________________
(१९२०) गारग अभिधानराजेन्द्रः।
गारग उत्तानानवाक्मुखान् वा कुर्वन्तः, णमिति वाक्यालङ्कारे । तान्
तथास्फुरत तश्चेतश्च बिह्वलमात्मानं निक्तिपतः सजीचमत्स्या
पाणोहणं पाव विभोजयंति, निवाऽऽयसकवल्यामिति ॥१५॥
तं ने पवक्खामि जहातहेणं । यो चेव ते तत्थ मसीभवंति,
दंमेहँ तत्या सरयंति बाला, ण मिज्जती तिबभिवेयणाए ।
सोहि दंडेहि पुराकडेहिं ॥ १५ ॥ तमाणूजागं अावेदयंता,
(पाणहि णमित्यादि) णमिति वाक्यालङ्कारे । प्राणैः शरी. दुक्खंति सुक्खी इह दुक्कमेणं ॥१६॥
रेन्द्रियाऽऽदिभिस्ते पापाः पापकर्माणो नरकपाला वियोज(यो चेवेत्यादि ) ते च नारका एवं बहुशः पच्यमाना |
यन्ति शरीरावयवानां पाटनाऽऽदिभिः प्रकारैर्विकर्तनादवयवान् अपि (नो) नैव तत्र नरके पाके वा नरकानुभवे पा
बिश्लेषयन्ति। किमर्थमेवं कुर्वन्तीत्याह-तद् पुःखकारणं 'जे' युसति मषीभवन्ति नैव प्रस्मसाद्भवन्ति । तथा तत्तीब्राभि
माकं प्रवक्ष्यामि याथातथ्येनावितथं प्रतिपादयामीति । दण्मवेदनया नापरमग्निप्रक्किप्तमत्स्याऽऽदिकमप्यास्ति, यन्मीयते उप
यन्ति पीमामुत्पादयन्तीति दएमा पुःखविशेषास्तै रकाणामामीयते; अनन्यसरी तीवां वेदनां वाचामगोचरामनुभचन्ती- पादितैर्बाला निर्विका नरकपालाः पूर्वकृतं स्मारयन्ति । तद्य. स्यर्थः। यदि वा-तीवाभिवेदनयाऽयननुजूतस्वकृतकर्मत्वान
था-सदा रुष्टस्त्वं खादसि समुत्कृत्य प्राणिनां मांस, तथा पिनियन्ते इति । प्रभूतमपि कालं यावत्तसारशं शीतोष्णवेदना
बसि तद्रसं, मधं च, गच्गसि परदारान, साम्प्रतं तद्विपाजनित, तथा दहनच्छेदनभेदनतक्षणत्रिशूलाऽऽरोपणकुम्भीपा- कापादितेन कर्मणाऽभितप्यमानः किमेव रारटीषीत्येवं सर्वैः कशाल्मल्यारोहणाऽऽदिक परमाधार्मिकजनितं परस्परोदीरण
पुराकृतैर्दण्डैदुःखावशषैः स्मारयन्तस्तारग्भूतमेव दुःखवि. निष्पादितं चानुभागं कर्मणां विपाकमनुवेदयन्तः समनुवेदय- शेषमुत्पादयन्तो नरकपालाः पीमयम्तीति ॥१६॥ न्तः समनुजवन्तस्तिष्ठन्ति । तथा स्वकृतेन हिंसाऽऽदिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुष्कृतेन दु:खिनो पुःखयन्ति
तथापीडपन्ते, नाकिनिमेषमपि कालं दुःखेन मुच्यन्त शति ॥१६॥
ते इम्ममाणा परगे पमंति, किमान्यत
पुन्ने दुरूवस्स पहाऽजितावे । तेहिं च ते लोलणसंपगाढे,
ते तत्थ चिटुंति दुरूवभक्खी, गाढं मुतत्तं अगणि वयंति ।
तुइंति कम्मोवगया किमीहिं ॥१०॥ न तत्थ सायं लहतीऽनिदुग्गे,
(ते हम्ममाणा इत्यादि ) ते वराका नारका हन्यमानास्तोअरहियाऽजितावा तद वी तविति ॥ १७॥
