________________
( १७०१७)
निधानराजेन्द्रः ।
यारग
ब्द एवेति । स च भावनिक्षेपरूपं वर्तमानमभिन्नलिङ्गवाचकं बहुपर्यायमपि च गति वाचाच प्रति वाच्यभेदं समभिरोद्दत्याश्रयति यः स समनिरूदः । स ानन्तशेक्तविशेषणस्याऽपि वस्तुनः शक्रपुरन्दरादिवाचकभेदेन मे दमन्युपगच्छति घटपटादिवदिति । यथा शब्दार्थों घटते बेहत इति घटइत्यादि समिति तथाभूतः सत्यो घरादिरों, नान्यथेत्येवमभ्युपगमपर पभूतो नयः अयं हि भावना ssदिविशेषणोपेतं व्युत्पत्यर्थाऽऽविष्टमेवार्थमिच्छति, जलाSSहरणाऽऽदि चेष्टावन्तं घटमेवेति । तत्राऽऽद्य त्रयस्याऽशुरूत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रक मिति तध्वम्, चतुर्थस्य शुरूत्वात् श्राकाशस्य च गच्छतां तितां वा सर्वभावानामैकान्तिकाऽऽयारत्वादयोऽनेका न्तिकत्वाच्या ऽऽकाश प्रतिष्ठितत्वमिति त्रयाणां तु शुद्धतरत्वात् सर्वजवान स्वभावलक्षणाऽधिकरणस्याऽन्तरङ्गत्वादव्यनिवारित्वाच्च आत्मप्रतिष्ठितत्वमिति । न हि स्वस्व - जावं विहाय परस्वभावाधिकरणा जावाः कदाचनाऽपि जबन्तीति । यत श्राह भाष्यकार:-" वत्युं वस सहावे, सत्ताओ चेयण व्व जीवम्मि। न विलक्खणसणाओ, जिने गयातवे चेव" || २२४२॥ (विशे०) इति । स्था० ३ ठा० ३ ० [उपपातः ' उववाय' शब्दे द्वितीयजागे ६१५ पृष्ठादारभ्य अष्टव्यः ] [ एवं शरीराबहारणावगाहनेऽपि स्वस्थाने ] (४५) नरक दुःखवर्णनम् - पुच्छरसकेपलि महेसिं कजितावा खरना पुरस्या | अजाओ मे मुणि ! बूहि जाणं, कहिं नु बाबा नरए उविंति ? ॥ १ ॥
जम्बूस्वामिना सुधर्मस्वामी पृष्टः । तद्यथा-भगवन् ! किंनूता नारकाः कैवी कर्मभिरमतां तेषूपादः कीदृश्य या त्या बेदनाः इत्येवं पृष्टः स्वास्बाह-यदेतद्भवताऽहं पृष्ठतदेतत् केवलिनमतीतानागतवर्तमानमव्यवहितपदार्थदिनं महर्षिमुपकारण कारिणमनु प्रतियोपसर्गसाहि श्रीमन्महावीरवर्धमानस्वामिनं पुरस्तात् पूर्व पृष्टवानस्मि । यथा-कथं किंनूता अभितापान्विता नरका नरकावासा नवन्ति?, इत्येतदजानतो मे मम दे मुने ! जानन् पूर्वमेव केवलज्ञानेनायग च्छन्, ब्रूहि कथय । कथं नु केन प्रकारेण किमनुष्ठायिनः ? | तितर्फे बाला प्रज्ञा हिताहितत्राप्तिविषेकरहिताः तेषु नरके पूप सामीप्येन तद्ययकमपादानता पाि (४६) भूगतानां वेदनाः प्रापतीत्येताऽऽद एवं मए पुढे महाभावे,
इमोवी कासवें आपने ।
पवेद,
आदीषिणं मुकमिणं पुरस्या || २ ||
यमनन्तरोकं मया विनेयेनोपगम्य पृष्टो महाशदति रूपा माहातयं यस्य स तथा प्रश्नोत्तरका बे वक्ष्यमाणम्, “मो" इति वाक्यालङ्कारे, केवलाऽऽलोकेन परिकाय मत्प्रश्ननिर्वचनमन्त्रीक्वान् को सौ काश्यपो बीरो वर्द्धमानस्वामी, आशुप्रज्ञः सर्वत्र सदोपयोगात् स चैवं मया
