________________
(१९२२) गारग अन्निधानराजेन्छः।
गरग विविध प्रकर्षण हीना विप्रमुक्ता नरके वसन्ति, यदि वा यद- जे पुढवीकाश्या० जाव वणस्मइकाइया ते णं नंते ! र्य कलुषं समर्जयन्ति, तैर्मातापुत्रकनत्राऽऽदिभिः कान्तैश्च वि.
जीवा महाकम्मतरा चेव, महापासवतरा चेव, महावेयणपपैषिप्रमुक्ता एकाकिनस्ते ऽरभिगन्धेन कुधितकलेवरातिशायिनि नरके कृत्स्ने संपूर्णेऽत्यन्ताशुभस्पर्शे पकान्तोद्वेजनीये शु.
तरा चेव । ता गोयमा । भकर्मापगताः (कुणिमे त्ति) मांसपेशीरुधिरपूयान्त्रफिफिसक- इमीसे णं रयणप्पभाए पुढचीए निरयपरिसामंतेसु तहेव० हमषाऽऽकुले सर्वामेध्याधमे बीजत्सदर्शने हाहाऽऽरवाऽऽक्रन्देन
जाव महावेयणतरका चेव, एवं० जाव थहे सत्तमाए । कष्ट मा तावदित्यादिशब्दावधीरितदिगन्तराले परमाधमे नर
इमीसे णं नंते ! रयणप्पभाए पुढवीए तीमाए णिरयाकाऽऽवासे पा समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि यावद्य. स्यां वा नरकपृथिव्यां यावदायुस्तावद्वसन्ति तिष्ठन्ति । (नैराय
वाससयसहस्सेमु एक्कमेकसि निरयावासंसि सव्वे पाणा कानामुद्वर्तना 'उबटणा' शब्दे १११ पृष्ठे द्वितीय नागे,उपपा- सव्वे नूया सव्वे जीवा सव्वे सत्ता पुढवीकाइयत्ताए जाव सश्च • उवचाय 'ब्दे ११५ पृष्ठे उक्तः । नैरयिकविषया. वणस्सइकाइयत्ताए णेरइयत्ताए यवनपुवा ?। द्वत्य तीर्थकृत्वाऽऽदिलानः, अन्तक्रियाश्च 'अंतकिरिया' शब्दे
हंता गोयमा! असई,अजुवा अणंतखुत्तो,एवं जाव अहे प्रथमजागे ५६ पृष्ठे अव्याः )
सत्तमाए पुढवीए, वरं जत्थ जत्तिया गरगा । (५१) संप्रति नरकेषु पृथिव्यादिस्पर्शखरूपमाह
(इमीसे ण इत्यादि ) अस्यां भदन्त ! रत्नप्रनायां पृथिव्यां इमीसे रंग जंते ! रयणप्पभाए पुढवीए नेरश्या केरिस
त्रिंशति नरकावासशतसहस्रेषु एकैकस्मिन् नरकाऽऽवासे सर्वे यं पुढवीफास पञ्चगुभवमाणा विहरंति ? ।
प्राणा द्वीन्द्रियाऽऽदयः सर्वे भूता वनस्पतिकायिकाः, सर्व स. गोयमा ! अणिमु० जाव अमणाम एवं० जाव अहे
रचाः पृथिव्यादयः सर्वे जीवाः पञ्चेन्धियाऽऽदयः ।
उक्तं चसत्तमाए।
"प्राणा द्वित्रिचतुःप्रोक्ताः, भूनाइच तरवः स्मृताः। श्मीसे ण नंते ! रयणप्पभाए पुढवीए नेरझ्या केरिसयं |
जीवाः पञ्चेन्जिया क्षेयाः, शेषाः सवा उदीरिताः ॥१॥" आउफासं पञ्चगुब्भवमाणा विहरति ? ।
पृथिवीकायिकतया अप्कायिकतया घायुकायिकतया वनस्पगोयमा! अणिटुं० जान अमणाम, एवं० जाव अहे स- तिकायिकतया नैरयिकतया उपपन्नपूर्वाः । भगवानाह-(हते. तमाए, एवं० जाव वणसई फासं अहे सत्तमाए पुढवीए ।
त्यादि) हन्तेतिप्रत्यवधारणे । गौतम! असकृत अनेकवारम,
अथवा-अनन्तकृत्वोऽनन्तान् वारान् संसारस्यानादित्वात् । (रयणप्पभेत्यादि) रत्नप्रजापृथिवा नैरयिका नदन्त ! कोरशं
एवं प्रतिपृथिवि तावद्वक्तव्यम, यावदधः सप्तमी पृथिवी । पृथिवीस्पर्श प्रत्यनुनवन्तो विहरन्ति?। भगवानाद-गौतम! (अ
नवरं यत्र यावन्तो नरकास्तत्र तावन्त उपयुज्य वक्तव्याः। निठं अकतं अप्पियं अमणुम्नं अमणाम) अस्यार्थः प्राग्वत् । एवं प्रतिपृथिवि तावक्तव्यं यावत् तमस्तमायाम । एवमपते.
