________________
(२५२१) परग
अभिधानराजेन्द्रः। शिरव से' तस्य नारकस्य वेधेन रन्धोत्पादनेनाऽभितापय
अहस्सरे ते कलणं रसंते। न्तीति॥११॥
तएहाझ्या ते तउयं च तत्तं, अपि च
पज्जिजमाणाऽऽट्टतरं रसंति ॥ २५ ॥ छिंदंति बालस्स खुरेण नकं,
(पक्खिप्प इत्यादि) तासु प्रत्यग्निना दीप्तासु लोहितपूयशरी. उहे विदिति दुवे वि कन्ने ।
रावयवकिरिवषपूर्णासु दुर्गन्धासु च बालान्नारकॉस्त्राणरहिताजिन्नं विणिकस्स विहत्थिमित्तं ,
नातेस्वरान् करुणं दीनं रसतः प्रक्तिप्य प्रपचन्ति, तेच नारका. तिक्खाहि मूलाहिऽनितावयति ।। २॥
स्तथा कदर्यमाना विरसमाक्रन्दन्तः तृषार्ताः सलिलं प्रार्थ
यन्तो मचं ते अतीव प्रियमासादित्येवं स्मरयित्वा सप्तं त्रपु (छिदंति बालस्सेत्यादि)ते परमाधार्मिकाः पूर्वदुश्चरितानि
पाग्यमाना मार्ततरं रसम्ति रारटन्तीति ॥ २५ ॥ स्मरयित्वा बालस्याशस्य निर्विवेकस्य प्रायशः सर्वदा वेदना
उपसंहारमाहसमुद्घातोपगतस्य तुरप्रेण नासिकां छिन्दन्ति । तथोष्ठाव. पि, द्वावपि कौँ छिन्दन्ति, तथा मद्यमांसरसानिलिप्सोम॑षा
अप्पेण अप्पं इह वंचश्ता, भाषिणो जिह्वां वितस्तिमात्रामाशिप्य तीक्ष्णाभिः शूलानिर
जवाहमे पुव्वसते सहस्से । नितापयन्यपनयन्ति ॥ २२॥
चिट्ठति तत्था बहु कूरकम्मा, तथा
जहा कडं कम्म तहा सि भारे ॥ १६ ॥ ते तिप्पमाणा तलसंपुमं व,
(अप्पेणेत्यादि ) इहाऽस्मिन् मनुष्यभवे आत्मना परवञ्चनरादियं तस्थ थणंति बाला ।
प्रवृत्तेन स्वत एव परमार्थत आत्मानं वञ्चयित्वा अल्पेन गलंति ते सोणियपूयमंसं,
स्तोकेन परोपघातसुखेन आत्मानं वश्वयित्वा बहुशो भपज्जोइया खारपइछियंगा ॥ २३ ॥
वानां, मध्ये अधमा भवाधमा मत्स्यबन्धकसुब्धकाss.
दीनां भवास्तान् पूर्वजन्मसु शतसहस्रशः समनुनूय तेषु (ते तिप्पमाणेत्यादि) ते छिन्ननासिकौष्ठजिह्वाः सन्तः शो
जवेषु विषयोन्मुखतया सुकृतपराङ्मुखत्वेम वाऽवाप्य णितं तिप्यमानाः करन्तो यत्र यस्मिन् प्रदेशे रात्रिन्दिवं ग.
