________________
गारग
वैतरणीमभिदुर्गा तरन्ति का शरेण प्रतोदेनेव चोदिताः प्रेरिताः, शक्तिभिश्च हन्यमानास्तामेव भीमां वैतरण तरन्ति । तृतीयार्थे सप्तमी ॥ ८ ॥
कोलेहि विज्जति असा हुकम्मा, नाव नविते सइविप्पहूणा । अत्रे तु मूला तिमूझिपाहिं, दीहाहि विकून आहे करंति ॥ ए ॥ ताँइच नारकानत्यन्तत्क्षारोष्णेन दुर्गन्धेन वैतरणीजलेन अमिलानायस की लगामुपतः पूर्वारूढा असाधुकर्माणः परमधार्मिकाः कीलेसु कण्टकेषु विध्यन्तीति, ते च विध्यमानाः कलकलायमानुयाविना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां स्मृत्या विप्रहीणा अपगतकर्तव्यविका भवन्ति । अन्ये पुनर्नरकपात्रा नारकै कतिख शूलिका निर्देभिरायानिर्विद्धा अधो भूमीकुर्वन्तीति ॥ श्रपि चकेसि च बंधित्तु गले मिलायो । उदगस बोलंति महालयंसि । कलंबुपाएँ] मुम्मुरे य
( १०१९ ) अभिधानराजेन्द्रः ।
नोति पतितत्व अने ॥ १० ॥ (केसि स्यादि) केारकाणां परमधार्मिकाणां महतीं शिलांग बच्चा महत्युदके ( बोलंत निमजय ति पुनस्ततः समाकृष्य चैतरणी नद्या कलाकार्या मुर्मुराग्नी चयन्ति प्रतिवाका चणकानिय सम न्तितो लोलयन्ति, तथाऽन्ये तत्र नरकाऽऽवासे स्वकर्मपाशाव पाशितान् नरकान् शूल के प्रोतकमांसपेशीप पचन्ति य न्तीति ॥१०॥
तथा
अमरियं नाम महामिताने,
तमं दुप्पतरं मतं ।
उप्र तिरियं दिसामु ।
Jain Education International
समाहिओ जत्थगणी जियाई ॥। ११ ॥ असूयमित्यादि न विद्यते सूर्यो यस्मिन् सोऽयनरको बढ्लान्धकारः कुम्भीपाकाऽऽकृतिः सर्व एव वा नरकाssबासोऽसूर्यो व्यपदिश्यते । तमेवंभूतं महानतापमन्धतमसं दुष्प्रतरं दुरुत्तरं महान्तं विशालं नरकं महापापोदबाद् व्रजन्ति । तत्र च नरके ऊर्ध्वमधस्तियं च सर्वतः समाहितः स म्यगाहितो व्यवस्थापितोऽग्निजांज्वलतीति । पठ्यते च (समूसियो जत्थगणी शिवा) नरः समुि सम्प्रतं तथाभूतं नरकं बराका नजन्ति ॥ ११ ॥ काम्यत्जंसी गुहार जलवि
विजाणो मज्जा लुत्तपणो । सवाय कर्णपुण पम्मठाणं, गादोवणी अतिदुक्ख ॥ १२ ॥
परग
( सी गुदाइत्यादि) परिमारके तितो मान्गुदायामित्युकाती नरके प्रवेशितो वेदनाभिभूत्वा तं श्वरिमजानन् गतावघिविवेको दन्दह्यते । तथा सदा सर्वकालं पुनः करुणप्रायं कृ
वा धर्मस्थानमुष्णस्थानं, तापस्थानमित्यर्थः । ( गाढं ति ) अत्यर्थमुपनीतम् ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्वे व्रजन्ति । पुनरपि तदेव विशिनष्टि- अतिदुःस्वरूपो धर्मः स्वभावो यस्मिनिति । मुनयति-अनिमेषमात्रमपि कालं न तस्य दुःखस्य विश्राम इति । तदुकम्"निर्माणमेतं परिध सुदं क्वमेव परिषद्धं । रिपरश्याणं, अहोणिसं पञ्चमाणाणं " ॥ १ ॥ १२ ॥ अपि च
चत्तारि अगणि समारजिता, जेहिं कूरकम्माऽतिविति वा । ते तत् चितिऽभितापमाणा, मच्छा व जीवंतुवनोतिपत्ता ।। १३ ।।
चतसृष्वपि दिक्षु चतुरोऽग्नीन् समारभ्य प्रज्वाल्य, यस्मिन्नर कावासे क्रूरकर्माणो नरकपाताभिमुख्येनात्यर्थं तापयन्ति मत्रिवत्पयन्ति नारकं पूर्व तु नारकजीवा एवमभितप्यमानाः कथ्यमानाः स्वकर्मनिगमिताः तत्रैव प्रभूतं कालं महादुःखाऽऽकुले नरके तिष्ठन्ति । दृष्टान्तमादयथा जीवन्तो मत्स्या मीना उपज्योतिरग्नेः समीपे प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थाः, तत्रैव तिष्ठन्त्येवं नारका अपि मत्स्यानां तापासहित्वादनावत्यन्तं दुःखमुत्पद्यत इत्यत स्तग्रहणमिति ॥ १३ ॥
किञ्चान्यत्संतच्छृणं णाम महादितावं,
ते नारवा जन्य असादुकम्पा ।
इत्थे हि पाएहि य बंधिऊणं,
फलगं व तच्छंति कुहामहत्या ॥ १४ ॥
तमित्यादि) समेकभावेन संत नामशब्दः संभावनायां यदेतत्संतकणं तत्सर्वेषां प्राणिनां महानिताप महा-खोत्पादकमित्येवं संभाग्यते यदेवं ततः किमित्याहते नारका नरकपाला यत्र नरकाऽऽवासे स्वभवनादागता असाधुकर्माणः क्रूरकर्माणो निरनुकम्पा कुठारहस्ता पा णयः, तान्नारकानत्राणान् हस्तैः पादैश्च बध्वा संयम्य फत्रकमिम त ति दन्तीत्यर्थः ॥ १४ अपि चरुहिरे पुणो वच्चसमुसिंगे, जिन्नुतमंगे परिवचयंता |
पर्यतिर फुरंते,
सजीवमच्छे व प्रयोकवले ॥ १५ ॥
ते परमधार्मिकास्तान् नारकान् स्वकीये रुधिरे तप्तकवल्यां प्रतेि पुनः पचति वनानि समुि अङ्गानि वा ते तथा तान, निंचूर्णितमुमा शिरो येषां ते तथा, तानिति । कथं पचन्तीत्याह-परिवर्तयन्त
For Private & Personal Use Only
www.jainelibrary.org.