,
४८०
Jain Education International
गारग
पृष्टो भगवानिदमाह-यथा यदेतद्भवता पृष्टं तदहं प्रवेदयिच्यामि कथयिष्याम्यप्रतो दत्तावधानः गृरिबति । तदेवाऽऽहदुःखमिति नरकं दुःखहेतुत्वात अनुष्ठान यदि वा नरकाssवास एब दुःखयतीति दुःखम् । अथवा असातावेदनीयादतीमपीडात्मकं दुःखमिवाऽर्थः परमार्थतो विचार्यमाणं दुर्गे गहनं विषमं दुर्विशेयम् श्र सर्वज्ञेन तत्प्रतिपादक प्रमाणाभावादित्यभिप्रायः । यदि वा [ दमडुगं ति ] दुःखमेवार्थो यस्मिन् स दुःखनिमित्तो वा दुष्प्रयोजनो वा दुःखार्थो नरकः, स वर्गो विषम प्रतिपादयिष्ये पुनरपि तमेच विशि नष्टिना समन्ताद्दीनमादीनं तद्विद्यते परिमन्स आदीनीउत्यन्तरायः तद् पुष्पा बाफलं बा, असातावेदनीयोदयरूपं तद्विद्यते यस्मिन् स दुष्कृतिकः, तं पुरस्तादग्रतः प्रतिपादयिष्ये । पाठान्तरं वा - ( डुक्कडि ति विद्यते येषां ते दुष्कृतिनो नारास्तेषां संबन्धि चरितं पुरस्तात् पूर्वस्मिन् जन्मनि नरकगतिगमनयोग्य पद् कृतं प्रतिपादयिष्यत इति ।
-
यथाप्रतिज्ञातमेवाऽऽह
जे केइ बाला इह जीविपडी, पावाइँ कम्पाइँ करंति रुद्दा । ते घोररूने तमसंघारे, तिब्याजिताने नरए पति ॥ ३ ॥
ये केचन महारम्नपरिग्रह पत्र वेन्द्रिय वधपिशितभक्कणाऽऽदि के सावधानुष्ठाने प्रवृत्ता बाला अज्ञा रागद्वेषोत्कटास्तिर्यमनुष्याः इदास्मिन् संसारेऽयमजीवितार्थिनः पापभूतानि कर्मानुष्ठानानि रौद्रः प्राणिनां भयोत्पादकत्वेन भया नकािऽनृतादीनि कर्माणि कुर्वन्ति तपा
घोररूपे अन्तयानके ( तारेत) यडुलतमोऽन्धकारे यत्रामा नोपलभ्यतेचा केवल मधिनाऽपि मन्दं मन्दमुलूका श्वाह्नि पश्यन्ति । तथा चाऽग्गम:- "करहवेस्से णं नंते ! णेरइए कएह लेस्सं णेरइयं पाणयाए श्रोणि सव्वश्रो समता समनिलोपमाणे केवइयं खेतं जार, केव खेत्तं पास ?। गोयमा ! नो बहुययरं खेत्तं जाण णो बहुययरं खेत्तं पासद् । इत्तरियमेव खेतं जाणइ, इरिश्रमेव खेत्तं पासर ।" इत्यादि । तथा तीव्रो दुःसहः खदिरागारमहाराशितापादनन्तगुणोऽभितापः संताप परिमन् स तीव्राभितापस्तस्मिन् एवंभूते नरके बहुवेदनेऽपरित्यक्तवि पयाऽभिष्वङ्गाः स्वकृतकर्मगुरवः पतन्ति तत्र च नानारूपा वेदनाः समनुभवन्ति च ।
तथा चोकम्
"च्छेदिवियसुदे मायसिसिहाव संसारोददिल दुखागरे निर ॥ १ ॥ नीलगुरु कुरु । कक्खतिकत्तियहा-विरिक्तविवदेहजे ॥ २ ॥ जंतंतर भिजंतुच्छलत संसद्दभरियदिसिविवरे । मज्जं तुष्फिमियसमुच्छलंतसीसट्ठिसंघार ॥ ३ ॥ सुक्ककंदकडाहु-कदंत दुक्कयकयंत कम्मते ।
विनिवेशितम्भारे ॥४॥ बार-बंधायारकिले से मित्रकरचरणसंकर-हिरवसायदे ॥ ५ ॥
For Private & Personal Use Only
www.jainelibrary.org