धमाना नरकपालेयो नरकेऽन्यस्मिन् घोरतरे नरकैकदेश तस्मैिश्च महायातनास्थाननरके, तमेव विशिनष्टि-नारका- पतन्ति गच्चन्ति । किंभूते नरके ?, पूणे भृते, 5ष्टं पं यस्य णां लोलने सम्यक प्रगाढो व्याप्तो भृतः स तथा तस्मिन् न. तद दुरूपं विष्ठाऽसमांसाऽऽदिकं मलं तस्य भृते, तथा रके, शीतार्ताः सन्तो गाढमत्यर्थ सुप्ठ तप्तमग्नि व्रजन्ति । त-। महाभितापिते सन्तापोपेते, ते नारकाः स्वकमीववात्राऽप्यग्निस्थाने ऽभिपुगें दह्यमानाः सातं सुखं मनागपि न स्तत्रैवंभूते नरके, रूपभकिणोऽाच्यादिभक्षकाः प्रनतं कालं लभन्ते, अरहितो निरन्तरोऽनितापो दाहो येषां ते अरहिता- यावत्तिष्ठन्ति । तथा मिनिः नरकपानाऽऽपादितैः परस्परकृतेश्व भितापास्तथाऽपि तानारकाँस्ते नरकपानास्तापयन्तीत्यर्थः, स्वकर्मोपगताः स्वकर्मढौकितास्तुद्यन्ते व्यथ्यन्ते इति । तथा चा. तप्ततैयाग्निना दहन्तीति ।।१७॥
ऽऽगम:-" छछी-सत्तमासु णं पढवीस नेहया महंताई लोअपि च
हिकुंथुरूवाइं विउवित्ता अन्नमन्त्रस्स कार्य समचरंगेमाणा २ से सुच्चई नगरवहे व सहे,
अणुज्झायमाणा मणुझायमाणा चिटुंति" ॥२०॥ होवणीयाणि पयाणि तत्थ ।
किशान्यत्उदिप्सकम्माण नदिएणकम्मा,
सया कसिणं पुण धम्मगणं, पुणो पुणो ते सरहं दुहेति ।। १०॥
गाढोवणीयं अतिमुक्खधम्म । 'से' शब्दोऽधशब्दार्थे । अथाऽनन्तरं तेषां नारकाणां
अंदसु पक्खिप्प विहत्तु देहं, नरकपाः रौद्धैः कर्यमानानां जथानको हाहारवप्रचुर श्रा
वेहेण सीसं सेऽजितावयंति ॥ १॥ कन्दनशब्दो नगरबध इव भूयते समाकर्यते, दुःखेन पीमयोपनीतानि उच्चरितानि करुणाप्रधानानि यानि पदानि-हा
(सया कसिणमित्यादि) सदा सर्वकालं, कृत्स्नं संपूर्ण, पु. मातस्तात ! कष्टम अनाथोऽहं शरणागतस्तव त्रायस्व
नस्तत्र नरके धर्मप्रधानम् उष्णप्रधानं स्थितिः स्यानं ना. मामित्येवमादीनां पदानां तत्र नरके शब्दः श्रूयते, उदीर्णमु
रकाणां जबति। तत्र हि प्रलयातिरिक्ताग्निवातादीनामत्यम्तो. दयप्राप्त कटुविपाकं कर्म येषां तयोदीर्णकर्माणो नरकपाला
पणरूपत्वात् तब हदैनिधत्तनिकाचितावस्यैः कर्मनि रकाणामिथ्यात्व हास्यरत्यादीनामुदये बर्तमानाः पुनः पुनर्बहुशस्ते मुपनीतं दौकितम् । पुनरपि विशिनहि-अतीव दुःखमसातावे. (सरदं ति) सरजसं सोत्साहं नारकान् दुःखयन्त्यतस्तदसचं दनीय धर्मः स्वभावो यस्य तत्तथा, तस्मिंश्चैवंविधे स्थाने स्थिनानाविधैरुपावैर्दुःखमसातवेदनीयमुत्पादयन्तीति ॥१॥ तोऽसुमान् अन्दुषु निगमेषु देहं विहत्य प्रक्रिप्य च यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org