________________
(१९१६) परग अभिधानराजेन्खः ।
पारग दितम्या । (देवेब णमित्यादि) देवश्च, णमिति वाक्यालङ्कारे । अन्तस्य प्राप्तुं शक्यत्वात्,शेषाणां च चतुर्णामपि प्रभूतासंख्येय. महर्तिकः महती ऋद्धिविमानपरिवाराऽऽदिका यस्य स महर्षि योजनकोटीकोटीप्रमाणत्वेनान्तस्प प्राप्तुमशक्यत्वात् । का, महती द्युतिः शरीराभरणविषया यस्य स महाद्युतिका, (४३) संप्रति किमया नरकाः?, ति निरूपणार्थमाहमहद् बलं शरीरं प्राणा यस्य स महाबलः, महद् यशः इमीसे णं भंते ! रयणप्पभाए पुढवीए नरगा किंमया ख्यातिर्यस्य स महायशाः, तथा (महेसक्ने इति) महेश
पप्रमत्ता ? । गोयमा ! सव्ववइरामया पएणता । तत्थ एं इति महान् ईश्वर श्त्याख्या यस्य स महेशाख्यः । अथवा-शनमीशो भावे घञ्प्रत्ययः, ऐश्वर्यमित्यर्थः, 'ईश'
णरएसु बहवे जीवा य पोग्गला य अवकमंति, विउक्कऐश्वर्ये इतिवचनात् । तत ईशमैश्वर्यमात्मनः ख्यातिः, अन्त - मंति, चयति, उववअंति, सासता णं ते नरगा दबध्याए तपयर्थतया स्यापयति प्रथयति, ईशाख्यः महाँश्वासाचीशाऽऽ
वामपज्जवेहिं गंधपजवहिं रसपनवेहिं फासपज्जवहिं त्यश्च महेशाख्यः। कचित् “महासोक्खे" इति पाठः। तत्र
असासता, एवं० जाव अहे सत्तमा ॥ महत् सौख्यं यस्य प्रभूतसद्वेद्योदयवशात् स महासौख्यः। अन्ये पनन्ति-"मदासक्खे इति" तत्रायं शब्दसंस्कारो महाश्वा
(स्मीसे णं भंते ! इत्यादि ) अस्यां प्रदन्त ! रत्नप्रजायां कः। श्यं चात्र पूर्वाऽचार्यप्रदशिता व्युत्पत्तिः, आशुगमनादश्वों
पृथिव्यां नरकाः किम्मयाः किविकाराः प्राप्ताः । भगवानाह. मनः, अकाणि इन्द्रियाणि स्वविषयव्यापकत्वात, अश्वश्चाक्वाणि
गौतम!(सववइरामया इति) सर्वाऽऽत्मना बज्रमयाः प्रज्ञच अश्वावाणि, महान्ति अश्वाकाणि यस्याऽसौ महाश्वाक्षः। प्ताः,वज्रशब्दस्य सूत्रे दीर्घता प्राकृतत्वात् । तत्र च येषु नरकेषु तथा-(महागुभागे इति) अनुभागो विशिष्टवैक्रियाधिकरण-। णमितिवाक्वालङ्कारे, बहवो जीवाश्च खरबादरपृथिवीकायिकविषया अचिन्त्या शक्तिः, "भागो चिंता सत्ती" इति वचनात् ।। रूपाः,पुजनाइच अपक्रान्ति,च्यवन्ते, व्युत्क्रामन्ति, उत्पश्चन्ते । महान् अनुनागो यस्य स महानुन्नागः । अमुनि महर्द्धिक एतदेव शब्दद्वयं यथाक्रम पर्यायद्वयेन व्याचष्टे-(वयंति उव. श्त्यादीनि विशेषणानि तत्सामर्थ्यातिशयप्रतिपादकानि । याव- घजंति) च्यवन्ते,उत्पद्यन्ते। किमुक्तं भवति?-एके जीवाः पुत्रादिति चप्पुटिकात्रयकरणकालावधिप्रदर्शनपरम् । “णामेव त्ति श्च यथायोगं गच्छन्ति, अपरे स्वागच्छन्ति । यस्तु प्रतिनियतकटु" एवमेव मुधिकया, " एमेव मोरकल्ला (कुखा), मुहा संस्थानाऽऽदिरूप आकारः स तदवस्थ एवेति । अत एवाऽऽहय मुहिय ति नायब्बा।" इति वचनात् । अवकयेति भावः।। (सासता णमिति) पूर्ववत, ते नरका व्यार्थतया तथाविधउक्तं च मूलटीकायाम्-( इणामेवेति कटु ) एवमेव मुधिकया
प्रतिनियतसंस्थानाऽऽदिरूपतया वर्णपर्यायैः गन्धपर्यायैः रसपर्या. अवयेति इतित्वेति हस्तदर्शितचप्पुटिकात्रयकरणसूचकम् , यैः स्पर्शपर्यायैः पुनरशाश्वता वर्णाऽऽदीनामन्यथाभवकेवलकल्पं परिपूर्ण जम्बूद्वीपं त्रिभिरप्सरोनिपातः । अप्सरो- नात् । एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तम) पृथिवी । मिपातो नाम-चप्पुटिका, तत्र तिसृभिश्चप्पुटिकाभिरिति । जी. ३ प्रति०। रुष्टव्यम् । चप्पुटिकाश्च कालोपलक्कर, ततो यावता कालेन
