________________
(१९१०) गरग अभिधानराजेन्डः।
गारग गिद्धमुहणिहक्स्वि -सबंधणोम्मुदकंधरकबंधे।
स्पर्शजनिता शीता,तां, सा च चतुर्थ्यादिनरफपृथिवीग्विति । एदढगहियतत्तसंका-सराम्गनिसमुक्खुडियजीहे ॥६॥ वमुष्णां प्रथमाऽऽदिषु, क्षुधं बुजुक्तां,पिपासां तृष, फण्डूं खर्जूम, तिक्खंकुसग्गककिय-कंटयरुक्खग्गजज्जरसरीरे।
(परभं ति) परतन्त्रता, जयं भीति, शोकं दैन्यं, जरां वृद्धत्वं, निमिसंतरं पि दुल्लह-सुक्खेऽवक्खेवदुक्खम्मि ॥७॥ व्याधि ज्वरकुष्टाऽऽदिकमिति । स्था० १० ठा० । इय नीसम्मिणिरए, पडंति जे विधिहसत्सवहनिरया। (४८) साम्प्रतं पुनरपि नरकवर्तिनो नारका यदनुजवन्ति सबभा य नरा, जयम्मि कयपावसंघाया।" इत्यादि।
__ तदर्शयितुमाहकिश्चान्यत
हण छिंदह भिंदणं दहेति, तिव्वं तसे पाणिणो थावरे य,
सहे सुर्णिता परहम्मिया एं। जे हिंसति आयसुहं पमुच्च ।
ते नारगाओ जयनिनसन्ना, जे लसए होइ अदत्तहारी,
कंखंति के नाम दिसं वयामो?॥६॥ ण सिक्खती सेयवियस्स किंचि ॥४॥
तिर्यमनुष्यभवात् सवा नरकेषत्पन्ना अन्तर्मुहर्तेन निलूंना(तिब्वं तसेत्यादि ) तथा तीवमतिनिरनुकम्प रोड़परिणाम
रामजसन्निभानि शरीराण्युत्पादयन्ति पर्याप्तिनावमागताश्वाति
भयानकान् शब्दान परमाधार्मिकजनितान् शण्वन्ति । तद्यतया हिंसायां प्रवृत्तः,त्रस्यन्तीति प्रसा द्वीन्धियाऽऽदयः, तान्,
था-हत मुझराऽऽदिना,चिन्त खड्गाऽऽदिना, जिन्त शूत्राऽदिना, तथा स्थावराँश्च पृथिवीकायाऽऽदीन , यःकश्चिन्महामोहोदय
दहत मुराऽदिना, रणमिति वाक्यालङ्कारे । तदेवभूतान् कर्णावर्ती, हिनस्ति व्यापादयति, आत्मसुखं प्रतीत्य, स्वशरीरसु.
सुखान् शब्दान् नैरवान् श्रुत्वा, ते तु नारका भयोधान्तलोवकृते नानाविधैरूपायैर्यः प्राणिनां लूषक उपमर्दकारी भवति,
चना भयेन भीत्या जिन्ना नष्टा संज्ञाऽन्तःकरणवृत्तिर्येषां ते ततथा अदत्तमपहर्तुं शीलमस्यासावदत्तहारी परमव्यापहार
था, नष्टसंज्ञाश्च कां दिशं व्रजामः?,कुत्र गतानामस्माकमेघनूतकः, तथा न शिकते नाभ्यसति नादत्ते (सेववियस्स ति) से.
स्याऽस्य महाघोरारवदारुणस्य दुःखस्य प्राणं स्यादित्येत्तत् चनीयस्पाऽऽत्महितैषिणा सदनुष्ठाने यस्य संयमस्य किञ्चिदि
कावन्तीति। प्ति । एतदुक्तं भवति-पापोदयाद विरतिपरिणाम काकमांसाssदेरपि मनागपि न विद्यते शति ॥४॥
(४६) तेच भयोवान्ता दिक्कु नष्टा यदनु नवन्ति तदर्शयितुमाहतथा
इंगालरासिं जलियं सजोति, पागन्नि पाणे बहुणं-तिवाती,
तेणोवमं नूमिमणुक्कमंता । अनिव्वते घातमुवेति बाले।
ते डज्झमाणा कबुणं थणंति, णिहो णिसं गच्याति अंतकाले,
अरहस्सरा तत्थ चिरहितीया ॥७॥ अहो सिरं कह उवेश् दुग्गं ।।५॥
(गालेत्यादि) अङ्गारराशि खदिराडारपुञ्ज ज्वलितं ज्वालाss. प्रागल्भ्यं धाटर्च तद्विद्यते यस्य स प्रागल्भी, बहनां प्राणिनां |
कुलं, तथा सह ज्योतिषोद्योतेन वर्तत इति सज्योतिर्भूमिप्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती। एतदुक्तं न.