क्वचिदिदमपि सूत्रं दृश्यतेजोवायुवनस्पतिस्पर्शसूत्राण्यपि भावनीयानि । नवरं तेजःस्पर्श
"श्मीसे ण भंते ! रयणप्पनाए पुढवीए णरयपरिसामतेम उष्णरूपतापरिणतनरककुट्यादिस्पर्शः, परोदीरितवैक्रियरूपो
णं जे बायरपुढविकाश्या० जाव वणस्सश्कारया ते ण भंते ! वा वेदितव्यः, न तु साकाद् बादराग्निकायस्पर्शः, तत्राऽस
जीवा महाकम्मतरा चेव महाकिरियनरा चेव महावेयणतरा नवाव।
चेव? । हंता गोयमा!. जाव महावेयणतरा चेव, एवं० जाव (५१) पृथ्वीनां बाढल्याऽऽदि
अहे सत्तमा ।"
अस्यां भदन्त! रत्नप्रजायां पृथिव्यां नरकपरिसमन्तेषु नरकाइमीसे नंते ! रयणप्पभाए पुढवीए दोच्चं पुढविं प
ऽऽवासपर्यन्तवर्तिषु प्रदेशेषु यादरपृथिवीकायिकाः (० जाव व. णिहाय सव्वमहंतिया बाहोग, सव्वखुड्डिया सव्वतेसु ?। णस्सइकाश्या ति) बादरापकायिकाः बादरवायुकायिका याद. हंता गोयमा !।
रवनस्पतिकायिकास्ते नदन्त जीवा महाकर्मतरा एव महत्प्रन. इमीसे णं जंते ! रयणप्पनाए पुदवीए दोचं पुढविं
तमसातवेदनीय कर्म येषां ते महाकाणः,अतिशयेन मद्दाका.
णो महाकर्मतराः,चेत्यवधारणे । महाकर्मतरा एव कुत इत्यादपाणि हाय० जाच सव्वखुडिया सव्वतेसु । हंता गोयमा !
(महाकिरियतरा एव) महती क्रिया प्राणातिपाताऽऽदिका दोचा णं भंते ! पुढवी तचं पुढविं पणिहाय सव्वमहंतिया | श्रासीत्प्राग्जन्मनि, तद्भवे तु तदध्यवसायानिवृष्या येषां ते वाहवेणं पुच्चा? । हंता गोयमा!।
महाक्रियाः, अतिशयेन महाक्रियतराः " निमित्तकारणदेतुषु
सर्वासां विभक्तीनां प्रायो दर्शनम् " ति न्यायात् । देतावत्र दोचा णं पुढवी० जाव खुड्डिया सव्वंतेमु, एवं एएणं अ
प्रथमा । ततोऽयमर्थः-यतो महाकर्मतरा एव । महाक्रियतरत्वमजिलावणं० जाव ट्ठिया पुढवी अहे सत्तमि पुढवि पाण- पि कुत इत्याह-महाश्रवतरा एव महान्त आश्रवाः पापोपादाहाय० जाव सव्वखुड्डिया सव्वतेसु ॥
नहेतव प्रारम्भाऽऽदयो येषामासीरन् ते महाश्रवा अतिशयेन (५३) महाकर्ममया वेदनाश्च
महाश्रवा महाश्रवतराः,चैवेति पूर्ववत, तदेवं यतो महाकर्मतरा
एव, ततो महावेदनतरा एव, नरकेषु केत्रस्वभाव जाया अपि इमीसे णं भंते ! रयणप्पभाए पुढवीए निरयपरिसामंत
वेदनाया अतिसहत्वात भगवानाह-हन्त गौतम ! (ते णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org