________________
(१९२३) परग अन्निधानराजन्फः ।
पारग जीवा महाकम्मतरा चेवेत्यादि) प्राग्वत् । एवं प्रतिपृथिवि ता- (रयणप्पभेत्यादि) रत्नप्रजापृथिवीनैरयिका जदन्त ! कीवद् वक्तव्यं यावदधः सप्तमी। जी०।
दृशं पुजलपरिणाममाहाराऽऽदिपुजलविपाकं प्रत्यनुजबन्तः प्र. (एकैकस्मिन् नरके सर्वे जीवा उपपन्नपूर्वा शति उववाय' त्येकं वेदयमाना विहरन्ति ? । भगवानाह-गौतम ! अनिष्टशब्दे द्वितीयन्नागे १८० पृष्ठे चिन्तितम्)
मित्यादि प्राग्वत, एवं प्रतिपृथिवि तावद् वक्तव्यं, यावदधः
सप्तमी । एवं बेदनालेश्यानामगोत्रारतिजयशोकक्षुत्पिपासा. (५४) संप्रत्युहेशकार्थसंग्रहाणगाथाः प्राऽऽह
व्याध्युवासानुतापक्रोधमानमायालाभाऽऽहारमैथुनपरिग्रहसं-- पुढवि अगाहित्ता, नरगा संगण मेव बाहल्ले।
शासूत्राणि वक्तव्यानि। विक्खनपरिक्खेवो, वमो गंधो य फासो य ।। १॥
अत्र संग्रहणीगाथेतासे महालयाए, उवमा देवेण होइ कायब्वा ।
पोग्गलपरिणामं वे-यणाय असा य णामगोए य । जीचा य पोग्गलाऽव-कति तह सासया निरया ॥२॥
अरई भए य सोए, खुहा पिवासा य वाही य ॥ १ ॥ उववायपरीमाणं, अवहारुचत्तमेव संघयणं ।
उस्मासे अणुतावे, कोहे माणे य माऍ लोने य । संगणवाणगंधा, फासा ऊसासमाहारे ।। ३ ॥
चत्तारि य सन्नाओ, नेरइयाणं तु परिणामा ॥२॥ लेस्सा दिट्ठी णाणे, जोगुवओगे तहा समुग्घाए।
(५६) संप्रति सप्तमनरकपृथिव्यां ये गच्छन्ति, तान् तत्तो खहा पिवासा, विउव्वणा वेयणा य जए॥४॥
प्रतिपादयतिउववाओ पुरिसाण, ओवम्मं वेयणाएँ दुविहाए ।
एत्थ किर अतिवतंती, एरवसभा केसवा जायरा य । वि नव्वदृण फासो, जववानो सव्वजीवागं ॥५॥
मंमसिया रायाणो, जे य महारंभ कोडंवी ।। ३।। आसामकरमात्रगमनिका-[ पुढवीश्रो इति ] पृथिव्य अभिधेयाः । तद्यथा-[करणं भंते ! पुढवीश्रो पएणत्ताओ,
(एत्थ किरेत्यादि ) इह परिग्रहसंझापरिणामवक्तव्यतायां
चरमसूत्रं सप्तमनरकथिवाविषयं, तदनन्तरं च इयं गाथा, इत्यादि ] तदनन्तरम् [ोगाहित्ता नरगा इति] यस्यां पृथिव्यां यदवगाह्य यादृशाश्च नरकाः, तदन्निधेयम् [श्मासे णं भंते!