स्तेनोपमा यस्याः सा तदुपमा, तामङ्गारसन्निभां नूमिमाक्रवति-अतिपान्यपि प्राणिनः प्राणानतिधाष्टवाद् वदति-यथा बे.
मन्तस्ते नारका दन्दह्यमानाः करुणं दीनं स्तनन्त्याक्रन्दन्ति । दाभिहिता हिंसा अहिंसैव भवति, तथा राज्ञामयं धर्मो यदुत
तत्र बादराग्नेरजावात, तदुपमां नूमिमित्युक्तम् । एतदपि दिगआखेटकेन विनोदक्रिया। यदि वा-"न मांसजवणे दोषो, न मधे
दर्शनार्थमुक्तम,अन्यथा नारकतापस्ये हत्याग्निना नोपमा घटते ।
ते च नारका महानगरदाहाधिकेन तापेन दह्यमाना भरहस्वन च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफसा" ॥१॥ इत्यादि । तदेवं रसिंदकृष्णसर्पवत प्रकृत्यैव प्राणातिपातानुष्ठा
रा अप्रकटस्वरा महाशब्दाः सन्तः, तत्र तस्मिन्नरकावासे,
चिरं प्रनूतं कालं सितिरवस्थानं येषां ते, तथा ह्यत्कृष्टतस्त्रययी,अनिर्वृतः कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानः। यदि वा गुन्धकमत्स्याऽऽदिवधकजीविकाप्रसक्तः सर्वदा परिणामपरि
त्रिंशत्सागरोपमाणि, जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति । णतोऽनुपशान्तो, हन्यते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् स
जर ते सुया वेयरणीऽऽजिग्गा , घातो नरकस्तमुप सामीप्येन एति याति,कः?,बालोझो रागद्वेषो
निसिभो जहा खुर इव तिक्खसोया । दयवर्ती, सोऽन्तकाले मरणकाले (निहो ति) न्यगधस्तात् तरंति ते वेयराणिऽजिग्गां , (सिणं ति) अधोऽन्धकारं गच्चतीत्यर्थः, यथा तेन दुश्चरितेन अधः शिरः कृत्वा दुर्ग विषम यातनास्थानमुपैति; अ
उसुचोइया सत्तिमु हम्ममाणा ॥ ७ ॥ वाशिरा नरके पततीत्यर्थः । सूत्र०१ शु० ५ ०१ उ० ।
(जहते सुया इत्यादि) सुधर्मस्वामी जम्बूस्वामिनं प्रतीद(४७) दशविधवेदना:
माह-यथा जगवतेदमाख्यातम्-यदि ते त्वया श्रुता श्रवणपथमनेरइया णं दसविहं वेयणं पञ्चणुभवमाणा विहरति । तं
पागता वैतरण। नाम कारोष्णरुधिराऽऽकारजलवाहिनी नदी
आनिमुख्येन मुर्गाऽभिदुर्गा दुःखोत्पादिका । तथा निशितो यथा जहा-सीयं, उसिणं, खुह, पिवासं, कंमुं, परब्नं, भयं, सोगं, क्षरस्तीक्ष्णानि शरीरावयवानां कर्तकानि स्रोतांसि यस्याः जरं. बाहिं॥
सा तथा, ते च नारकास्तप्ताङ्गारसन्निभां भूमि विहायोदकं "नेरश्या" इत्यादि कएठ्यम् । नवरं वेदनां पीमां, तत्र शीत- पिपासवोऽनितप्ताः सन्तस्तापापनादायानिषिषिकवो वा तां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org