________________
(२७) प्राभिधानराजेन्ः।
पारीसर
गरीसर-नरेश्वर-पु.। नृपे, “ इक्खागुरायवसहो,कुंथू नाम न- णलिपकड-नलिनकट-पुं० । जम्बूद्वीपे मन्दरस्य पर्वस्य पू. रीसरो।" उत्त०१८म.।
स्यां शीताया महानचा उत्तरकुने चस्कारपर्वते, स्था. परीसरत्तण-नरेश्वरत्व-नानपत्वे, पञ्चा।
३ ० ३ ००। "दो णक्षिणकूड़ा।" स्था०२ ० ३ उ० । सामो मणुयत्ते, धम्मायो रीसरतणं णेयं ।
कहि णं नंते ! महाविदेहे वासे णक्षिणकमे णाम बइय मुणिकणं सुंदर!, जत्तो एयम्मि कायन्बो ॥१७॥ क्खारपन्चए पमत्ते । गोयमा ! णीसवंतस्स दाहिसामान्ये बहूनां प्राणिनां साधारणे, मनुजत्वे नरत्वे, धर्मात् णेण सीआए जनरेणं मंगवायत्तस्स विजयस्स पञ्चच्छिकुशलकर्मणः नरेश्वरत्वं नृपत्वं भवतीति केयं ज्ञातव्यम् । इत्येत
मणं आवत्तस्स विजयस्स पुरच्छिमेणं एत्थ णं महादुकावा अवगम्य, सुन्दर! नरप्रधान ! यत्न उद्यमः, भत्र धर्मे, कर्तव्यो विधेयो भवति । इति गाथार्थः ॥१७॥ पञ्चा०विव० ।
निदेहे वासे णन्निएकमे णामं वक्खारपब्बए पाते। जनरोत्तम-नरोत्तम-पुं० । श्रीऋषभदेवस्य चतुश्चत्वारिंशे पुत्रे, त्तरदाहिणायए पाईणपमीणवित्यिमे सेसं जहा चित्तकल्प.७कण ।
कूमस्स० जाव प्रासयति । णलिणकमेणं ते! कति कूपल-ना-पुं० । नस्य णः, मस्य तु "मो लः" ।।१।२०२॥
मा पएणता । गोयमा ! चत्तारि कूमा पएणत्ता । तं इति लः । प्रा० १ पाद । तृणविशेषे, जी. ३ प्रति० २ ००। जहा-सिखाययणकूमे, पलिणकूमे, पावत्तकमे, मंगलावप्रका० । भाचा। शुधिरशराऽऽकारे यवाऽऽदीनां कमरे,स्था०
तकूमे,कमा पंचसइआरायहाणीओ उत्तरेणं । जं०४वक्षण ५.२३ चन्द्रवंश्ये नृपभेदेवानरजेदे,श्रारूदेवे, पितृगणभेदे, दैत्य नेदे, पद्म, न । वाचः।
णलिणगुम्म-नलिनगुल्म-न० । श्रेणिकनार्याया नलिनगुस्माणलवर-नलकूवर-पुं० । नलः कूवरो युगन्धरोऽस्य । कुबेरपु-| या अपत्ये, स च वीरजिनान्ति के प्रवजितनीणि वर्षाणि प्र. श्रे, बाच.।"अहपुस्ते पयाहिसि सिरीए नलकवरसमाणे।" | बज्यापयाय परिपाट्य सहस्रारे उपपन्नः, ततश्च्युत्वा महाश्रा० म०१.२ खएम।
विदेहे सेत्स्थति, इति कल्पावसिकाया अष्टमेऽध्ययने सूचि
तम् । नि०१ श्रु०१ वर्ग ८ अ० । अहंता महापान प्रवा. गनगिरि-नागिरि-पुं० । प्रद्योतनृपतेहस्तिरत्ने, अनलगि
जिष्यमाणे स्वनामख्याते राजनि, स्था० ८1०। अष्टमदेवरिरिति तन्नामान्तरम् । प्रा० क । प्रा० म० । प्रा० चू।
साकस्थे स्वनामख्याते विमाने, स०१८ सम"लिणगुम्मे मि. चू. श्राव.।
विमाणे देवत्ताए उववराणा।"श्रा० चू.१ अ. । उत्त० । णलत्यंत-नलस्तम्न-पुं० ! वृक्षविशेषे, श्राव. ३ अ०।
नलिनीगुल्ममप्यत्र । विशे० । स्वनामख्याते अध्ययने च । सदाम -नन्नदामन्-न । स्वनामच्याते कुविन्दे, स्था.
