________________
(२५) प्रनिधानराजेन्द्रः।
गबाइल लाइ-जाति-श्री०। पूर्वापरसंबखे स्वजने, भाचा० १४. २॥
तत्थ पढमो०५ उ०। भासमानजाती, नि.१०१ वर्ग ५ अ० ।
"पुरिसेण माणधणव-ज्जिएण परिहीणभागधेजेणं । कल्प०। मौ०। विपा० । अष्ट । सूत्र० । मातापितृपुत्रकसत्रादौ, सत्र० १७.१० ३००। उत्तका।काने, संविदि,
ते देसा गंतव्या, जत्थ ण वासादि दीसंति" ॥१॥ स्था वा० ३ उ०।
तह वीओयाई-अन्य । नम, " भणणाई नमथे" ॥८।३।११०॥ "जस्स घणं तस्स जणो, जस्सऽत्थो तस्म बंधवा बहवे । शति नयें णाति' प्रयोगः । " णाई करेमि रोसं।"
धणरहिमो उमणूसो, होइ समो दासपेसेहि" ॥॥ प्रा०५ पाद ।
ग्रह एवं परोप्परं संजोज्जे ऊण गोयमा ! कयं देसपरिपाश्मट्टिम-नातिमृत्तिक-त्रि० । नातिकर्दमे, भ० १५ २०।
चायनिच्छयं तेहिं ति। गाइय-नादित-त्रि० । ध्वनिमात्रे, शा. १९०१ मा । विपा।
जहाम० । प्रतिशम्ने, कल्प०५कण । राजा लपिते, हा०१
"बच्चामो देसंतरं, ति तत्थ णं कयाइ पुज्जति । १०१०। मौ०।
चिरचिंतिए मणोरहें, हवइ पवजाएँ सह संजोगो"॥१॥ पाल-मागिल-पुं० । मार्यवज्रसेनस्थान्तेषासिनि, पत मार्यनागिला शाखा निर्गता । कल्प० ८ कण । प्रा०० । नागि
जइ दियो बहु मन्ने जा जाब णं उज्जिनकगयं कुसस्थबकुलवशवर्तिनां साधूनामाचारादारभ्य यावदनुरोपपाति- लं, पमिवन्नं विदेसगमणं । अहन्नया अणुप्पेहेणं गच्छमाकदशास्तावनास्ति माचाम्लम व्य०१उ० । दुधसहान- णेहिं दिलु पंच साधुणो [उर्स ममणो वासग ति । तमोज. गारसमये भविष्यति श्रावके, यवनुशिष्टो दुष्प्रसहोऽनगार: प्र.
णिभंणाश्लेण । जहा-भो भो मुमती जमुह ! पेच्छ केरिअजिष्यति । ति० । महा० । " सही य नाइलो नाम गाहवती लावगाण पच्छिमओ।" (३४) ति। ती० । “पविर
सो साहुसत्थो?,ता एएणं चेव साहुसत्येणं गच्चामो,जइपुणो लगामे जणवए, पविरलमणुपसु नाम दोसेसु । नामेण ना
वितए गंतव्वं । तेण जणियं-एवं होन त्ति। तम्रो सम्मिन्निस्नो मा-म गणहरो होहि महप्पा ॥२०॥" ति। इति भवि- या तस्थ सत्ये जाव णं पयाणगमावहंति, तावणं भणियोव्यत्यनगारे सुमतिभ्रातरि, महा।
सुमती पाइलेणं । जहा- भद्दमुह !मए हरिवंसतिन्नयमअत्यि हेव भारहे वासे मगहा णाम जणवो । तत्थ रगयविणो सुगहियनामधेजवासिनपतित्थगरस्स एं कुसत्थलं नाम पुरं । तम्मि य जवनकपुन्नपावे मुमुणिय- अरिघ्नेमिनाहस्स पायमले सुहनिसन्नेणं एवमवधारिजीवाऽऽदिपयत्ये सुमा-णाश्ल-णामधिज्जे दुवे सहोयरे म- यं आसी । जहा-जे एवंविहे अरणगाररूवे नवंति, ते य हिल्लिए सगे अहेसि । अहन्नया अंतरायकम्मोदएणं विय- कुसीले,ते दिट्ठीए विनिरिक्खि न कप्पंति, ता एते सालियं विहवं तेसिं, ण उण सत्तं परकम ति । एवं अचलियस- हुणो तारिसे, " कप्पइ एतेसिं समं अम्हाण गसपरकपाणं तेसिं अच्चंतपरसोगभीरूणं विरयकूमकवमा- मणं, संसगं वा । ता वयंतु एते, अम्हे अप्पसत्येणं चेव लीयाणं पमिवनजहोवइहदाणाइचउक्खंधउवासगधम्पा- वश्स्सामो, न कीरइ तित्थयरवयणस्सातिकमो, जो णं स. णं अपिसुणामच्छरीणं अपायावीणं किं बहुणा ? गो- मुरासुरस्सावि जगस्स अलंघणिजा तित्थयरवाणी, अन्न यमा! ते नवासगेणं आवसहगुणरयणाणं पत्नवा खंतीनि- च जाव एतेहिं संघं गच्छइ, ताव चिट्ठउ, ताव दरिमणबासे सुयणमेत्तीणं, एवं तेसिं बहुवासरवन्नालिज्जगुण
पालावादीणि य मा भवंतु, ता किं तुम्हेहिं तित्ययरवाधि रयणाणं पि जाहे असुहकम्मोदएणं न बहुप्पए संपया | उवंघियत्ता णं गंतव्वं । एवं तमणुभाणिकण तं सुमति वाहे ण पहुपंति अट्टाहियामहिमादओ इट्ठदेवयाणं अहि.
हत्थे गहाय निव्यमित्रो नाइलो साहसत्थाओ,निचिट्ठो य छिए पूयासकारे साहम्मियसम्माणे बंधुजणसंववहारे य ।
चक्खुविसोहिए फासुगनुपएसे । तो जणियं सुमणा। अहन्नया भचलंतेसु अतिहिसकारेसु अपूरिज्जमाणसु प
जहाणइजणमणोरोमु विहमसेसु य मुहिसयणमित्तबंधवक- "गुरुणो मायापित्त-स्स जेफनाया तहेव जहणीणं । लत्तपुत्तणत्तुयगणेसुं बिसायमुवगएहि गोयमा ! चिंतियं ते- जत्युत्तरं न दिज्ज, हा देव ! भणामि किं तत्थ ॥२॥ हिं सहगेहिं । तं जहा
आएसमवी माणं, पमाणपुव्वं तह त्ति नायव्यं । "जा विहयो ता पुरिस-स्स होइ मायापमिच्छयोलोनो।। मंगलममंगलं वा, तत्थ वियारो न कायम्बो॥।॥ गमिनोदयं घणं वि-ज्जुला व दूरं परिचयइ "॥१॥ | वरं एत्थ य णं मे, दायव्वं अज्जमुत्तरमिमस्स। एवं च चिंतिकण परोपरं अधिनमारके।
स्वरफरुसकक्सानि-दृदुनिफुरसरेहिं तु ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org