महाघोरमतिदारुणं नरकवासं तत्र तस्मिन् मनुष्याः क्रूरकर्मा. मयन्ति, तत्र बाला अज्ञास्तालसंपुटा इव पवनेरितशुष्क
णः परस्परतो दुःखमुदीरयन्तः प्रनूतं कालं यावत्तिष्ठन्ति । तालपत्रसंचया श्व सदा स्तनन्ति दीर्घविस्वरमाक्रन्दन्तस्ति
अत्र कारणमाह-यथा पूर्वजन्मसु यादृग्जूतेन अध्यवसाष्ठन्ति । तथा प्रद्योतिता वह्निना ज्वलिताः, तथा कारेण प्रदि
येन जघन्यजघन्यतराऽऽदिना कृतानि कर्माणि,तथा तेनैव प्रकाग्धानाः शोणितं पूर्य मांसं च अहर्निशं गलन्तीति ॥ २३ ॥
रेण (से)तस्य नारकजन्तोभारा घेदनाः प्राजवन्ति स्वतः, किश्च
परतः, उभयतो वेति। जइ ते सुता लोहितपूअपाई,
तथाहि-मांसादाः स्वमांसान्येवाग्निना प्रताप्य भक्वन्ते,
तथा मांसरसपायिनो निजपूयरुधिराणि तप्तत्रपूणीव पारयबालागणीतेअगुणा परेणं ।
न्ते, तथा मत्स्यघातकलुब्धकाऽऽदयस्तथैव छिधन्ते भिद्यन्ते कुंभी महंताहियपोरिसीया,
यावन्मायन्ते, तथाऽनृतजाषिणां तत्स्मारयित्वा जिह्वाइचेसमूसिता लोहियपूयपुरमा ॥२॥
विद्यन्ते, तथा पूर्वजन्मनि परकीयाव्यापहारिणामकोपाला
न्यपहियन्ते, तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युप(ज ते सुता इत्यादि ) पुनरपि सुधर्मस्वामी जम्बू.
गूहनाऽऽदि च तैः कार्यन्ते । एवं महापरिग्रहाऽऽरम्नवतां स्वामिनमुद्दिश्य नगवद्वचनमाविष्करोति-यदि ते त्वया
क्रोधमानमायालोभिनां च जन्मान्तरस्वकृतक्रोधाऽऽदिपुष्कृतश्रुता आकर्णिता, लोहितं रुधिरं पृयं रुधिरमेव पक्कं,
स्मारणेन ताहविधमेष पुःखमुत्पाद्यत इति कृत्वा सुच्यते ते द्वे अपि पक्तुं शीलं यस्यां सा लोहितपूयपा
तथाविधं कर्म ताहविधभूत पव तेषां तत्कर्मविराकाऽऽदितो चिनी कुम्नी । तामेव विशिनष्टि-बालोऽभिनवः प्रत्यग्रोऽग्नि
भार इति ॥ २६॥ स्तेन तेजोऽभितापः स एव गुणो यस्याः सा बालाग्नितेजोगुणा, परेण प्रकर्षेण तप्तेत्यर्थः । पुनरपि तस्या एव विशेषणम
तत्र किश्चान्यत्महती बृहत्तरा (अहियपोरिसीयं ति ) पुरुषप्रमाणाधिका
समन्जिणित्ता कबुसं अणज्जा, समुच्छ्रितोष्ट्रिकाऽऽकृतिकर्व व्यवस्थिता, लोहितेन पूयेन च
डेहि कंतेहि य विप्पहणा। पूर्णा सैवंभूता कुम्भी समन्ततोऽग्निना प्रज्वलिता अतीच वाभ
ते दुब्जिगंधे कसिणे अफासे, सदर्शनेति भावः॥२४॥
कम्मोवगा कुणिमे आवसंति ॥२७॥ (५०) तासु च यत् क्रियते तदयितुमाह
(समन्जिणित्ता इत्यादि ) अनार्या अनार्यकर्मकारित्वाद पक्खिप्प तासंपवयंति बाले,
हिंसाऽनृतस्तेयाऽऽदिभिराश्रवद्वारैः कलुषं पापं समाशुभक*बितस्तिवसतिभरतकातरमातुलिते हः ।।८।११२१४॥ मोपचयं कृत्वा, ते क्रूरकर्माणो दुरभिगन्धे नरके आवसन्तीति इति तस्य हः।
संटङ्कः । किंनूताः?-इष्टैः शब्दाऽऽदिनिर्विषयैः कान्तैः कमनीयैः ४०१ Jain Education International For Private & Personal Use Only
www.jainelibrary.org