"अनया पदोसकाने मायरिया पलिणगुम्मं प्रज्जयण परि४०३१०।दश। व्या प्रा.म.1(अधर्मयुके हेती नलदा
यति ।" आव०४०। मकुपिन्दोदाहरणम् 'अधम्मजुत्त 'शब्दे प्रथमभागे ५६७ |
पलिणवण-नलिनवन-न० । पुष्कलावतीविजये पुएमरीकिपृष्ठे इष्टव्यम)
एया नगर्या उत्तरपौरस्त्ये दिग्भागे स्वनामख्याते वने, शा० १ णलय-नलद-पुं० । देशी-उशीरे, देना.४ वर्ग।
भु. १० भ० । मा० म०। उत्त० । भनु । पालागणि-नन्नाग्नि-पुं० । नलदहनप्रवृतेऽग्नी, स्था० ५ .
पक्षिणाबई-नलिनावती-स्री । कच्चाऽऽदिषु चतुर्विशे विज
यकेत्रयुगले, स्था० २ ० ३ उ० । झा। २३० ।
णलिणी-नलिनी-स्त्री० । पग्रिन्याम, का० १ भु० १०। णमाढ-ललाट-न० । "ललाटे समोः"॥G।२। १२३ ॥ इति सलाटशब्दे मनयोयत्ययः। “णलामं । णमालं" प्रा०२
प्रज्ञा । प्रा०क०।
पलिपीकुमार-नलिनीकुमार-पुं० । महापयतीर्थकतः प्रथमपाद। पसिन-देशी-गृहे, दे० ना.४ वर्ग।
पुत्रे, “जणलिणकुमार, रजे वाहतु तं महापनमो।" ति।
णलिणोदग-नबिनोदक-न । समुद्रभेदे, " गोतित्थेहि विलिए-नलिन-न। ईषद्रके कमले, चं० प्र. १ पाहु. १ पा.
रहियं, खेत्तं नलिणोदगसमुहे।" दी। . पाहु । रा०।ईपद्रतपणे, रा०। जं.पा. मा प्रकाश
एव-नव-त्रि० । संख्याविशेषे ६ विशिष्टे, नि० चू. १.। ईपनीले पने, जं०१ वक। जनजकुसुमविशेषे, का० १ ०६
"नव खोडा।" प्रतिलेखनायाम, नव स्रोमकाः, ते च त्रयस्त्रयः मामाचा । चतुरशीतिलक्षगुणिते नलिनाके,भ.६श..
प्रमार्जनानां त्रयेण त्रयेण अन्तरिताः कार्याः, इति पदद्वयेनाऽपि म. । जी । ज्यो० । जं० । अनु० स्था कच्छाऽऽदिषुद्वाविं
पञ्चमी अप्रमादप्रत्युपेक्षणोक्ता । स्था० ६० । ध० । नि. शे विजयकेत्रयुगले, "दो णलिणा।"स्था०२ ठा० ३१०।
वृ०। प्रत्यग्रे, दश. १०। चं० प्र०। सूत्र० । अपूर्वे, वृ०१ स्वनामख्याते विमाने, स०१८ सम। स्था. । रुचकपर्वत
उ। अजीणे, जं०३ वक्षा अभिनवे,आचा०२९०१चू०५ स्प दाक्षिणात्ये कूटे, दी। स्था० । जम्वाः सुदर्शनावाः पूर्व.
भ०१3. । नवकर्मणामनादानम । नवान्युपचीयमानानि । स्यां दिशि पुष्करिण्याम, जं०४ वक्षः । जी ।
भाव.४ अ०। "ते वरिसो होर नवो।" प्रवज्यापर्यायेण यस्य शालिणंग-नन्निनादा-न० । चतुरशीतिलकगुणिते पद्मशत. श्रीणि वर्षाणि नाधिकमित्येष त्रिवर्षो भवति नवः।व्य०३ न। की महिमा धनुः । स्था।
"नबदरियभासतपसंधयारगंभीरदरिसणिजा" इति । नवम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org