन यस्याः सा तथा । विपा० २ श्रु० १ श्र० । नवयौवनायाम, शा० १ ० ३ अ० । विपा० । औ० । 'नवंग सुत्तपमिबोडिया ।" द्वे अक्किणी हो कर्णौ द्वौ नामापु जिस्पर्शने नवमं मनः पतानिनानि यानि न भवति भीमेतेषामती चारानियतिः पयोषने तु प्रातस्थपणेन प्रतिबुधानि जायन्ते व्य० १० उ० कोमिपरिमु नवकोटिपरशुरू ०३० नयभिविनादिपे नव कोडीपरिसुद्धे, निक्खे पणचे | नवभिर्विभागैर्निदोषे, स्था० ९ ठा० । एक्क्ख- नत्र त्रि० । "शीघ्राऽऽदीनां बहिलाऽऽश्यः " ॥ ८ । ४ । ४२२ ॥ इत्यपभ्रंशे नवशब्दस्य णवक्खाऽऽदेशः । प्रत्यये, प्रा० ४ पाद ।
66
वनयकनिवेश-पुं० प्रथमावाने नि०पू० ।
जे क्खूि नव गामंसि वा एगरंसि वा [ एगारंसि वासमिव पचिभित्ता असणं वा पाणं वा खाइमं वा साइमं वा पमिगाहेइ, पडिगार्हतं वा साइज || ३६ || नि० च० ए ० ।
तृतीय ६६१ पृठे
(अत्र गोपरचरिया वगढ़-नवग्रह
अभिनवणे, सू० १ ० ३
२ उ० ।
णवच्छिद्द - नवच्छिद्र - त्रि० । नवरन्धोपेते, तं० ।
वजो यरिणय- नवयोजनिक- त्रि० । नययोजनाऽऽयामे, “ जंबूदीवे गुं दीवे नवजोगणिया मच्छा | स्था० ६ ठा० ।
Jain Education International
०
वादमियानवनयका
मानिदिनानि य
स्यां सा नवनवमिका, नव नवमानि च भवन्ति नवसु नवकेविति तत्परिमाणेयमिति । एकाशीतिदिनैः समाप्येऽभिग्रहविशेषे, (स्था० )
मिया णं भिक्खुपडिमा एकासीए िराईदिएहिं चनहि य पंचुत्तरेहिं चिक्खासएहिं महासुत्ता० जावाराहिया पावि भव ॥
( नवणवमिया ) इत्यादि कण्ठ्यं, नवरं नव नत्रमानि दिनानि રે
गावणाम ( ण् )
यस्यां सा नवनवमिका, नव नवमानि च भवन्ति नवसु नवके स्थिति तत्परिमाणेयमिति, नय नयकान्येकाशीतिरिति कृत्या काशीत्या रात्रिरितिि नभेका दत्तिः पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृद्ध्य नवमे नवके नव दत्तयः। ततश्च सर्वसङ्कलनया चतुर्भिश्च प खोसरेमिकाशतैर्यथासूत्रं यथाकल्पं यथामार्ग यथास्वं स म्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्तिता श्राराधिता चाऽपि भवतीति । स्था० ६ वा प्र० । स० औ० !
अन्त० ।
वणवसंवेग - नवनवसंवेग-पुं० । पूर्वपूर्वे वैराग्ये, [ वृ० ] अथ नव नवो य संवेगो " इति व्याख्यानयन्नाद
6
जह जह मुयमोगाइड, इसयर मपसर मंजुयमपुब्वं । वह वह पलहाइ सुणी, गणवसंवेगसका ओ | यथा यथा नागमं पूर्वमवगाढते कथंभूत अतिशय सप्रसरसंयुतम् । श्रतिशया अर्थविशेषास्तेषु यो रमः श्रोतॄणामाक्षेपकारी गुणविशेषः, तस्य यः प्रसरः अतिरेकः तेन संयुसंयुतम्। यद्वा-अप
रस आस्वादनं तत्र यः प्रसरो गमनं तेन संयुतम् पूर्व यथा यथाऽवगाहते तथा तथा मुनिः प्रह्लादते शुभभावसुखासिकया मोदते । कथंभूतः ? इत्याह-नवनवोऽपूर्वापूर्वी यः संवेगो वैराग्यं तचापि कृणा यस्य स नवनवसंवेगनाक इति । गतं नवनवसंवेगद्वारम् । वृ० १ उ० । एवएव संवेगो खलु, पाणावर एक्खओवसमजाओ । तचादिगमो यता, जिन्नस गुगा ||३|| नवनवसंवेगः प्रत्यग्रः प्रत्यग्रः संवेग अन्तःकरणता, मोसुनिला इत्यन्ये धनुरायः पूरणार्थ संवेगस्य प निबन्धनत्वेन प्राधान्यख्यापनाय वा । तथा ज्ञानावरणक योपशमभावः झानाऽऽवरणकयोपशमसत्ता संवेगादेव । तवाधिगमश्च तवातयपरिच्छेदश्च तथा, जिनवचनाऽऽकर्णनस्य तीये करभाषितश्रवणस्य एते गुणा इति ॥ ३ ॥ श्रा० ॥ रावणाम [ए] - नवनामन् - न० | नवपदार्थनामनि, अनु ।
नामनिदर्शयज्ञादसे किं तं णवणामे ?। एवणामे एक कव्वरसा पत्ता । से जड़ा
ओय रोदो का हो बोल् हासो को पसंतो च ॥ १ ॥
बीरो सिंगारो बील
( से किं तं त्रणा इत्यादि ) नवनामे नव काव्यरसाः प्र कृप्ताः । तत्र कवेरनिप्रायः काव्यं, रस्यन्तेऽन्नराऽऽत्मनाऽनुभूयन्त इति रखा सत्सहकारिकारणसन्निधानोऽभूताः येतीविकारविशेषा इत्यर्थः । उक्तं च-" वाह्यार्थीऽऽलम्बनो वस्तुविकारो मानसो भवेत् । स भावः कथ्यते सद्भिः, तस्योत्कर्षो रसः स्मृतः ॥ १ ॥ " काव्येषूपनिवळा रसाः काव्यरसाः, वीरशृङ्गारादयः । तानेवाऽऽह - (वीरो सिंगारो ) इत्यादि । गाथा सुगमान 'शूर वीर विक्रान्त इति यति
3
For Private & Personal Use Only
www.jainelibrary.org