तत " पत्थ " इत्यनन्तरमुक्ताधः सप्तमी पृथिवी परामरयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहखाए
श्यते । तत्र अधः सप्तमनरकपृथिव्यां किलेत्याप्तवादस्तवने, उरि केवश्य भोगाहित्ता? इत्यादि] ततो नरकाणां संस्थानम् ,
प्राप्तवचनमेतदिति भावः। अतिव्रजन्ति अतिशयन बाहुल्ये. ततो बाहल्यं, तदनन्तरं विष्कम्भपरिकेपी, ततो वर्णः, ततो
न गच्छन्ति, नरवृषभाः केशवा वासुदेवा जलचराश्च त. गन्धः, तदनन्तरं स्पर्शः, ततस्तेषां नरकाणां महत्तायामुपमा
न्दुलमत्स्यप्रभृतयो, मएमतिका वसुप्रभृतय श्व, राजानश्चदेवेन भवति कर्तव्या,ततो जीवाः पुलाश्च तेषु नरकेषु व्युत्क्रा
क्रवर्तिनः सुनूमाऽऽदय एव, ये च महारम्भाः कुटुम्विनः कालमन्तीति,तथा शाश्वताश्च नरका ति वक्तव्यं,तत उपपातो वक्त
सौकरिकाऽऽदय श्व ॥३॥ व्यः । तद्यथा-[श्मीसे णं भंते! रयणप्पभाप पुढवीए कतो -
संप्रति नरकेषु प्रस्तावात् तिर्यगादिषु चोत्तरवैक्रिववजंति ? इत्यादि] तत एकसमयेनोत्पद्यमानानां परिमाणं, त.
यावस्थानकालमानमाहतोऽपहारः,तत चत्वं,तदनन्तरं संहननं,ततः स्थानं, ततो वर्णः, जिनमुहुत्तो नरए-सु तिरियमणुएमु होइ चत्तारि । तदनन्तरंगन्धा,ततः स्पर्शः,तत उच्चासवक्तव्यता, तदनन्तरमा- देवेमु अचमासो, उक्कोसविउव्वणा भणिया।। ४॥ हारः,सतो लेश्या, ततो दृष्टिः, तदनन्तरं ज्ञान, ततो योगः, तत उपयोगः,तदनन्तरं समुद्रातः,ततःक्षुत्पिपासे,ततो विकुर्वणा।
(भिन्नमुहत्तो निरएसु इत्यादि) भिन्नः स्वएमो मुहूर्तो नि
नमुहूर्तः, अन्तर्मुहूर्तमित्यर्थः। नरकेषूकर्षतो विकुर्वणा स्थितितद्यथा-(रयणप्पभापुढविनेरइयाणं भते! कि गत्तं पभू विउब्वत्तए पहुत्तं पभू विनम्वत्तए इत्यादि) ततो वेदना, ततो जयं,
कालः, तिर्यकमनुष्यषु चत्वारि, अन्तर्मुहूर्तानि देवेष्वर्द्धमासः,
उत्कर्षतो विकुर्वणाऽवस्थानकालो जणितः तीर्थकरगणधरैः॥४॥ तदनन्तरं पुरुषाणां पञ्चानामधः सप्तम्यामुपपातः, तत औपम्यं वेदनाया द्विविधायाः, शीतवेदनाया उष्णवेदनायाश्चे
संप्रति नरकेषु आहाराऽऽदिस्वरूपमाहत्यर्थः । ततस्तस्थितिर्वक्तव्या, तदनन्तरमुद्वर्तना, ततः स्प. जे पोग्गला अनिट्ठा, णियमा सो तेसि होइ आहारो। शः-पृथिव्यादिस्पर्शो वक्तव्यः, ततः सर्वजीवानामुपपातः । संठाणं पि य तेसि, नियमा हुंमं तु णायव्वं ।। ५॥ तद्यथा-(श्मीसे णं नंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि सब्वे
(जे पोग्गलेत्यादि) ये पुद्गला अनिष्टाः नियमात् स तेषां
भवत्याहारः, संस्थानं तु संस्थानं पुनः दुए एकमपि जपाणा सब्वे नूया इत्यादि)। जी० ३ प्रति० २२० ।
घन्यमतिनिकृष्टं वेदितव्यम् । एतच नवधारणीयशरीरमधिकृ(५५) पुलपरिणामः
त्य वेदितव्यम्, उत्तरवैक्रियसंस्थानस्याग्रे वक्ष्यमाणत्वात् । इयं इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरझ्या केरिसयं च प्रागुक्तार्थसंग्रहगाथा, ततो न पुनरुक्तदोषः॥५॥ पुग्गलपरिणामं पच्चणुजवमाणा विहरति । गोयमा !
संप्रति विकुर्वणास्वरूपमाहअणिटुं० जाव अमणामं, एवं० जाव अहे सत्तमाए एवं असुना विउवणा खलु, नेरझ्याणं तु होइ सव्वेमि । णेयव्वं ।
वेनधियं सरीरं, संघयणं हंमसंगणं ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org