(४४) किंप्रतिष्ठिता नरकाः?तिम्रश्चप्पुटिकाः पूर्यन्ते, तावत्कालमध्ये इत्यर्थः। त्रिःसप्तकत्व तिपइच्यिा गरगा पाता । तं जहा-पुटवीपइट्ठिया णएकविंशतिवारान् , अनुपरिवर्त्य सामस्त्येन परिभ्रभ्य, 'हव्वं'
रगा, आगासपाटिया, आयपट्ठिया । णेगमसंगहववहाशीघ्रमागच्छेत, स इत्यम्भूतगमनशक्तियोग्यो देवस्तया देवजनप्रसिद्धया उत्कृष्टया प्रशास्तविहायोगतिनामोदयात प्रश
राणं पुढविपट्ठिया, उज्जुसुयस्स आगासपइटिया, तिएहं स्तया, शीघ्रसंचरणात् त्वरितया,त्वरा संजाता अस्यामिति स्व
सद्दण याणं आयपट्ठिया । रिता,तया त्वरितया, शीघ्रतरमेव तया प्रदेशान्तराक्रमणामति; स्फुटं केवलं नारका नरकाऽऽवासा आत्मप्रतिष्ठिताः स्वरूपप्रतिचपलेच चपला, तया, क्रोधाविष्टस्येव श्रमासंवेदनात् चएमेव ष्ठिताः। तत्प्रतिष्ठान नयैराह-(णेगमेत्यादि) नैकेन सामान्यविचएडा, तया, निरन्तरं शीघ्रगुपयोगात् शीघ्रा, तया शीघ्रया, शेषग्राहकत्वात् तस्याऽनेकेन झानेन मिनोति परिचिनत्तीति परमोत्कृष्टवेगपरिणामोपेता जबना,तया। अन्ये तु जैनया विप. नैगमः । अथवा-निगमा निश्चितार्थबोधाः, तेषु कुशलो भवो बा क्षजेतृत्वेनेति व्याचक्षते; छेकया निपुणया,वातोद्धृतस्य दिगन्त- नैगमः । अथवा-नैको गमोऽर्थमागों यस्य स प्राकृतत्वेन नैव्यापिनो रजस श्व या गतिः सा उद्धृता, तया । अन्ये त्वाहुः- गमः ॥१॥ संग्रहणं दानां संगृह्णाति वा तान् संगृह्यन्ते उद्भूतया तदर्थातिशयेनेति, दिव्या दिवि देवलोके प्रवा दिव्या, वा ते येन स संग्रहः, सामान्यमात्राभ्युपगमपर इति ॥२॥ तया, देवगत्या व्यतिव्रजन् जघन्यत एकाहं वा एकमहर्यायत, व्यवहरणं व्यवह्रियते वा तेन विशेषेण वा सामान्येन व्यव. एवं यहं व्यहमुत्कर्षतः षएमासान् यावत् व्यतिव्रजन् , तत्रा- हियते निराक्रियतेऽनेनेति लोकव्यवहारपरो व्यवहारो विशेस्त्येतद् यदुत एककान् काश्चन नरकान् व्यतिव्रजेत् उल्लक्ष्य प
षमात्राच्युपगमपरः ॥३॥ एतेषां नयानां मतेनति गम्यम् । ऋज़ रतो गच्छेत, तथाऽस्त्येतत् यत-इत्थंभूतयाऽपि गत्या षण्मा- अवक्रमभिमुखं श्रुतं श्रुतज्ञानं यस्येति ऋजुश्रुतः,ऋजु वाऽतीतासानपि यावद् निरन्तरं गच्छन् पककान् काश्चन नरकान् न व्य
नागतवपरित्यागाद् वर्तमानं वस्तु सूत्रयति गमयतीति तिव्रजेत् नोलक्ष्य परतो गच्छेत् अतिप्रनूतावामतया तेषामन्त
ऋजुसूत्रः, स्वकीयं सांप्रतं च वस्तु नान्यदित्यत्त्युपगमपरः । स्य प्राप्तुमशक्यत्वात्, एतावन्तो महान्तो गौतम! अस्यां रत्नप्र
शयते अनिधीयते अभिधेयमनेनेति शब्दो पाचको ध्वनिः, जायां नरकाः प्राप्ताः । एवमेकैकस्यां पृथिव्यां तावद्वक्तव्यं,
नयन्ति परिच्छिन्दन्ति अनेकधर्माऽऽत्मकं सद् वस्तु सावधार. यावदधः सप्तम्यां, नवरमधः सप्तम्यामेवं वक्तव्यम्-" अत्धेग- णतयैकेन धर्मेणेति नयाः शब्दप्रधाननयाः। ते च त्रयः-शश्यं णरग वीईवपज्जा,अत्धेगए नरगे नो वीईवएज्जा।" अप्र-॥ ब्दसमभिरुवंभूताऽऽख्याः। तत्र शपनमभिधानं, शप्यते बा तिष्ठानानिधस्यैकस्य नरकस्य सकयोजनाऽऽयामविष्कम्भतया । येन वस्तु स शब्दः, तदभिधेयविमर्शनपरो नयोऽपि श.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org